Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 282
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पा.रा.भू. ११३७॥ समीक्ष्येत्यादि । समीक्षणोक्तिकियाभेदात्तच्छन्दद्वयम् ॥ १ ॥ अहं रामदूत एव, सन्देशस्तु सुग्रीवस्येति भावः । सुग्रीवसन्देशात् सुग्रीवसन्देशाटी ..को. देतोः, सन्देशपापणार्थमित्यर्थः । “सन्देशवाग्वाचिकं स्यात् " इत्यमरः । इह लङ्कायाम् । भ्राता भ्रातृवद्धितकरः । अब्रवीत् अप्राक्षीत् । यद्यपिस०५१ तं समीक्ष्य महासत्त्वं सत्त्ववान हरिसत्तमः। वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम् ॥ १॥ अहं सुग्रीवसन्देशा दिह प्राप्तस्तवालयम् । राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ २॥ भ्रातुःशृणु समादेशं सुग्रीवस्य महा त्मनः । धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम् ॥ ३॥ राजा दशरथो नाम रथकुञ्जरवाजिमान् । पितेव बन्धुलोकस्य सुरेश्वरसमद्युतिः ॥ ४॥ ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः। पितुर्निदेशानिष्क्रान्तः प्रविष्टो दण्डकावनम् ॥५॥ लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया । रामो नाम महातेजा धय पन्थानमाश्रितः ॥६॥ तस्य भार्या वने नष्टा सीता पतिमनुव्रता।वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥७॥ सुग्रीवण न सन्दिष्ट तथापि दूतोक्तं सबै स्वाम्युक्तमेवेत्याशयेनोक्तम् ॥२॥ भ्रातुरिति । समादेशं सन्देशरूपमिति वाक्यविशेषणम् । इह अस्मिल्लोके ।। अमुत्र परलोके । क्षमम् अभ्युदयसाधनम् ॥३-५॥ रामानु०-रावणहृदयपरिज्ञानार्थं तत्कालोदितप्रतिभया सुग्रीवसन्देशं कल्पयित्वा बदति भ्रातुरिति । समादेश सन्देशम् । सुग्रीवसन्देशस्य रामप्रयोजनपरत्वात्सन्देशोपयोगितया रामसुग्रीवयोस्सख्पादिकं राजा दशरथ इत्यारभ्य-भ्रमता च मया दृष्टा गृहे ते जनकात्मजेत्यन्तेन प्रतिपादयन् तद्भवानित्यादिना कृत्वा सुखमवाप्नुयादित्यन्तेन सुग्रीवसन्देश बदति ।। ३-५ ॥ धम्य धर्मादनपेतम् । “धर्मपथ्यर्थन्यायादनपेते" इति यत्प्रत्ययः ॥६॥७॥ रामानु-धर्मादनपेतम् । “धर्मपथ्यर्थन्यायादनपेते " इति यत्पत्ययः ॥ ६॥ अथ सुग्रीवसन्देशकथनव्याजेन सामदण्डान्यतरविषयत्वनिश्चयाय न्यायानुसारी न वेति जिज्ञासति-तमित्यादि ॥१॥ अहमिति । वालिरावणयोस्सखित्वसम्बन्धी । त्वाद्धातृत्वम् । कुशलमब्रवीत अप्राक्षीदित्यर्थः ॥ २ ॥ समादेशं सन्देशरूपं वाक्यमिति सामानाधिकरण्यम् ॥ ३ ॥ ननु किं तत्सुग्रीवसन्दिष्टमित्याकाङ्कायां ॥१३॥ स-राक्षसेम हरीश: इति. पाठः । हे राक्षसभ राक्षसश्रेष्ठ ! बालिरावणयोनांतूसोहादात्तत्प्रकाशिका मृतितिति । हरीशः कुशलमजवीत् त्वरकुशलमुदिश्व पृच्छति मामबीत । राक्षसभहरीशा, ने शृणोषि तेनोक चेत्तव हननमनायासन कृत्वा सीता नेपतात्यान्तरङ्गिकोऽर्थः राक्षसमस्य हरीश: महासिंह इत्येकपदत्तायां शेयः । तथा प्रातेत्यनेन त्वद्राव्यग्रहणेऽपि योग्यता तस्यास्तीति सूचयति ॥२॥ For Private And Personal

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365