________________
८
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ
एवं धम्मं अकाऊणं, जो गच्छर पर भव । गच्छंतो सो दुही होइ, वाहिरोगेहि पीडिओ ॥१८॥ युग्मम् ॥
॥
अध्वानं यो महान्तं त्वपाथेयः प्रपद्यते । गच्छन् स दुःखी भवति, क्षुधा तृषा पीडितः ॥ १८ ॥ एवं धर्ममकृत्वा, यो गच्छति परं भवम् । गच्छन् स दुःखी भवति, व्याधिरोगैः पीडितः ॥
१९ ॥
॥ युग्मम् ॥ અ-જેમ ભાતા વગરના મુસાફર મેાટા માગ ની મુસાફરી કરતા ભૂખ–તરસી પીડિત બનેલા અત્યંત દુઃખી થાય છે, તેમ અહીં ધમ વગરના જ્યારે પરલેાકમાં જાય છે ત્યારે વ્યાધિ આદિ રાગેાથી પીડિત બનેલે અત્યંત हुआ थाय छे. (१८+१७ - ६११×११२ )
अद्धाणं जो महवं तु, सपाहेज्जो पवज्जई । गच्छंतो सो सुही होइ, छूहातण्ाविवज्जिओ ॥ २० ॥ एवं धम्मंपि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेयणे ॥ २१ ॥ ॥ युग्मम् ॥ अध्वानं यो महान्तं तु, सपाथेयः प्रपद्यते । गच्छन् स सुखी भवति, क्षुधातृष्णाविवर्जितः ॥ २० ॥ एवं धर्ममपि कृत्वा, यो गच्छति परं भवं । गच्छन् स सुखी भवति, अल्पकर्माऽवेदनः ॥ २१ ॥
॥ मृयुग्म ॥