Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सेनापतीनित्यादि । समीक्ष्य विज्ञाय ॥१॥ रामानु०-सेनापतीनिति । समीक्ष्य विज्ञाय । प्रसमैक्षताग्रत इति पाठः ॥१॥ द्विजातिमुख्यैः हविषा उदीरितः अभि वर्धितः पावक इवेत्यन्वयः ॥ २॥३॥ ततो महदित्यनेनोक्तं विस्तरेणाह-ततस्तपस्संग्रहेत्यादिना। तपस्साहसञ्चयार्जितं तपोनुष्ठानसमूहसम्पा दितम् ॥ ४॥ समाहितं सज्जीकृतम् । अष्टासिनिबद्धबन्धुरम् अष्टासिभिर्निबद्धम् अत एव बन्धुरं सुन्दरम् । “बन्धुरं सुन्दरे नने" इति विश्वः।
सेनापतीन् पञ्च स तु प्रमापितान हनूमता सानुचरान सवाहनान । समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः॥ १॥ स तस्य दृष्टयर्पणसंप्रचोदितःप्रतापवान् काञ्चनचित्रकार्मुकः । समुत्पपाताथ सदस्युदी रितो द्विजातिमुख्यैहविषेव पावकः ॥२॥ ततो महद्वालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् । रथं समा स्थाय ययौ स वीर्यवान महाहार तं प्रति नैर्ऋतर्षभः ॥३॥ ततस्तपःसंग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजाल शोभितम् । पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ॥ ४॥ सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् । सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ॥५॥ विराजमानं प्रतिपूर्ण
वस्तुना सहेमदाना शशिसूर्यवर्चसा। दिवाकराभं रथमास्थितस्ततः स निजंगामामरतुल्यविक्रमः॥६॥ यदा अष्टातिभिर्निबद्धं बन्धुरं यस्य स तथा । बन्धुरं फलकासङ्घाट इत्याहुः । अन्ये घण्टा इत्यप्याहुः। तदानीम् अष्टासिश्चासौ निबद्धबन्धुरश्चेति समासः। यथाक्रमावेशितशक्तितोमरं पङ्कितया स्थापितशक्तितोमरम् ॥५॥ प्रतिपूर्णवस्तुना समग्रोपकरणेन । शरधनुःकवचादीन्युपकरणानि । प्रमापितान मारितान् । सभरोद्धतोन्मुखं समरोद्धतश्चासौ समरायोन्मुखश्च तम् । आक्षं समक्षमवस्थितम् अक्षाख्यं कुमारम् । निशम्य दृष्ट्वा प्रसमैक्षत युद्धार्थ माज्ञापयामासेत्यर्थः ॥ १॥ द्विजातिमुख्यर्हविषा उदीरितः पावक इति सम्बन्धः ॥२॥ जाम्बूनदजालेन तत्समूहेन सन्ततं व्याप्तम् ॥ ३॥ ततो महदित्यादि श्लोकोक्तमेवार्य प्रपञ्चयति-ततस्तप इत्यादिश्लोकत्रयेण । तपस्साहसञ्चयार्जितं तपोनुष्ठानसमूहसम्पादितम् ॥४॥ समाहितं सज्जीकृतम् । अष्टासिनिबद्धबन्धु रम् अष्टाभिरसिभिर्निबद्धम् अत एव बन्धुरं सुन्दरम् ॥ ५॥ परिपूर्णवस्तुना समग्रसमरोपकरणेन । सः अक्षः शशिसूर्यवर्चसा हेमदाम्ना विराजमानं रथमास्थितो| स-समरोद्धतोन्मुख समरोद्धता: वैरिणः तदुन्मुखः तदभिमुखः तम् । आक्षम् अक्षाणां नेत्राणामिन्द्रियाणामयं विषयः आक्षः तम् । नेत्रविषयमिति यावत् । प्रसपेक्षताक्षम् इति पाठः ॥१॥
9
१६९
For Private And Personal

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365