Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 269
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विवेकपूर्वविचारे। अकार्यम् अज्ञातकार्यम्, ज्ञातुमशक्य कार्य नास्तीत्यर्थः । संग्रहेषु संगृह्यन्ते भोग्यतया स्वीक्रियन्ते भोभिरिति संग्रहाः लोकाः तेषु विष्वपि यस्तवात्रबलं शारीरं बलं च न वेद स नास्ति, सर्वलोकप्रख्यातशस्त्रास्त्रबलप्तम्पन्नस्त्वमित्यर्थः॥५॥ रणावम रणसङ्कटे । निश्चितार्थ । ममानुरूपं तपसो बलं च ते पराक्रमश्चास्त्रबलं च संयुगेन त्वां समासाद्य रणावमर्दे मनः श्रमं गच्छति निश्चितार्थम् ॥६॥ निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः । अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः ॥७॥ बलानि सुसमृद्धानि साश्वनागरथानि च । सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः ॥८॥ न हि तेष्वेव मे सारो यस्त्वय्यरिनिषूदन ॥ ९॥ इदं हि दृष्ट्वा मतिमन्महद्वलं कपेः प्रभावं च पराक्रमं च । त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपम् ॥ १०॥ बलावमर्दस्त्वयि सन्निकृष्ट यथा गते शाम्यति शान्तशत्रौ । तथा समीक्ष्यात्मबलं परं च समारभस्वास्त्रविदा वरिष्ठ ॥११॥ निश्चितजयरूपार्थम् । त्वाम् आसाद्य विचिन्त्य मे मनः श्रमं न गच्छति विषादं न गच्छतीत्यर्थः ॥६-८॥ त्वयि मे यस्तारः उत्कर्षप्रत्ययः सः तेषु । नास्त्येव हीति योजना ॥९॥ इदं किङ्करायक्षकुमारान्तमारकम् । मतिमत् प्रशस्तमतियुक्तम् । बलं शारीरम् । प्रभावम् अन्तःशक्तिम् । पराक्रम पौरुषम् ॥१०॥बलेति । शान्तशत्रौ शमितशत्रौ शत्रुशमनस्वभावे इति यावत्।"वादान्तशान्त०-" इत्यादिना निपातनाणिलोप इडभावश्चात्वयि सनिकृष्टे कपेरासन्ने सति । यथा बलावमर्दः सेनाक्षयः शाम्यति तथा आत्मबलं परं परबलं च समीक्ष्य समारभस्व । बलनाशात्पूर्वमेव शवशान्ति अशक्यं नास्ति । मतिपूर्वमन्त्रणे बुद्धिपूर्वक विचारिते । अकार्यम् अकार्यविषयज्ञानं नास्ति । भोकृभिः कर्मणा संगृह्यन्त इति साहा लोकाः तेषु त्रिषु । ते अत्रबलं स्वाभाविकं बलं च यो न वेद स कश्चिन्नास्ति, सर्वे जानन्तीत्यर्थः ॥५॥ रणावमदें रणसटविषये मनश्च त्वां समासाद्य चिन्तयित्वा निश्चिताथै, निश्चितविजयरूपप्रयोजनं सत् श्रमं विषादं न गच्छतीत्यर्थः ॥६॥ प्रकृतमाह-निहता इति ॥७॥८॥ अरिनिषूदन ! त्वयि मे या सारः उत्कर्षप्रत्ययः स तेषु नास्त्येव हीति योजना ॥ ९॥ इदं किराद्यक्षकुमारान्तमारकम् । मतिमत् प्रशतमतियुक्तम् । बलं शारीरम् । प्रभाव माहात्म्पम् । पराक्रम पौरुषम् ॥१०॥ अनविदा वरिष्ठ ! शान्तशत्रौ त्वयि गते इतो निर्गते, सन्निकृष्टे हनुमत्समीपं प्राप्ते सति बलावमर्द सेनानाशः यथा शाम्पति सेनाक्षयो यथा न स्यात् तथा आत्मवलं परं च समीक्ष्य समारभस्व, स्वसेनानाशात्पूर्वमेव शत्रुसंहारं कुर्वित्यर्थः ॥ ११ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365