Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 113
________________ उपसर्गहर- 'जीभे साचं बोलिजे राग रोस करि दूरि। उत्तमसु संगति करि लाभे जिम मुख भूरि ॥२५५॥ 8मभाविनी. स्तोत्र- 'जिणवर देव आराहिअ नमीय सहगुरु भत्ति । मुधो धम्म ज सेविइं रहीइं निर्मल चिसः ॥२५६॥ गाथाद्वये प्रथमाक्षरेषु जीराउला नाम, कत्तुश्च । इति स्वपुत्रस्य जयङ्करस्य शिक्षा दचा सुमुहूते स्वपदे तं स्थापयामास । राजा धर्मकृत्यानि करोति । अष्टमी- पूर्णमास्योः पौषधं गृह्णाति । सुपात्रेषु दानं ददाति । यता- 18 "अभयं सुपत्तदाणं अणुकंपा उचिअ-कित्तिदाणं च । दुन्नि वि मोक्खो भणिओ तिणि वि भोगाइयं दिति ॥२५७॥ ततः प्रान्तसमये जाते पूर्णायुः प्रतिपाल्याऽऽराधना-ऽनशनादि बहुपुण्यानि विधाय श्रीप्रियङ्करो राजा सौधर्म४|देवलोके समृद्धिकदेवोऽभूत् । क्रमेण महाविदेहक्षेत्रे मोक्ष प्राप्स्यति । ततः केचन पुत्राः भियङ्करवदतिजाताः पितु-18 हाधिका भवन्ति । श्रीस्थानाङ्गेऽप्युक्तम्-"पुत्ता चउन्विहा पन्नत्ता, तं जहा-सुजाए, अइजाए, अणुजाए, कुलं-181 18|गारे, एवं सीसा वि।" | १ अस्य दोधकस्य प्रतिपादाद्याक्षरेण 'जीराउला' इति श्रीपार्श्वनाथापरनाम प्रकश्यते । २ क. बोल्जे । ३ क. उत्तमसिउं । । ६. करो। 18| ५ क. लाभई। ६ अस्य तु तथैव प्रन्थकारस्य 'जिण(न)सूर' इति नाम व्यज्यते। ७ क. आराहीइ। ८ क. नमिइ । ९ क. सूधु । १० क. | चतुर्दश्योः । ११ अभयं सुप.त्रदानम्- अनुकम्पा-उचित-कीर्तिदानं च । द्वे अपि मोक्षो भणितः त्रीणि अपि भोगादिकं ददति ॥ १२ पुत्रा ॥५१॥ श्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-सुजातः, आतिजातः, अनुजातः, कुलाङ्गारः । एवं शिष्या अपि-चतुर्थ स्थानके । 000000000000000000000000000000 00000000000000000000000 Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116