Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 290
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir पा.रा.भ. १४१॥ स०५३ अस्माच्छ्लोकात्परं स सोवेति श्लोकः। तस्य तद्वचनमितिकस्तु उत्तरसगादिः। अत्र सप्रमादाक्लिखितः॥४६॥ इति श्रीगोविन्दराजविरचिते टी.सु.का श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥५१॥ तस्य तद्वचनं श्रुत्तेति लोकस्सर्गरस्य प्रथमः ॥ १॥ दोत्यं । स सौष्ठवोपेतमदीनवादिनः कपेनिशम्याप्रतिमोऽप्रियं वचः । दशाननः कोपवित्तलोचनः समादिशत् तस्य वधं महाकः ॥ ४६॥ इत्या श्रीरामायण वाल्मांकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकपञ्चाशः सर्गः ॥ ५॥ तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः। आज्ञापयध तस्य रावणः क्रोधमूञ्छितः॥१॥ वधेतस्य समाशते रावणेन दुरात्मना। निवेदितवता दोत्यनानुमेने विभीषणः ॥२॥ तं रक्षोधिपति क्रुद्धं तच्च कायमुपस्थितम् । विदित्वा चिन्तयामास कार्य कार्यविधौ स्थितः ॥३॥ दूतकर्म । ब्राह्मणादेराकृतिगणत्वात् ष्यत् । तत्रिवेदितवतः उक्तवतः । नानुमने, वमित्यनुवतनाथम् । निवेदितमतौ दूत्यमिति पाटान्तरम् । मन्यत । इति मतिः कार्यम् । निवेदितमतो निवेदितकार्याशे यथार्थवादित्वेनावध्य इनुमति दूत्यं दूतसंबन्धितया रावणादिष्टं वधम् । “दूतवणिग्भ्यां चेतिर वक्तव्यम्" इति भावकर्मणोविहितो यप्रत्ययः अर्थानुगुण्यात्सम्बन्धमाने गमयितव्यः ॥२॥ तच्च कार्य दूतवधरूपकार्यम् । कार्यम् अनन्तरानु। ठयम् । कार्यविधी कार्यकरणे । स्थितः निश्चितार्थः, साध्वसाधुविवेकनिश्चितकार्य इत्यर्थः ॥३॥ रञ्जयतीति नादात्मकत्वाद्रः । यद्वा रुता नादेन प्रणवरूपण वेदरूपेण वा दापयतीति इष्टमर्थ गमयतीति वा रुद्रः । यद्वा रुतं संसारदुःखं दुःखहेतुं वा द्रावय तीति रुद्रः। तदुक्तम्-"भदुःखं दुःखहेतुं वा तट्टावयति यः प्रभुः । रुद्र इत्युच्यते तस्माच्छिवः परमकारणम् ॥” इति । एवं व्युत्पत्तियुक्तरुद्रत्वशत्रुभस्मीकरणसमर्थ फाललोचनयुक्तत्वत्रिपुरान्तकत्वादिधर्मविशिष्टो महेश्वरो वा । बृंहति व्हयतीति वा ब्रह्मा । स्वयम्भूः स्वयमेव स्वतन्त्रो भवति न परतन्त्र इति स्वयम्भूः। बृहत्त्व नित्यस्वतन्त्रत्वबहुमुखत्वकार्यनिर्वाहकत्वादिधर्मविशिष्टो विरिविर्षा युधि रामवध्यं त्रातुं न शक्ता इत्यर्थः ॥ ४५ ॥४६॥ इति श्रीमहेश्वरतीर्थविरचितायां ॥१४॥ श्रीरामायणतन्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायाम् एकपचाशः सर्गः ॥५१॥१॥ वध इति । निवेदितमती इति पाठः । मन्भत इति मनि कार्यम् । निवेदित 71 स्वागमन कार्ये हनुमति। अनेनास्य यथादिष्टार्थवादित्वनानपराधित्वादयध्यत्वमुक्तम् । अतोऽस्मिन्विषये दूत्यं दूतसम्बन्धिनं रावणनिर्दिष्टं वर्ष नानुमेने ॥२॥तच Rogeroine For Private And Personal

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365