Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text ________________
प्रामाः पञ्च हयाः पश्च सहस्राः पञ्च काञ्चनाः । प्रियङ्करैण तुष्टेन दत्ताः स्वस्तिककारिणे ॥२५१॥
ततः स्वपित्रोः श्रीशत्रुञ्जयमहातीर्थयात्रां कारयामास । यब:'सेत्तुंनो सम्मत्तं सिद्धंतो संघभत्ती संतोसो । सामाइअं सडा वि य सत्त ससा दुल्लहा लोए ॥२५२॥
तीर्थे साधर्मिकवात्सल्य-सङ्घपूजा-दीनोद्धार-सत्राकारादि कृतम् । यतःविवाहे तीर्थयात्रायां चन्द्रे मित्रे सुरालये । वस्त्रदानमिदं श्रेष्ठं सत्पात्रेषु विशेषतः ॥२५३॥ ___ तत्पिता पासदत्तश्रेष्ठी तलहव्यां स्वर्ग गतः । तन्नाम्नी देवकुलिका 'कारिता । श्रीशत्रुञ्जयस्थाने महोत्सव | कुर्वन् स्वगृहे प्राप्तः । तदनु स्वर्णमयीं राजादनी पादुकायुतां कारयित्वा राजा स्वगृहे पूजयामास । ततो वादकता 18|पुण्यावसरं ज्ञात्वा पुत्रस्य राज्यं दित्सुस्तं शिक्षयामास । यथा
कोपं स्वामिनि मा कृथाः भियतमे मानं भयं सगरे, खेदं बन्धुषु दुर्जने सरलता शाठ्यं विशुद्धाशये। | धर्मे संशयितां गुरौ परिभव मिथ्याविवादं जने, गर्व ज्ञातिषु दुःस्थित्तेऽवगणनां नीचे रतिं पुत्रक ! ॥२५४॥
१ क सविस्तरं । २ शत्रुजयः सम्यक्त्वं सिद्धान्तः संघभक्तिः संतोषः । सामायिकं श्रद्धाऽपि च सप्त ससा दुर्लभा लोके ॥ ३ क. चन्द्र- 121 18 मित्रे। ४ क. श्रीशत्रुजये। ५ क. स्याने स्थाने। ६ भाषायाम् 'रायण। ७ क. विशुद्धात्मने ।
onooooo00000000000000000ood
OOOOdooOOOOOOOOO
Dooo
उपस०२६ Jain Educacen Intel
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116