Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 286
________________ Shri Mahavir Jan Aradhana Kendra www.batth.org Acharya Shei Kailashsagarsun Gyarmandir वा.रा.भ. १२३९॥ अवध्यतायां सत्यामपि । अयं वक्ष्यमाणः। हेतुः भवहधहेतरस्ति । महान् अपरिहार्यः ॥२६॥ तमेव हेतुमाह-सुग्रीव इति । न च राक्षस इतिटी .सु.का: पाठस्सम्यक । न च मानुप इति पाठे प्रतिषेधप्रसक्तिरपि नास्तीत्युच्यते । " तृणभूता हि मे सर्वे पाणिनो मानुपादयः" इत्युत्तरश्रीरामायणे मनुष्यासा दिभिरवध्यत्वस्याप्रार्थितत्वात् । न च तिर्यञ्च इति न प्रसज्य च प्रतिपिठ्यत इति भावः। तस्मात्सुग्रीवात् ॥२७॥ ननु किमनेनोपदेशन, कृतानि । सुग्रीवो न हि देवोऽयं नासुरो न च राक्षसः। न दानवो न गन्धर्वो न यक्षो न च पन्नगः । तस्मात प्राणपरित्राणं कथं राजन् करिष्यसि ॥ २७॥ न तु धर्मोपसंहास्यधर्मफलसंहितस् । तदेव फलपन्देति धर्मश्वाधीनावानः ॥२८॥ मया पापानि तैश्वावश्यं फलप्रदर्भवितव्यमित्याशङ्याह-न विति । तुझब्द उक्तशहाव्यावर्तकः। धर्मः उपसंह्रियतेऽनेनेति धर्मोपसंहारं धर्मफलम् । फलेन धर्मस्योपसंह्रियमाणत्वात् । क्लीबत्वमार्षम् । तत् अधर्मफलसहितं न भवति । कुत इत्यत्राह-तदेव फलमन्वेतीति । धर्मफलमेवानुवर्तते । नन्वधर्मं च विद्यमाने कथं तत्फलाननुवृत्तिस्तत्राह धर्मश्चाधर्मनाहान इति । च उक्ताङ्कानिवृत्त्यर्थः। विरोधिनि धर्म जाग्रति कथ्मधर्मवार्ताऽपीत्यर्थः। "धर्मेण पापमपनुदति" इति श्रुतेः। यदा व्यत्ययो वा किं न स्यात्तत्राह धर्म शेति । चोऽवधारणे । धर्म एवाधर्मनाशनः तथा श्रुतेः। न त्वधर्मः॥ कोऽसौ हेतुस्तगह-मुग्रीव इत्यादि । यद्यपि मानुषादवध्यत्वं न प्रार्थितम तथाप्पड़ीकरणेत्तरमाह-नच मानव इति । नासरो नच राक्षसः इति पाठः सम्यक । फलितमाह-तम्मादिति ॥ २७ ॥ नन महता पर्वसक्षितेनेव धर्मेण मम वाणं भविष्यतीत्याशय रोगराज्यादिबद्धर्माधर्मफलयोः सम्भानुभवसिद्धेरात्मत्राण सिद्धिः, उताधर्मवाधेन धर्मफलानुभवञ्चेति द्वेधा विकल्प्यादास्थासम्भवमाह-न त्विति । धर्मोपसंहारं धर्मस्य फलविनाश्यत्वात धर्मः उपसहियतेऽनेनेति धर्मोप all संहारं धर्मफलं सुखं तत अधर्मफलसंहितं न भवति. अधर्मेण सह भोग्यं न भवतीत्यर्थः । तीनतपःपरदारापरणभवदीयधर्माधर्मफलयोरवध्यत्ववध्यत्वयोः जीवनतावणेः सहावस्थानविरोधात रोगराज्यादिवत्तम्भयानभवो न सम्भवतीति भावः। द्वितीयं दृपयति तदेवेति । तत धर्मफलमेवान्वेति-धर्मफलं धर्मफलेन । सह तिष्ठतीति यावत् । धर्मो नाधर्मनाशनः अधर्मगान धर्मणलातभगे न घरत इति भावः । यहा नत, येभ्योऽवध्यत्वं न प्रार्थितं तेभ्योपि पूर्वोपार्जितो ॥१३९॥ महासकृतसवय एवं रक्षिष्यतीत्श य पवक्षेनुल्यन्यायतण त्वकतोऽधर्मनिलयोणि त्वां नाशयिष्यतीत्याह न विलि। धर्मोएवंहारं धर्मस्य फलविनाश्यत्वात धर्मः उपसंहियतेऽनेनेति धर्मोपसंहारं धर्मफलं मल, तत अधर्मफलसहितं तिकडलारणकत्साहनसहितं न भवतीत्यर्थः । किन्त तदेव फलमन्वेति महमेव फलत्वे नानुवर्तते । तः चार्थे। तेन अधर्मफलमपि धर्मफलसहितं न भवति. अधर्मफलमेव फलत्वेनानवर्तत इति लगते । नन्वधमै धर्मो नाकामिष्यतीत्याकालचाही धर्मश्चेति । अत्र न अनुवर्तते । धर्मोऽधर्मनाशनो न भवति । पर्वकतो धर्मः इदानी कताधर्मनाकानो न भवतीत्यर्थः । चकारादेवमधोपि धर्मनानो ना For Private And Personal

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365