Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
। श्रीजैनी शारदा विजयते । श्रीपूर्णचन्द्राचार्यरचिता
Hoodac
उपसर्गहरस्तोत्रलघुवृत्तिः
18|उवसग्गहरं पासं पासं वदामि कम्मघणमुकं । विसहरविसनिन्नासं मंगलकल्लाणआवासं ॥१॥8|
__नमस्कृत्य परं पार्श्व सर्वयोगिनमस्कृतम् । उपसर्गहरस्तोत्रं विवृणोमि समासतः ।। उपसर्गहरं पार्श्व पार्श्वयक्षम्, पार्श्वनाथं च भगवन्तम्, किंविशिष्टम् ? कर्मघनमुक्तम् , मंगलकल्याणेआवासम्,४| विषधरविषनिनेंशिनं च-इत्यक्षरार्थः । 'वंदामि' इति क्रियापदम् ॥
अधुना वृद्धसंप्रदाया-प्रणवबीजमर्भ · देवदत्त' नाम आलिख्य बहिश्चतुर्दलपने प्रत्येकं पार्श्वनाथ-इत्येकै-18| * उपसर्गहरं पाच पार्श्व वन्दे कर्मघनमुक्तम् । विषधरविषनिर्णाशं मङ्गल-कल्याण-आवासम् ॥ १॥ |
१ सहितैकपदे नित्या, नित्या धातू- पसर्गयोः । नित्या समासे' इत्यनेन सन्धिप्राप्तावपि 'श्रीआदिनाथं नतनाकिनाथम्' 'श्रीइन्द्रभूति 18| वसुभूतिपुत्रम्' इत्यादिदद् अत्रापि संधेरभावः । २ 'नशः शः' ॥२।३ । ७३ ॥ हे. इत्यनेन 'निर्णाशनम्' स्यात् । उपस..
Nalox CONG NON
00000000000000000
Jain Education Internation
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116