Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
मित्यनेन प्रशारं प्रहस्तं पृष्ठतः कृतवानिति गम्यते ॥१२॥१३॥ एषा वानरता । राक्षसेन्द्रस्य, तवेति शेषः ॥१४॥१५॥प्रतियुद्धाः प्रतिप्रहृताः॥१६ ममापीति तवेवेत्यर्थः । तर्हि कथं बद्धोऽसीत्याशङ्कयाह राजानमिति ॥ १७॥ पीडितः बद्धस्सन् । अस्त्रेण विमुक्तः । हिशब्दोऽवधारणे । ब्रह्मास्त्रस्य
अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा । धनदेन न मे सख्यं विष्णुना नास्मि चोदितः॥१३॥ जातिरेव मम त्वेषावानरोऽहमिहागतः।दर्शने राक्षसेन्द्रस्य दुर्लभ तदिदं मया ॥१४॥ वनं राक्षसराजस्य दर्शनार्थे विनाशितम् । ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकांक्षिणः ॥ १५ ॥ रक्षणार्थ तु देहस्य प्रतियुद्धा मया रणे । अस्त्रपाशैर्न शक्योऽहं बद्धं देवासुरैरपि ॥ १६॥ पितामहादेव वरो ममाप्येषोऽभ्युपागतः। राजानं द्रष्टुकामेन मयास्त्रमनुवर्ति तम् ॥ १७ ॥ विमुक्तो ह्यहमत्रेण राक्षसैस्त्वभिपीडितः । केनचिद्राजकार्येण संप्राप्तोऽस्मि तवान्तिकम् ॥१८॥ दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः। श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥ १९॥ इत्यार्षे श्रीरामा
यणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चाशः सर्गः ॥५०॥ साधनान्तरासहत्वादिति भावः । अस्तु सर्वमेतन्मदर्शनार्थम्, मद्दर्शनं वा किमर्थम् ? तबाह-केनचिदिति ॥ १८॥ १९॥ इति श्रीगोविन्दराजविरचिते । श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चाशः सर्गः ॥५०॥ यनिमित्तस्ते इति पाठे बहुव्रीहिः ॥ ११-१३ ॥ दर्शन इति । राक्षसेन्द्रस्य, तवेति शेषः । दर्शने दुर्लभे सति । राक्षसेन्द्रस्य तव दर्शनार्थ तदिदं वनं नाशित मिति सम्बन्धः ॥ १४ ॥ १५ ॥ रक्षणार्थमिति । प्रतियुद्धाः प्रहताः ॥ १६॥ ननु तवास्त्रबन्धाभावे किमिति ब्रह्मास्त्रेण बद्धो राक्षसैः पीडयस इत्यत आहराजानमिति । अस्त्रविमुक्तोऽपि कार्यवशाद् बुद्धिपूर्वकमेवाहमेभिः पीढचे एतन्ममाकिवित्करमिति भावः ॥ १७-१९ ॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायो पचाशः सर्गः॥ ५० ॥
८.४१
For Private And Personal

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365