________________
२३१
कृत्यवानिति तद्वचः IV. 4.1b कृत्यवान्सोऽपि संप्राप्तः IV. 4.3IC कृत्यश्चारित्रसंग्रहः VII. I3.18b कृत्येन वयमागताः IV. 52.15d कृत्येषु वाली मेधावी IV. 2.23a
,, शक्तस्य भवन्ति मूढाः VI. 14.12d कृत्येप्वचोदितः पित्रा II. 20.2a कृत्ये हि विनिपातिते V. 64.29b कृत्रिमं च चतुर्विधम् VI. 3.2cd कृत्रिमा दीर्घिकां चापि V. 14.33a कृत्वा कक्षावलाम्बिनम् VII. 34.21d ,, कण्ठे स्म सा चीरम् II. 37.13a ,, कमलपत्राक्षी V. I0.45c कृत्वा कं प्राप्स्यसे ह्यद्य II. 74.12c ,. कर्म सुगर्हितम् IV. 20.15d ,, , सुदुष्करम् II. I0I.5b , , , VI. 76.60d ,, कर्माणि तत्त्ववित् I. 7.6b ,, कापुरुषं कर्म VI. 103.13c ,, काव्यमनिन्दितौ I. 4.12d कृत्वाकाशं निरन्तरम् VII. 25.37b कृत्वाऽकाशं निराकाशम् V. 64.24c कृत्वा केकय वर्धनम् VII. 38.r3b
,, केचिद्वदन्त्यन्ये V. 62.15a कृत्वाऽगातत्समीपतः III. 29.26d कृत्वा च समय रामः IV. 27.5a ,, चापि प्रदक्षिणम् I. 28.15b ,, ,, ,, I. 40.7b
II. 50.6b VI. 65.32b VI. 78.5b VI. 85.29b VI. 123.36d
I. 40.23 , II. 92.32b
,, तत्पुरवासिनः II. 6.1gb ,, तत्राभिषेकं ते I. 48.28a ,, तु तन्महाप्राज्ञः I. 4.3a ,, ,, शैलपृष्ठे तु III. 74.3a , ते राक्षसाधिप III. 37.21b ,, तो सुचिरं कालम् I. 52.11a कृत्वात्मानं चतुर्विधम् 1. 15.21b
, I. 15.3rd कृत्वा धर्मेण धर्मवित् VII. 42.27b
, नागान्वशे हृष्टः VII. 23.5b ,, नियुद्धं भृशमुग्रवेगौ VI. 40,16a ,, निर्याह्यमावास्याम् VI. 92.62c
निःशब्दमेकानाः IV. 60.3a निश्चयमात्मन: III. 35.3b
,, III. 37.23b परमदुर्जयः VI. 70.13b ,, परमभास्वरम् I. 64.7b ,, परमयन्त्रितः I. 77.22d , पापानि मानवाः IV. 18.31b ,, पितामहं तूर्णम् VII. 56.IIC कृत्वापि पितृनिग्रहम् II. 78.3d कृत्वा पूजां यथाविधि II. 26.30b
पौर्वाह्निकक्रमम् VII. 72.3b , पौर्वाह्निकं कर्म III. 17.2c ., पौर्वातिकानि वै VII. 42.28b
पौर्वाह्निकी क्रियाम् VII. 66.14b ,, प्रणामं मुदितः I. 65.22a ,, प्रदक्षिणं चैव VI. 69 I7c ,, ,, जग्मुः VI. 29.23c , बहुविधं तदा V. 35.39d कृत्वाभिषेकं सुतयोः VII. I08.14a कृत्वा मतिं सोऽरिवधे महात्मा VI. 37.37d
, मूनि कृताञ्जलि: IV. 44.15b ,, ,, पदन्यासम् V. 34.35c , युद्धाय चाहयत् IV. 14.3b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org