________________
कृताञ्जलिरुपस्थितः V. 35.30b कृताञ्जलिरुवाचेदम् II. 116.4
III. 12.6c
:>
कृताञ्जलिरुवाचेमाम् VI. 48.34c कृताञ्जलिर्वाष्पिकला VII. 96.100 कृताञ्जलिर्वाक्यमिदं बभाषे VI. 60.81d कृताञ्जलिस्तत्प्रतिपूज्य भाषितम् IV. 27.46b IV. 28.65b कृताञ्जलिस्तत्त्वमुवाश्च वाक्यम् III. 36.24C कृताञ्जलिस्तामभिवाद्य वृद्धाम् IV. 50.40b कृताञ्जली स्थिते तस्मिन् IV. 38.17a कृतातिथ्योऽथ रामस्तु III. 3.1a कृतातिथ्यो भरद्वाजम् II. 92. IC कृतात्मनो जनकसुतां सुवर्त्मन: V. 7.17b कृतात्मानं यशस्विनम् II. 73.12b कृतात्मेवार्थदूषिणीम् VI. 2.4d कृतादेशा भविष्यामि II. 29.11a कृतानि गुरुणास्माकम् VII. 94.27a त्वरितैस्ततः VI. 22.67 d प्रथमेनाहा VI. 22.64a
गैस्तूर्णम् VI. 22.65c वेश्मानि च पाण्डुराणि V. 7. 10a कृतानुकृतकारिणौ VI. 107.27d कृता नैकाः कुलस्त्रियः VI. 111.64d
कृतान्त इव चावार्यः VI. 108.17c
"
""
"
""
n
एव सौमित्र II. 22.15a कृतान्तः कुशलः पुत्र VII. 54.16a कृतान्तः परिकर्षति II. 105. 15d
V. 37.3d कृतान्तः स्वयमागतः VI. rrr gb कृतान्तकुशलैरुक्तम् VI. 48.14c कृतान्तबलचोदितः VI. 65.52d
VI. go.11d
VI. 104.1b
"
"
"
कृतान्तबलमोहितान् I. 40. Id
२२९
Jain Education International
कृतान्तवशमापन्नः III. 55.37e कृतान्तविहितो भवेत् II. 22.16d कृतान्तश्च सुदुर्जयः VI. 48.1gb कृतान्तः सर्वमादिशन् II. 24.5b कृतान्तस्य गतिः पुत्र II. 24.35a कृतान्तस्येव तिष्ठतः II. 21.gd कृतान्येव सुघोराणि VI. 93.1ga कृतापराधस्य हि ते IV. 32.17a कृतापराधो बहुश: IV. 41.48c कृता पितुरपेक्षया II. 24.20b
|
कृता प्रतिज्ञा नियमेन तावत् II 38.6b सफला VII. 30.4c
19
33
"
भवेन्मम प्रीति: VII. 11.25a कृताभिज्ञानचिह्नस्त्वम् IV. 14.8c कृताभिषेकं दुर्धषम् IV. 60.14c कृताभिषेकस्त्वगराजपुत्र्या III. 16.43d कृताभिषेकः स रराज रामः III. 16.43a कृताभिषेकैस्तैर्न्यस्ताः III. 74.26a कृताभिषेको गङ्गायाम् I. 43.30a
रामस्तु III. 17. Ia
"
ور
در
वेक्ष्य कारणम् VII. 60. 18b
""
कृता मतिस्तस्य बिलप्रवेशने III. 4.32b
कृता मे काश्यपस्य ह I. 76.14d
"
"
मनसा बुद्धि: V. 58.11a रामेण धीमता VII. 108.4d कृतार्थ इव संहृष्ट: IV. 44. IIC कृतार्थ कीर्तिमन्तं च I. 60.33a कृतार्थः लवगेश्वर: IV. 30.77d समयं कृत्वा IV. 30.6gc कृतार्था रघुनन्दन I. 37.9b कृतार्थार्थविदां वर IV. 43.5d कृतार्थाविति नः श्रुतम् I. 47. 10b कृतार्थाश्च निवर्तत I. 40. Ird कृतार्थास्मि सुरश्रेष्ठ I. 48.20c कृतार्था यकृतार्थानाम् IV. · 30.73a
For Private & Personal Use Only
www.jainelibrary.org