Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailashagas Gyarmandir
तल्लब्धम् । तर्हि सा नीयतामित्यवाह-उत्तरमिति । सीतादर्शनोत्तरं यच्छेषं कर्म सीतानयनं तत्र राघवो निमित्तम् । आज्ञप्तस्यैत गणा कर्तव्यत्वादिति भावः ॥ २२॥ दृष्टयाऽपि मदशंवदया सीतया रामः किं करिष्यतीत्याशङ्कयाह-लक्षितेयमिति । तथेति वाचामगोचरत्वोक्तिः। नेयं तव वश्या प्रत्युत पन्नगीव तव प्राणहारिणीति भावः ॥२३॥ नेयमिति । ओजसा अमरपक्षे प्रतापेन । अन्नपक्षे जाठराग्निना ॥२४॥ तपःकृच्छलन्धमिष्टं मह
लक्षितेयं मया सीता तथा शोकपरायणा। गृह्य यां नाभिजानासि पश्चास्यामिव पन्नगीम् ॥ २३ ॥ नेयं जरयितुं शक्या सासुरैरमरैरपि । विषसंसृष्टमत्यर्थ भुक्तमन्नमिवौजसा ॥२४॥ तपस्सन्तापलब्धस्ते योऽयं धर्मपरिग्रहः। न स नाशयितुं न्याय्यमात्मप्राणपरिग्रहः ॥ २५ ॥
अवध्यता तपोभिर्या भवान समनुपश्यति । आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान ॥२६॥ जीवनं वृथा मा नाशयेत्याह-तप इति । तपस्सन्तापः तपश्चर्या । ओदनपाकं पचतीतिवन्निर्देशः। तेन लब्धः। परिगृह्यत इति परिग्रहः फलं धर्मपरि ग्रहः धर्मफलम् । तादृशो योऽयमात्मप्राणपरिग्रहः आत्मनः प्राणानां च परिग्रहः स्वीकारः, जीवनमिति यावत् । स नाशयितुं न न्याय्यं न युक्तम् । अव्ययमेतत् । तपःक्लेशलब्धं तब्यतिरिक्तधर्मफलभूतं च यज्जीवनमायुः तन्न विनाशयेत्यर्थः। चकाराभावादित्थमेव योजना ॥२५॥ सर्वावध्यस्येह मे कोऽयमायुर्विनाशक इत्याशङ्कय परिहरति--अवध्यतामिति । तपोभिरार्जितां सासुरैर्देवैर्याम् आत्मनोऽवध्यतां भवान् समनुपश्यति । तत्रापि कृतम् । उत्तरकर्तव्यं तु रामायत्तमित्याह उत्तरमिति ॥ २२ ॥ पञ्चास्या पन्नगीमिव यां गृह्य गृहीत्वा नाभिजानासि तथा शोकपरायणा वाचामगोचाशोकतत्परा इयं सीता मया लक्षितेति सम्बन्धः । परमपतिव्रता सीता शोकपरायणा सती लङ्कायां रुद्रेति कृत्वा लङ्का विनयतीति भावः ॥ २३ ॥ ओजमा आहारशक्ति बलेन ॥ २४ ॥ तपस्सन्तापलब्धः तपश्चर्यालब्धो योऽयं धर्मपरिग्रहः आत्मप्राणपरिग्रहः आत्मप्राणानां परिग्रहः, तवायुर्वर्द्धक इति यावत् । नाशयितुं न न्याय्य इति योजना ॥ २५ ॥ पितामहवरावध्यस्य मे केयं विभीषिकेत्याशयाह-अवध्यतामिति । तपोभिहेंतुभिः सासुरैर्देवैरात्मनो यामवध्यतां भवान् सपनु पश्यति तत्रापि यथा अवध्यत्वे तथैव वध्यत्वेपि अयं हेतुरिति योजना ॥ २६ ॥
सा-पञ्चास्यामियनेन श्रास्यस्थानीयानि रामो लक्ष्मणो राजाऽहं चेति चत्वारि स्वयं सीतेत्येक चेति पच आस्पानि यस्यास्सा ताम, विस्तृतमुखीं वा ॥ २३ ॥
For Private And Personal

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365