Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
Fel
श.रा.भू.
॥१४३॥
तस्येत्यादि । देशकालहितं देशकालोचितमिति विभीषणवचनविशेषणम् ॥ १॥ दूतबध्या दूतवधः ॥२॥३॥ तत इति । समिति । मित्राणि टी.सु.का आप्ताः, समसुखदुःखा वा सहाया वा । ज्ञातयः भ्रात्रादयः । बान्धवाः सम्बन्धिनः । सुहृजनाः स्निग्धजनाः॥४॥ आज्ञापयदिति । प्रदीप्तेन लाइयूलेना तस्य तद्चनं श्रुत्वा दशग्रीवो महाबलः। देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥३॥सम्यगुक्तं हि भवता दूतवध्या विगर्हिता । अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥२॥कपीनां किल लागूलमिष्टं भवति भूष णम् । तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥३॥ ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकार्शितम् । समित्र ज्ञातयः सर्वे बान्धवाः ससुहृजनाः ॥ ४ ॥ आज्ञापयद्राक्षसेन्द्रः पुरं सर्व सचत्वरम् । लागूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥५॥ तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः । वेष्टयन्ति स्म लाङ्ग्रलं जीर्णः कासकैः पटैः ॥६॥ संवेष्टयमाने लागृले व्यवर्धत महाकपिः । शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः । तैलेन परि षिच्याथ तेऽग्निं तत्राभ्यपातयन् ॥ ७॥ लाशूलेन प्रदीप्तेन राक्षसांस्तानपातयत् । रोषामर्षपरीतात्मा बालसूर्य समाननः ॥८॥ लाशूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः । सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ॥९॥
स भूयः सङ्गतैः क्रूरै राक्षसैहरिसत्तमः । निबद्धः कृतवान् वीरस्तत्कालसदृशी मतिम् ॥ १० ॥ युक्तो हनुमान् सचत्वरं सर्वं पुरं परिणीयतां परितो नीयताम् इत्याज्ञापयदित्यन्वयः ॥५-७ ॥ लाशूलेनेति । अपातयत् लाशूलधामणेन । तस्य विभीषणस्थ ॥ १॥ दूतबध्या इतक्षधः २॥ दग्धेन लागलेनोपलक्षितो गच्छतु, स्वस्वामिसमीपमिति शेषः ॥ ३ ॥ मित्राण्याप्ताः ये समसुखदुःखाः, ज्ञातयः भ्रात्रादयः, बान्धवाः सम्बन्धिनः, सुहृजनाः स्निग्धजनाः ॥ ४॥ परिणीयतामित्याज्ञापयदिति योजना ॥ ५ ॥ ६ ॥ शुष्कमिति । आरण्यका यथा शुष्क मिन्धनमासाद्य हुताशनमुत्पादयन्ति तथा जीर्णपटवेष्टितं लाइगृलं तेलेन परिषिच्य तत्र तेऽग्निमुपपादयन् । हुताशन इति पाठे-वृद्धो दृष्टान्तोऽयम् । उपपादयन्नि त्यस्य समयोजयन्नित्यन्ये । तान् बद्ध्वा नेतून ॥ ७-९॥ सङ्गतः मिलितः राक्षसैः स भूयः निबद्ध इति सम्बन्धः । बन्धसंहारशक्तावपि स नोचित इत्यचिन्तय
Open
॥yan
For Private And Personal

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365