Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsun Gyarmandir
अस्मिन् विनष्ट इति । दीर्घपथावरुद्धौ दूरमार्गेण निरुद्धगमनावित्यर्थः । एतच्छोकानन्तरं पराक्रमोत्साहमनस्विनां चेति श्लोकः । ततो हिताश्चेति शोकः । अथ तदेकदेशेनेति श्लोकः । अथ निशाचराणामिति सर्गान्तश्लोकः । अयमेव पाठकमः समीचीनः । अन्येप्यत्र सर्गे श्लोकाः कल्पिता
तस्मानास्य वधे यत्नः कार्यः परपुरञ्जय । भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति ॥ २१ ॥ अस्मिन् विनष्टे नहि दूतमन्यं पश्यामि यस्तो नरराजपुत्रौ । युद्धाय युद्धप्रिय दुर्विनीतावुद्योजयेद्दीर्घपथावरुद्धौ ॥२२॥ पराक्रमी त्साहमनस्विनां च सुरासुराणामपि दुर्जयेन । त्वया मनोनन्दन नैर्ऋतानां युद्धायति शयितुं न युक्ता ॥२३॥ ॥ हिताश्च शूराश्च समाहिताश्च कुलेषु जाताश्च महागुणेषु । मनस्विनः शस्त्रभृतां वरिष्ठाः कोट्यग्रतस्ते सुभृताश्च योधाः ॥२४॥ तदेकदेशेन बलस्य तावत् केचित्तवादेशकृतोऽभियान्तु । तौ राजपुत्रौ विनिगृह्य मूढौ परेषु ते भाव यितुं प्रभावम् ॥ २५॥ निशाचराणामधिपोऽनुजस्य विभीषणस्योत्तमवाक्यमिष्टम् । जग्राह बुद्धया सुरलोक
शत्रुर्महाबलो राक्षसराजमुख्यः॥ २६ ॥ इत्यार्षे श्रीरामायणे. श्रीमत्सुन्दरकाण्डे द्विपञ्चाशः सर्गः ॥५२॥ दृश्यन्ते ॥२२-२४ ॥ रामानु०-अस्मिन्निति । उद्योजयेद्दीर्घपथावरुदावित्यतः परं पराक्रमोत्साहमनस्विनां चेति श्लोकः । ततः परं हिताश्चेति श्लोकः । तदनन्तरं तदेकदेशेनेति । ततो निशाचराणामिति सर्गान्तश्लोकः । अयमेव समीचीनः पाठक्रमः ॥ २२-२४ ॥ तदिति । तत्तस्मात्कारणात् । एकदेशेनेति सहयोगे तृतीया । बलस्य सैन्यस्य ॥ २५ ॥ २६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्विपञ्चाशः सर्गः॥५२॥ नाशो भवेदित्याशयेनाह-अपिचेत्यादि । इह पारम् इदं पारमित्यर्थः । नान्यं पश्यामि योऽत्रागच्छेदित्यर्थः ॥२०॥ तस्मात् पुनरागन्तुकाभावात् ॥ २१ ॥नन्वस्मिन् | हते अन्यस्यानागमने च का मम क्षतिः ? इष्टमेवेदम्, तबाह-अस्मिन् विनष्ट इति । तौ राजपुत्रौ दो य उद्योजयेत् तं न पश्यामि । ननु तदुद्योगाभावोऽपि ममेष्ट एव, नेत्याह युद्धप्रियेति सम्बोधनेन । युद्धप्रियस्य तव तयोरनागमनमेव क्षतिरिति भावः ॥ २२ ॥ महावीरस्य तब न कुत्रापि भयशङ्केत्याशयेनाह-पराक्रमे त्यादिना ॥ २३॥ हिताचेति । समाहिताः दानमानाभ्यां वशीकृता इत्यर्थः। सुभृताः सद्भृत्याः योधाश्च वर्तन्ते खल्विति शेषः ॥२४॥ तत् तस्मात्कारणात Mबलस्य सैन्यस्य एकदेशेन एकांशेन सह आदेशकृतः आज्ञाकारिणः केचित्कतिचित् भावयितुं प्रकाशयितुम् ॥ २५ २६ ॥ इति श्रीमहेश्वर तीर्थविरचितायो । पाश्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायो द्विपक्षाशः सर्गः ॥५२॥
For Private And Personal

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365