Book Title: Upsargahara Stotra Laghuvrutti
Author(s): Purnachandracharya, Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
Catalog link: https://jainqq.org/explore/600049/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ मु. महाराज श्री देव विजय जी, मेर बाडाथी ली थी छे भावनगर - श्रीशारदाविजय जैन ग्रन्थमाला. (१) NATAKATHART ॥ ॐ नमोऽस्तु श्रमणाय भगवते श्री वर्धमानाय ॥ पूर्णचन्द्राचार्य रचिता उपसर्गहरस्तोत्रलघुवृत्तिः । जिनसूरमुनिरचित-प्रियंकरनृपकथा समेता ॥ HS XD संपादक:- दोशी-जीवराजतनुजः पं०- बेचरदासो न्यायतोर्थो व्याकरणतीर्थव. इदं पुस्तकं शाह-गिरधरलालस्यात्मजेन मोहनलालेन भावनगरे शारदाविजय मुद्रणालये मुद्रयित्वा प्रकाशितम्. सन १९२१ विक्रमम् १९७७ वधमानीयम् २४४७ प्रतयः २०० मूल्यम् ३-०-० रूप्यकाः Printed by Shah Matulal Lashkarbhai at the SHARDA-VIJAYA printing press-BHAVNAGAR, ht AF Page #2 -------------------------------------------------------------------------- ________________ भावनगर-श्रीशारदाविजय जैन ग्रन्थमाला. (१) ॥ ॐ नमोऽस्तु श्रमणाय भगवते श्रीवर्धमानाय ॥ पूर्णचन्द्राचार्य रचिताउपसर्गहरस्तोत्रलघुवृत्तिः। जिनसुरमुनिरचित-प्रियंकरनृपकथा समेता ॥ ___संपादकः-दोशी-जीवराजतनुजः पं०-बेचरदासो न्यायतीर्थो व्याकरणतीर्थश्च. इदं पुस्तकं शाह-गिरधरलालस्यात्मजेन मोहनलालेन भावनगरे शारदाविजय-मुद्रणालये मुद्रयित्वा प्रकाशितम्. प्रतयः २०० सन् १९२१ वैक्रमम् १९७७ वर्धमानीयम् २४४७ मूल्यम् ३-०-० रूप्यकाः Printed by Shah Matulal Lashkarbhai at the SHARDA-VIJAYA printing press-BHAVNAGAR, EXSIOYORasos Page #3 -------------------------------------------------------------------------- ________________ ~ ~ ~ ~ પ્રસ્તાવના, આ નાના પુસ્તકમાં એક સાથે ત્રણ કૃતિઓની ત્રણ કૃતિઓ આવેલી છે–પહેલી કૃતિ ઉપસર્ગહરસ્તોત્ર (ઉવસગ્ગહર), બીજી કૃતિ તે ઉપરની ટીકા અને ત્રીજી કૃતિ પ્રિયંકરનૃપ કથા અથવા ઉપસર્ગહરસ્તોત્રપ્રભાવિની કથા છે. આ ટુંકી પ્રસ્તાવનામાં પણ એ ત્રણે કૃતિઓના કર્તા સંબંધે ઇતિહાસની દષ્ટિએ યથાપ્રાપ્ત વિચાર કરવાને છે અને તે આ પ્રમાણે છે:' ઉપસર્ગહર તેત્ર–વૃત્તિકાર પિતાની વૃત્તિમાં આ સ્તોત્રના કર્તા વિષે કોઈ પ્રકારને નામગ્રાહ ઉલ્લેખ કરતા નથી, પંતુ કથાકાર મહાશય જણાવે છે કે – __ 'उपसर्गहरस्तोत्रं कृतं श्रीभद्रबाहुना । ज्ञानादित्येन संघाय शान्तये मङ्गलाय च ॥ उवसग्गहरं थुत्तं काऊणं जेण- संघकल्लाणं । करुणायरेण विहियं स भद्दबाहू गुरू जयउ ॥ આ ઉપરથી અને સંપ્રદાયના પ્રવાદ ઉપરથી ઉપસર્ગહરતેત્રના કર્તા શ્રી ભદ્રબાહસ્વામી લાગે છે. ભદ્રબાહું નામના આચાર્યો એક કરતાં વધારે થએલા છે, તેથી આ કૃતિ કયા ભદ્રબાહુની છે? એ પ્રશ્નનો નિવેડો લાવી શકાતું નથી. એક ભદ્રબાહુ તે વીરા બીજા સૈકામાં થએલા છે. તે વિષે આચાર્ય હેમચંદ્રજી જણાવે છે કે वीरमोक्षाद् वर्षशते सप्तत्यग्रे गते सति । भद्रबाहुरपि स्वामी ययौ स्वर्ग समाधिना ॥ ૧ જૂઓ પ્રિયંકરતૃપકથાની શરૂઆત પાને ૮. ૨ જૂઓ પરિશિષ્ટ પર્વ સર્ગ - ૧૧૨. ~ ~* ~ ~~ ~ ~૦ Page #4 -------------------------------------------------------------------------- ________________ 8. અર્થા–“વીર મેક્ષ પછી ૧૭ વર્ષે ભદ્રબાહુસ્વામી પણ સમાધિપૂર્વક સ્વર્ગે ગયા હતા” આ ઉપરથી - मस्तावना. તોત્ર | એક ભદ્રબાહુને સમય વીરાત્ બીજે સેંકે જણાય છે. - ભદ્રબાહુની કથામાં તેઓને વરાહમિહિરના સંબંધી (સગાભાઈ?) કહેવામાં આવતા સાંભળ્યા છે, તે ભદ્રબાહુ ll R II | બીજા છે. કારણ કે, વરાહમિહિર ઈસવીય ૬ સૈકામાં (૫૦૫-૫૮૫ સુધીમાં) થએલા છે, એથી પેલા ભદ્રબાહુની સાથે એમને કોઈ પ્રકારને સંબંધ સંભવી શક્તા નથી, અર્થાતુ બીજા ભદ્રબાહુને સમય ઈસવીચ ૬ઠો સૈકે સ્થિર થએલે છે. જૈનશાસનમાં જે ભદ્રબાહુને ચતુર્દશપૂર્વધર અને લિભદ્રના ગુરૂ તરીકે કહેવામાં આવે છે, તે પહેલા ભદ્રબાહુ 8] હોય એ ઘટતું લાગે છે. પરંતુ જે ભદ્રબાહુએ ઉત્તરાધ્યયન, દશવૈકાલિક, આચાર-અંગ અને સૂત્રકૃત-અંગ વિગેરે સૂત્ર ઉપર બધી મળીને દશ નિર્યુક્તિઓ રચી છે, તથા પર્યુષણક૯૫, ભદ્રબાહુસંહિતા, નવગ્રહસ્તાત્ર, દ્વાદશભાવજન્મપ્રદીપ અને ઉપસર્ગહરરત્ર વિગેરેની રચના કરી છે, તે ભદ્રબાહ પહેલાના કે પછીના? એ વિષે કોઈ ચોક્કસ કળાતું નથી. પ્રથમ ભદ્રબાહ સંબકે કેટલીક હકીકતે શ્રી હેમચંદ્રજીએ પિતે બનાવેલા પરિશિષ્ટ પર્વમાં નેધેલી છે, પણ તેમાં આ પ્રથમના ભદ્રબાહએ હોઈ ગ્રંથ-નિર્યુક્તિ, સંહિતા કે તેત્ર બનાવ્યાં હોય એ વિષેને કોઈ ઉલ્લેખ જણાતું નથી. એથી એ નિયુક્તિ વિગેરેના રચનાર વરાહમિહિરના સમસમી બીજા ભદ્રબાહ, જે આ ઈસવીય ૬ સૈકામાં નોંધાએલા છે-હોય એ બનવા જોગ છે અને જ્યાં સુધી કેઈ બીજે પૂરા ન મળે ત્યાં સુધી ઇતિહાસ એ હકીકતને પ્રામાણિક માને તે વાંધા પછી જેવું પણ નથી. પ્રિયંકરનુષની કથા બનાવનાર મહાશયે ઉપર જણાવ્યા પ્રમાણે શ્રી ભદ્રબાહુને “જ્ઞાનાદિય” એવું ને ૨ 8. વિશેષણ આપીને ઉપસર્ગહરતેત્રના કર્તા તરીકે પ્રથમ ભદ્રબાહુને કપ્યા લાગે છે, પણ તે તે તેની કલ્પના અને Jain Education Interlo! For Private & Personal use only Page #5 -------------------------------------------------------------------------- ________________ પારંપરિક પ્રવાદ સિવાય બીજું કશું નથી જણાતું. ઉપસર્ગહરસ્ત વ્યવૃત્તિ-વૃત્તિકારે જે આ વૃત્તિ કરી છે તે ગુરૂ-મુખપ અને વિવાવાદ’ નામના ગ્રંથની સહાયતાથી કરી છે, એ હકીકતને તેઓ વૃત્તિની પ્રાંતે આ પ્રમાણે જણાવે છે – उपसर्गहरस्तोत्रं विवृतं संक्षेपतो गुरुमुखेन । विज्ञाय किमपि तत्वं विद्यावादाभिधग्रन्थात् ॥ વૃત્તિકારનું નામ પૂર્ણચન્દ્ર આચાર્ય છે, એમ વૃત્તિની પ્રાંતે આવેલી નોંધ ઉપરથી જ માલૂમ પડે છે છે. તેમને સમય કે તેમને લગતા બીજા વૃત્તાંતની હકીકતને હું મેળવી શક નથી. વૃત્તિમાં તેઓએ એક સ્થળે ચંદ્રસેન ક્ષમાશ્રમણની સાક્ષી આપી છે. આ ક્ષમાશ્રમણને વિષે પણ કાંઈ જાણવામાં આવ્યું નથી, પરંતુ અહીંની સાક્ષી ઉપરથી તેઓ કદાચ માંત્રિકશિરોમણિ હોય એમ જણાય છે. એ વૃત્તિ ની સમાપ્તિ કરતાં વૃત્તિકારે બ્રહવૃત્તિને પણ યાદ કરી છે, એથી એમ પણ જાણી શકાય છે કે, આ તેંત્ર ઉપર કોઈ બૃહદવૃત્તિ હેવી 18 જોઈએ. કદાચ એમ પણ હોય છે. ઉપર જણાવેલા શ્રીચંદ્રસેન ક્ષમાશમણેજ આ સ્તોત્ર ઉપર કોઈ મોટી વૃત્તિ કરી હોય. આ તેત્ર ઉપર આ વૃત્તિ સહિત કુલ ચાર વૃતિઓ છે. એક વૃત્તિ શ્રીજિનપ્રભસૂરિની, બીજી વૃત્તિ શ્રીજયસાગર મુનિની, ત્રીજી રાત્તિ શ્રી પાર્શ્વદેવ મુનિની અને ચેથી આ લઘુત્તિ શ્રીપૂર્ણ ચંદ્રસૂરિની છે. શ્રી જિનપભને સમય ૧૪ રોકે છે, શ્રી જયસાગરને સમય ૧૪મા અને ૧૫મા સૈકાની વચ્ચે છે, શ્રી પાશ્વદેવને સમય ૧૭ મે ણ ૧ જુએ ત્તિને અંતિમ લોક પાને ૭, ૨ “વૃષનન્નાનારાજ.” ૩ જુઓ વૃત્તિ પાને પ્રથમ પૃ૪ ૪જુએ વૃતિ પાને પ્રથમ પુછે. Sac Io/ Page #6 -------------------------------------------------------------------------- ________________ બાળ स्तोत्र|| ૨ | soofsoos Cos%૦૦૦૦૦૦%૦ સિકે છે; આ જોતાં તે આ લઘુત્તિના કરનાર શ્રીપૂર્ણચંદ્રસૂરિ પાશ્વદેવના સમસમથી કે તે પછીના હોવા જોઈએ. | કસ્તાવના એક પૂર્ણ ચંદ્રસૂરિએ “વિક્રમપંચદ'ડ' નામને પ્રબંધ ર છે, કદાચ તે અને આ વૃત્તિકાર બન્ને એક જ હોયતે એ સંભવિત જેવું છે. આ વૃત્તિના કરનારનું નામ ડેક્કનકેલેજના રિપેટમાં અને જૈનગ્રંથાવળીમાં ‘સર’ કરીને લખ્યું છે, પણ તે ભ્રમ સિવાય બીજું કશું નથી. નામ શોધનારે પ્રિયંકરતૃપકથાના આરંભમાં આવેલ “નામ તુમ' પાઠ જોઈને એ નામ કલપી કાઢયું છે, પણ જો એ ગ્રંથના અંત ભાગને જોવાને મ લીધે હેત તે એ ભ્રમ થવાનો સંભવ ન રહેત. વૃત્તિકારે વૃત્તિમાં અનેક જાતના મંત્ર, આના અને પ્રક્રિયાએ જણાવ્યાં છે. ખરેખર જે પાશ્વનાથ જેવા સમર્થ ગિનું ધ્યાન દેહાધ્યાસને ફેડવા માટે હતું, તે, તેમણે એ પ્રપંચને વધારવા, વશીકરણ અને ઉચ્ચાટનાદિ કરવા અર્થે ભળાવ્યું છે. પ્રિયંકરનૂપકથા–આ કથાના કરનાર જિનસર મુનિ છે. તે વિશાળરાજ સૂરિના શિષ્ય સુધાભૂષણ મુનિના શિષ્ય લાગે છે. એ હકીકત નીચેના પદ્ય ઉપરથી તરી આવે છે – "विशालराजसूरीश-सुधाभूषणसद्गुरोः । शिष्येण जिनमुरेण सुकृताय कथा कृता ॥ આ જિનસૂરના સમય સંબંધે કે તેમને લગતા બીજા ઈતિવૃત્ત માટે કાંઈ મળી શક્યું નથી, તે પણ એ પૂર્ણચંદ્રના સમસમયી હોય તે ના નહિ. જૈન ગ્રંથાવળીમાં આમને “જિનસૂરિ' લખ્યા છે, પણ તે 18 || ૨ ૧ પ્રિયંકર નૃપકથાને પ્રાંત ભાગ ooooooooooof૦૦૦૦૮ Jain Education Internation Page #7 -------------------------------------------------------------------------- ________________ ૦૦૦૦૦૦ઇcsxosovo “ શિળ નિનોન' એ ઉલ્લેખથી જતું પડે છે. કથાકારે આ કથા સરલ અને રસવતી રચી છે, એમાં આપેલ ચિતાર એ આકર્ષક છે કે–તેને વાંચતાં વા સાંભળતાંજ લાલચુ, વિલાસપી, પુષી, ધનેષી અને સુષી મદુબેને આ રીતેત્રના ધ્યાનનું મન થઈ આવતાં વાર લાગતી નથી. કથાની રચના સરળ અને મેહક છે. આ કથામાં શ્રીજિનસૂર મુનિએ એક સ્થળે શ્રી પાર્શ્વનાથની સ્તુતિ કરાવતાં ‘આણંદપુર નું નામ લખેલું છે એથી કદાચ આ કથા એમણે આનંદપુરમાં બનાવી હોય એમ ૫ણ કલ્પી શકાય. એકંદર આ કથા રેચક અને શ્રોતાઓનાં માથા ધુણાવે તેવી મેહક અને સુંદર છે. લિપિકાળ-મારી પાસે આ કથાની બે કહે છે. તેમાં એક સમય ૧૮૨૩ ને છે, એ પ્રતિને મુય પ્રતિ તરીકે મેં સ્વીકારી છે. અને બીજી પ્રતિ, જેની ‘ક’ સંજ્ઞા રાખવામાં આવી છે, તેને સહાયક તરીકે લીધી છે અને પાઠાંતરે પણ તેમાંનાંજ મૂક્યાં છે. જે પ્રતિ ૧૮૨૩ માં લખાએલી છે, તે સુરત બંદરમાં વડાટામાં આવેલા નવા ઉપાશ્રયમાં રહીને પં૦ દર્શનસાગરગણિને હાથે વિધિપક્ષના આચાર્ય ઉદયસાગરના રાજ્યમાં લખાએલી છે, તેમાં અંતિમ ઉલ્લેખ આ પ્રમાણે છે “પ્રજાન. ૨૦૦૦ | સંવત ૧૮૨૨ , કાશીમા, સુઝલે, શનીતિથૌ, Tો વારે, રેવતીनक्षत्रे, वरीयान् योगे श्रीमूरतिबन्दिरे वृद्धापणे नव्योपाश्रये श्रीविधिपक्षगच्छाधीश्वरपूज्यभट्टारकश्रीउदयसागर ૧ “ વાત એમ હોવું જોઇએ. ૦૦ ૪૦૪x૭૪ IY Page #8 -------------------------------------------------------------------------- ________________ स्तोत्र उपसर्गहर- सूरीश्वराणां विजयिनि राज्ये शिष्य पं० श्री दर्शनसागरगणिना लिपीचक्रे प्रियंकरनृप कथा। श्रेयाश्रेणयः । उदका-8 प्रस्तावना. ऽनल-चौरेभ्यो मूर्खकेभ्यस्तथैव च । रक्षणीया प्रयत्नेन एवं वदति पुस्तिका ॥ १ ॥ श्रीसंभवनाथप्रसत्तेः।। || 8 || બીજી સહાયક પ્રતિમાં લેખનકાળને કઈ નિર્દેશ કર્યો નથી, પણ માત્ર લેખકને નિર્દેશ આ પ્રમાણે કર્યો છે— છા “ જિતં મુની ઝાંતિસાર ” અર્થાતુ આ બીજી પ્રતિના લેખક પણ શાંતિસાગર નામના મુનિ છે, આ બને પ્રતિઓ કાંઈ બહુ અશુદ્ધ ન હોતી તેમ બહુ પ્રાચીન નહોતી. એકનાં પાના ૨૫ છે. ત્યારે બીજી “ક” નાં પાનાં ફ્રિી ૨૮ છે એટલે જ એમાં કેટલેક પાઠ વધારે છે જે પાઠાંતરમાં જણાવેલ છે. આભાર–એ બંને પ્રતિએ મને પુનાના ભાંડારકર પ્રાચ્યવિદ્યાસંશોધન મંદિરમાંથી ડો. બેવકર ઠ્ઠિા મહાશય મારફત મળી છે, એ અર્થે એ સંસ્થા અને એ મહાશયને આભાર માનું છું. ક્ષમા–શારદાવિજય પ્રેસના માલીક આ પ્રકારે અનેક કથાગૂંથે અને બીજા પુસ્તકને પણ પ્રગટ કરવા ધારે છે. તેઓની આ પહેલ છે, તેમાં જે તેઓને ગ્રાહક મહાશયે ઉત્તેજિત કરશે તે તેઓ ઘણું ઉપયોગી સાહિત્ય પ્રગટ કરી શકશે. મારા ઉપર તેઓની મમતા હેવાથી, મને એગ્ય મહેનતાણું આપીને, આ પ્રવૃત્તિને ઋsowa%9c ૧ પરેક્ષરૂપ તે જે ક્રિયા પક્ષમાં થએલી હોય ત્યાં જ વપરાય છે અહિ તે કર્તા (લખનાર) તે પરેક્ષરૂપ વાપરે છે. છે તે ઠીક નથી માટે “ faઃ કૃતા અથવા ઝિપારિ એમ હોવું ઉચિત છે. %e0%૦%99% Jain Education Intern Page #9 -------------------------------------------------------------------------- ________________ તેઓ મારી મારફત કરાવવા ઈચ્છે છે. મારા આ કે બીજા સંશોધનમાં કાળજીપૂર્વક કામ કરવા છતાં દષ્ટિદેષથી કે પ્રેસષથી ભૂલ રહી જાય તે અર્થે હું ગ્રાહકે પાસે ક્ષમા માગું છું. આ કામના પ્રથમના બધાં પ્રફે જઈને 19 મને ડાહ્યાલાલ ગિરધરલાલે ઘણી સહાયતા કરી છે. છેવટ આ ગ્રંથથી જૈન સમાજ કાંઈને કાંઈ લાભ લે અને પ્રેસના માલિકને ઉત્સાહિત કરી બીજા સુંદર સાહિત્યને પ્રકાશમાં લાવવાની તક આપે એમ ઈચ્છું છું. ભાદ્રપદ ૧૯૭૭ માં બેચરદાસ જીવરાજ. ન્યાય-વ્યાકરણ તીર્થ, આ પુસ્તક મળવાનું ઠેકાણું – શાહ મોહનલાલ ગીરધરલાલ શારદાવિયે પ્રિન્ટીંગ પ્રેસના માલિક– ( કાઠીયાવાડ.) ભાવનગર. Page #10 -------------------------------------------------------------------------- ________________ उपसर्गहर स्तोत्र ॥ ५॥ Jain Education Internatio परिशिष्टम् — अनेकमन्त्रगर्भित–परमप्रभावक - श्रीपार्श्वनाथस्तोत्रम् " उवसग्गहरं' " उवसग्गहरं पासं, पासं वंदामि कम्मघणमुकं । विसहरविसनिन्नासं, मंगलकल्लाण आवासं ॥ १ ॥ विसहरफुलिंगमंत, कंठे धारेइ जो सया मणुओ । तस्स गह रोग - मारी - दुट्ठजरा जंति उवसामं ॥ २ ॥ चिट्ठ दूरे तो, तुज्झ पणामो वि बहुफलो होइ । नर - तिरिएस वि जीवा, पावंति न दुक्खदोगच्चं ॥ ३ ॥ ॐ अमरतरु- कामधेणु - चिंतामणि - कामकुंभमाइया । सिरिपासना ह सेवा - गहाण सव्वे विदातं ॥ ४ ॥ ॐ ॐ ह्रीं श्रीं ऐं ॐ तुह दंसणेण सामिय, पणा सेइ रोग-सोग-दोहग्गं । कप्पतरुमिव जायइ, ॐ तुह दंसणेण समफलहेडं स्वाहा ॐ ह्रीँ नमिऊण विष्वणासाय, मायावीएण धरणनागिंदं । सिरिकामराज क्ली (कलियं), पास जिणिदं नमसा मि ॐ श्रीं पासविसहर, विज्जा-मंत्रेण झाणज्झाअव्वो । घरण-पंडमात्रा देवी, ॐ ह्रीं क्ष्म्र्यु स्वाहा ||७|| जय धरणदेव, पढमहुत्ती नागिणी विज्जा । विमलज्झाणसहिओ, ॐ ह्रीँ क्ष्म्लवर्युं स्वाहा ॥ ८॥ ॐ थुणामि पासं, ॐ ह्रीं पणमामि परमभत्तीए । अट्ठक्खरधणिंद - पउमावईपयडियकित्तिं ।। ९ ।। परिशिष्टम्. 114 11 Page #11 -------------------------------------------------------------------------- ________________ 5000000000000000000000000000000000000000 जस्स पयकमले सया, वसइ पोमावई धरणिंदो। तस्स नापेण सालं, विसहरविसं नासेह ॥१०॥ तुह सम्मत्ते लद्धे, चिंतामणि-कल्पपायवमहिो । पार्वति अविग्वे गं, जीवा अपरामरं ठाणं ॥११॥ नट्ठमयट्ठाणं, पणटकम्मट्ठनहसंसारं । परमनिटिअटुं, अट्टगुगाधीसरं वंदे ॥१२॥ इअ संथुओ महायस, भत्तिब्भरनिब्भरेण हियएण। ता देव दिज्ज बोहिं, भवे भवे पास निगचंद ! ॥१३॥ स तुहनाम सुध्धे, मंते जो नर जांति सुद्धभावस्म । सो अपरामरं ठाणं, पावंती न पायमुख ॥ १४ ॥ पनास गोपीडा, क्रुरगह दसण भयंकाये । आपीन हुंतीएतहवी, तसीझं गुगी जासो ॥ १५ ॥ पीडजंत भगदरं, खास सास मूलतह नीवाह । श्रीसामल पास महंत, नाम पउर पउलेग ॥१६॥ रोगजलजलणविसहर, चोरारिमइंदगयरणभयाई। पासजिगनामसंकित्त गेग पसमंति सचाई ॥१७॥ तं नमह पासनाहं, धरणिंदनमंसियं दुह पणासेइ । तस्स पभावेण सया, नासंति सयलदुरियाणं ॥१८॥ एए समरंताणं, मुणिं न दुह वाहि नासमाही दुक्खं । नायं सीयमं असमं, पयडो नयिथ्य संदेहो ॥१९॥ जल जलण तह सप्पसीहो, मारारी संभवेपि खिप्पं जो । समरेइ पास पहु, पहो वि न कथा वि कीसी तस्स ॥ इह लोगडि परलोगठि, जो समरेइ पामनाहं तु । ततो सिज्झेइ न कोसंह, नाह सुरा भगवंतं ॥२१॥ POOOOOOOOOOOOOOHORo0000000000000000000 Page #12 -------------------------------------------------------------------------- ________________ । श्रीजैनी शारदा विजयते । श्रीपूर्णचन्द्राचार्यरचिता Hoodac उपसर्गहरस्तोत्रलघुवृत्तिः 18|उवसग्गहरं पासं पासं वदामि कम्मघणमुकं । विसहरविसनिन्नासं मंगलकल्लाणआवासं ॥१॥8| __नमस्कृत्य परं पार्श्व सर्वयोगिनमस्कृतम् । उपसर्गहरस्तोत्रं विवृणोमि समासतः ।। उपसर्गहरं पार्श्व पार्श्वयक्षम्, पार्श्वनाथं च भगवन्तम्, किंविशिष्टम् ? कर्मघनमुक्तम् , मंगलकल्याणेआवासम्,४| विषधरविषनिनेंशिनं च-इत्यक्षरार्थः । 'वंदामि' इति क्रियापदम् ॥ अधुना वृद्धसंप्रदाया-प्रणवबीजमर्भ · देवदत्त' नाम आलिख्य बहिश्चतुर्दलपने प्रत्येकं पार्श्वनाथ-इत्येकै-18| * उपसर्गहरं पाच पार्श्व वन्दे कर्मघनमुक्तम् । विषधरविषनिर्णाशं मङ्गल-कल्याण-आवासम् ॥ १॥ | १ सहितैकपदे नित्या, नित्या धातू- पसर्गयोः । नित्या समासे' इत्यनेन सन्धिप्राप्तावपि 'श्रीआदिनाथं नतनाकिनाथम्' 'श्रीइन्द्रभूति 18| वसुभूतिपुत्रम्' इत्यादिदद् अत्रापि संधेरभावः । २ 'नशः शः' ॥२।३ । ७३ ॥ हे. इत्यनेन 'निर्णाशनम्' स्यात् । उपस.. Nalox CONG NON 00000000000000000 Jain Education Internation Page #13 -------------------------------------------------------------------------- ________________ ॥१॥४ 0 उपसर्गहर-कमक्षरं दत्त्वा दलाग्रे हर हर-इत्यक्षरद्वयं न्यस्येत् । बाये ह हा हि ही हु हू हे है हो हो हं हः इत्यमरः सर्वतो हा लघुवृत्तिः स्तोत्र- 18वेष्टयेन् । ततस्त्रिगुणमायावीजेन वेष्टयेत्-इत्येक यन्त्रम् । तथा बंकाराक्षरोदरे नाम दत्त्वा शेष पूर्णपत्राद न्यस्पे। जगदमा या यात्रा । सोभाग्यकर द्वितीयं यन्त्रम् । ____ तथा मायावीजगर्भ नाम कृवा बहिश्चतुर्षपि दलेषु पाचवाय-स्त्यारागि प्रत्येकं स्थापयेत् । तद्रहिः ४| हाहर हर-इत्यक्षरैः पूरयेत् । बाह्ये च ह हा-इत्यारागि द्वादश देयात् । ततो बहिः अकारादिक्षकारपर्यन्तै-18/ हातकारर्वेष्टयेत् । ततस्त्रिगुणमायावीजेन वेऽत्र्यम्-इति लक्ष्मीद्धिकरं तृतीयं यन्त्रम् ।। | तथा हुंकारं नामगर्भ कृत्वा पूर्वक्तिरीत्या शेष कार्यम् । भूतादिनिग्रहकर तुर्य यन्त्रम् । 18 तथा प्रथम हुं, ततो देवदत्तः, ततः क्षं दत्त्वा पार्श्वनाथ-हर हर-पूर्ववत्, ततः ठकारेण वैव्य 8| हबाह्य षोडशस्वरसंयुतं षोडशदलं पद्म कृला, ततस्विगुगमायाबीजेन वेष्टयेत्-इति ज्वरनिग्रहकरं पञ्चमं यन्त्रम् । तथा प्रथमं वं, ततो नाम, तत(चे) दत्त्वा वहिरष्टसु दलेषु ॐ पार्श्वनाथाय स्वाहा-इति दया ह/शेषं पूर्ववत् कार्यम् । ततस्त्रिगुणमायावीजेन वेष्टयेत्-इति शाकिनीनिग्रहकरं यन्त्रं षष्ठम् । 'आवेष्ट्य' 'वेटयित्वा' वा स्यात् । २ मूलादर्श 'वो' नास्ति ॥ 00000000000 Page #14 -------------------------------------------------------------------------- ________________ Jain Education Internati तथा हुंकारगर्भ नाम कृत्वा बाह्ये ह्रीकारेण वेष्टयेत् ततोऽपि ॐ पार्श्वनाथाय स्वाहा - इत्यक्षरैर्वेष्टयेत् तत त्रिगुणमायावीजेन वेष्टयेत् — इति विषमविषनिग्रहकरं सप्तमं यन्त्रम् । अमीषां सप्तानामपि यन्त्राणां कुङ्कम- गोरोचनया भूर्वपत्रे स्वरूपं लिखित्वा कुमारीकर्तितसूत्रेण वेष्ट्य वामभुजधारणेन जगद्वल्लभ- सौभाग्य-लक्ष्मीवृद्धि-भूतादिनिग्रह -शाकिनीनिग्रह - विषमविषनिग्रहादि यथासंख्यं भवति । ॐ ह्रीं श्री हर हर स्वाहा — प्रथमं दिनत्रयं त्रिसन्ध्यमष्टोत्तरशतं जपेत् । पार्श्वनाथमभोर मन्त्रः सिध्यति । सर्वयन्त्रेषु अयमेव पूजामन्त्रः । ७ ॐ ग्म्लन्टËगरखिशूलमुद्रया ग्र श्री यूँ ग्रौ ग्रः हा हा छिन्द छिन्द, भिन्द भिन्द, विदारय विदारय; क्लव्य बॉबी यूँ त्रौ त्रः हा हा ताडय ताडय, धन्य धाँ श्री धौ धः बुं युं कुट् इम्म्र्स हाँ ह्रीं हूँ हा हा हा ये ये ज्वल ज्वल, प्रज्वल प्रज्वल ॐ नमो भगवते पार्श्वयक्षाय चण्डक्रोधाय सप्तफटाविभूषिताय हुं भुं क्रु रमन्ट र सारा हा हा ओं को ही क्षी क्ली हूँ हूँ ही पार्श्वपक्षिणी ज्वल ज्वल, प्रज्वल प्रज्वल, दह दह, पच पच, इदं भूतं निर्धाटय निर्धाटय, धूमान्धकारिणी ज्वल शिखेव, हुं हुं, फुट् फुड्, य यय यन्त्रमातृ दूतिका सहिते पार्श्वपक्षिणी आज्ञापयति स्वाहा । पार्श्व यक्षिणीमन्त्रः । Page #15 -------------------------------------------------------------------------- ________________ उपसर्ग हर- इदं मन्त्रद्वयमुपोषितेन प्रचुरभोगपूर्वं भूततिथौ साध्यं यावद् अष्टोत्तरशतम्, ततः सिध्यति — इति दोष- लघुवृत्तिः स्तोत्र - 8 निग्रहकरं यन्त्रमष्टमम् । ॥ २ ॥ तथा व्य नामगर्भितं लिखित्वा, बाह्ये इम्ब्य इत्यक्षरेण सर्वतो वेट्टयेत्, ततो वहिः षोडश स्वरेजेडयेत् इति । तद्वहिरष्टसु दलेषु क्म्न्टर्स क्ललयर्स इस्लर्स तल्लयर्स क्षमा फल्टर्स पिण्डाक्षराणि देयानि । पुनरपि अष्टसु दलेषु ब्रह्माणी - कुमारी - इन्द्राणी - माहेश्वरी - वैष्णवी - वाराही- चामुण्डा - गणपतिनामानि ॐ पूर्व नमोऽन्तानि न्यस्यानि, तदुपरि ककारादि - हकारान्तैर्मातृकावणैवेष्टयेत्, तद्वा पूर्वोक्तयक्ष - प्रक्षिणीमन्त्राभ्यां वेष्टयेत् तद्वाह्ये त्रिधा मायया वेष्टयेत् — इति अष्टमं यन्त्रम् । इदं यन्त्र कुङ्कुम–गोरोचनया लिखितम् —'ॐ क्रीं ह्रीं क्लीं न्यू द्रौ ह्रीं ह्रीं ज्वालामालिनी नमः इत्यनेन मन्त्रेण अष्टोत्तरशतपुष्पैः पूजनीयम् । ( तदेतत् ) सर्वविषमविष- शुद्रोपद्रवनिर्णाशनं विधते - इति प्रथमगाथायन्त्राणि समाप्तानि ॥ अधुना द्वितीयगाथा उच्यते Jain Education Internatial ॥ २ ॥ Page #16 -------------------------------------------------------------------------- ________________ Jain Educउपस०२ वसहरफालगमत कठ धारर्इ जो सया मणुओं । तस्स गह-रोग-मारी दुट्ठजरा जंति उवसामं ॥२॥ | यान्ति उपशामम्, के ? ग्रह-रोग-मारी - दुष्टज्वरादयः । यः किं० यो विषधरस्फुलिङ्गमन्त्रं कण्ठे धारयेत् सदा मनुजस्तस्य - इत्यक्षरार्थः । अधुना संप्रदायः प्रथमवृत्तवलयमध्ये इंकारं नामसहितमालिख्य, बहिरष्टदलं पद्ममालिख्य ॐ पार्श्वनाथाय ही नमः' इति दछेषु अक्षराणि प्रत्येकं न्यस्येत्, तद्वाद्ये चतुर्दलेषु ॐ ब्रह्मणे नमः, ॐ घरणेन्द्राय नमः, ॐ नागाय नमः, ॐ पद्मावत्यै नमः, लिखित्वा बाह्ये षोडशभिः स्वरैरावेष्ट्य, ततो बहिरष्टाम्बुजं कृत्वा ॐ ही श्री है नमः, नमिऊण, पास, बिसहर, वसह, जिण, फुलिंग, ही नमः, इति मन्त्रराजं न्यस्येत् । पुनरष्टदलमालिख्य ॐ नमो अरिहन्ताणं ही नमः, ॐ नमो सिद्धाणं ह्रीँ नमः, ॐ नमो आयरिआणं हीं नमः, ॐ नमो उवज्झायाणं ही नमः, ॐ नमो लोए सव्वसाहूणं ह्रीँ नमः, ॐ नमो ज्ञानाय ही नमः, ॐ नमो दर्शनाय हीँ X विषधरस्फुलिङ्गमन्त्रं कण्ठे धारयति यः सदा मनुजः । तस्य ग्रह -रोग- मारी - दुष्टज्वरा यान्ति उपशामम् ।। नमः, ॐ Page #17 -------------------------------------------------------------------------- ________________ उपसर्गहर-नमश्चारित्राय हाँ नमः, इति प्रतिदलं लिखित्वा ततः पुनरपि षोडशपत्राणि-ॐ रोहिण्यै नमः, ॐ प्रज्ञप्त्यै नमः,४| स्तोत्र- 18/ॐ वज्र शृङ्खलायै नमः, ॐ वज्राङ्कशायै नमः, ॐ अप्रतिचक्रायै नमः, ॐ पुरुषदत्तायै नमः, ॐ काल्यै नमः,8, ॥३॥ ४ महाकाल्यै नमः, ॐ गौर्यै नमः, ॐ गान्धाय नमः, ॐ सवर्थेमहाज्वालायै नमः, ॐ मानव्यै नमः, ॐ विरोव्यायै नमः, ॐ अछुतायै नमः, ॐ मानस्यै नमः, ॐ महामानस्यै नमः, प्रतिदलं लिखेत् । ततोऽप्यष्टवलय-18| 18|पद्ये नागाधिपनामानि, ततो बहिश्चतुर्विंशतिदलं लिखेत, चतुर्विंशतिदलेषु जनन्यः सर्वा ॐकारपूर्वा नमः-पर्य-18 हान्ता लेख्याः । ततः पुनरपि षोडशदले पद्मदले पद्मदले प्रत्येकम्-ॐ इन्द्राय नमः, ॐ जयायै नमः,8| 18/ॐ आग्नेय्यै नमः, ॐ अजितायै नमः, ॐ यमाय नमः, ॐ अपराजितायै नमः, ॐ नैर्ऋत्यायै नमः, ॐ जम्भायै ४ ४ानमः, ॐ वरुणाय नमः, ॐ मोहायै नमः, ॐ वायवे नमः, ॐ वीराय नमः, ॐ कुबेराय नमः, ॐ नारायण्यै| 8/नमः, ॐ ईशानाय नमः, ॐ विजयायै नमः, इति लिखित्वा, ततो बहिरष्टसु पत्रेषु ॐ आदित्याय नमः, क्रमेणा| अष्टमे ॐ राहुकेतवे नमः, इति शुचिपत्रे न्यस्येत् । बहिश्च त्रिगुणमाययाऽऽवेष्टय माहेन्द्रमण्डलं चतुरस्त्रं वज्राङ्कित | ल ल ति क्षि' इत्यक्षरयुगलकलितम्, तन्मध्ये चक्र स्थाप्यम् । * इमानि षोडशविद्यादेवीनामानि श्रीवादिवेताल-शान्ति सूरिचिते अर्हदभिषेकविधौ बृहत्शान्तिस्तोत्राऽपरनाम ने शान्तिपर्वण्यापि । १. पुस्तके-नमो चारित्राय, २. पुरुदत्ताय, ३. सन्याय, ४. अन्यत्र तु 'सर्वास्त्रामहाज्वाला' इति श्रूयते, लोक्यते ।। 000000000000000000 ooooooooooooooooooooo ३ ॥ Deaoooo cooooooo Jain Education Internat AL Page #18 -------------------------------------------------------------------------- ________________ हा इद हच्चक्राभिध चक्रं गुरुपरंपराऽऽगतं गुरुमुखाद् ज्ञात्वा कुङ्कुमादिसुरभिद्रव्यैः ताम्रभाजने, भूयात्रा 18/वाऽऽलिख्य, बहिश्च क्रस्य दक्षिणे पाचँ यक्षपतिमाम्, वामे पार्चे यक्षिणीविम्बमालिख्य त्रिसन्ध्यं जात्यादिकुसु-8| हिमैरभ्यर्च्य शौचरक्षादिपूर्व सकलीकरणं कृत्वा नासाने न्यस्तदृगद्वन्द्वः सदा ध्यायेत् सर्वसंपदादि करोति | 18. मूलमन्त्रश्च ध्येयः, स चायम्-ऐ ही श्री वली को श्री क्षौ प्लो ब्ली हूँ नमः, अथवा-ॐ ह्री श्री अह | नमिऊण, इति वा मन्त्रद्वयं जपेत् । 7 . ॐ नमो भगवओ अरिहओ पासस्स, सिज्ज्ञउ मे भगवई महाविज्जा, उग्गे महाउग्गजसे पासे सुपासे है। पासमालिणी ठः ठः स्वाहा । ___*एयाए विजाए चउत्थेण साहणं, पासनाहस्स जम्मरिक्खं जोइयव्वं । अट्ठोत्तरसहस्रजापेन । तओ एयाए। 18| विजाए जवियाए गामाइमु धूयवलिकम्मं कायव्वं, मारि-रोगभयं हरिऊण मुहसंपयं करेइ । चंदसेण-खमास-18| मणवयणाओ। चक्रोत्तीर्णा प्रस्तावात् कथिता । इति बृहच्चक्रविधिः । प्रथमं देवकुलमिदम् ॥ * एतस्या विद्यायाश्चतुर्थेन ( उपवासेन ) साधनम्, पार्थ नाथस्य जन्मऋक्षं द्योतितव्यम् ( द्रष्टव्यम् ) अष्टोत्तरसहस्रजापेन। तत एतया विद्यया जपितया प्रामादिषु धूतबालिकर्म कर्तव्यम् , मारी-रोगभयं हत्वा सुखसंपदं करोति । चन्द्रसेन-क्षमाश्रमणवचनात् । POOOOOO00000000000000000000000000 00000000000000000000000000000000000 Jain Education Internal ता Page #19 -------------------------------------------------------------------------- ________________ उपसर्ग हरस्तोत्र 11 8 11 Jain Education Internatio अधुना द्वितीयं चिन्तामणिचक्रनामाङ्कमुच्यते गुरूपदेशतो न स्वेच्छया ॐ घम्लव्य रू प्रथमं धरणेन्द्रधृतातपत्रं श्रीपार्श्वनाथविम्बं स्थाप्यम् अधोहीकारं दत्त्वा बाधे चतुर्दले पार्श्वनाथनाम्नः एकैकमक्षरं दापयेत्, तद्बहिरष्टकोणं चक्रमालिख्य दिकोणदलेषु ॐ कम्य ब्रह्मणे नमः, धरणेन्द्राय नमः, ॐ नट नागाय नमः, ॐ पल्ट पद्मावत्यै नमः; लिखेत्, बाह्ये ह्रीं ॐ हः हः हः देवदत्ता सय सय ॐ वी (?) हं सः यः यः यः क्षिप ॐ स्वाहा ही क्षी न सः, इति मन्त्रेण आवेष्टयेत् । ततः षोडश स्वरान् संस्थाप्य ततः पुनरपि अष्टदलं कृत्वा दलेषु ॐ नमो अरिहन्ताणं ही नमः इत्यादि ॐ चारित्राय ही नमोऽन्तानि पूर्वरीत्या स्थाप्यानि । ततः ' उवसग्गहरं पार्स' सकलगाथया वेष्टयेत् । तत अनन्त-कुलिक - वासुकि - शङ्खपाल - तक्षक - कर्कोटक -पद्म- महापद्मान्तानि ॐकारपूर्वाणि नमोऽन्तानि अष्टदलान्जे न्यस्य, ततो 'विसहरफुलिंग' इत्यादिगाथाद्वयेनाऽऽवेष्ट्य, तद्बहिः षोडशदलाब्जे पोडश विद्यादेव्याख्या न्यस्य, पुनरपि बाह्ये चतुर्विंशदलेषु जिनाम्बाख्या न्यस्य, पूर्ववत् पुनरष्टदलेऽष्टौ दिक्पालाख्याः, ततः 'चिट्ठउ दूरे मंतो इति गाथाया वेष्टः कार्यः । ततोऽष्टदलान्जे आदित्य - जया - सोम - अजिता - मङ्गल - अपराजिता -बुध- जम्भा - बृहस्पति-मोहा-शुक्र-गौरी- शनि - गान्धारी - राहू-केतु - विजया इत्याख्या नमोन्ता दलेषु न्यस्याः । ततः ॐ वम्मा 00000 लघुवृत्तिः 118 11 9 Page #20 -------------------------------------------------------------------------- ________________ उपस० ३ Jain Education Inter देवि सपुत्ति सवाहणि सपरिकरि श्वेताभरण - वस्त्रविभूषिते अत्र मण्डले आगच्छ आगच्छ, स्वस्थाने तिष्ठ तिष्ठ स्वाहा । 'तुह सम्मने लङ्के' गाथयाssवेष्ट्य त्रिगुणमायया वेष्टयेत् । इदं चक्रं पृथ्वीमण्डले पूर्वोक्ते स्थापयेत् इति चिन्तामणिचक्रस्थापना विधिः । इदं चक्रं कुङ्कुम - गोरोचनादिद्रव्यैस्ता म्रभाजने, भूर्ये वाऽऽलिख्य श्वेतवस्त्राभरण - माल्य - विलेपनजुषा पुंसा रहसि निविश्य पूर्व त्रिसमध्यमष्टोत्तरशतं प्रधानाऽम्लानश्वेतपुष्पैः पूज्यमानं सर्वामयप्रशमनम्, सर्वदुष्टभयहरम्, कीर्ति - यश-स्तुभगतासंपादनम्, सर्वसंपत्करम्, चिन्तातीतार्थसाधकं भवत्यसंशयम्, अथवा रक्षाविषयं कुङ्कुमादिद्रव्यैर्भूर्ये लिखितं कण्ठे घृतं सुगन्धपुष्पसहस्रजप्तं नृपाऽग्नि- चौर - शाकिन्यादिक्षुद्रोपद्रवं निवारयति । पूजामन्त्रः पूर्वोक्त एव अत्रापि ज्ञेयः, इति चिन्तामणिचक्रौ समाप्तौ द्वितीयगाथाऽपि समाप्ता ॥ अथ तृतीयगाथामाह - • चिट्ठउ दूरे मंतो, तुज्झ पणामो वि बहुफलो होइ । नर- तिरिएसु वि जीवा पार्वति न दुक्ख दोगच्चं ३ तिष्ठतु आस्ताम्, कोऽसौ ? मन्त्रः, युष्माकं प्रणामोऽपि बहुफलचैव यस्माद् नरेषु, तिर्यक्षु जीवा न * तिष्ठतु दूरे मन्त्रः, तत्र प्रणामोऽपि बहुफलो भवति । नर- तिर्यक्षु अपि जीवाः प्राप्नुवन्ति न दुःख - दौर्गत्यम् ॥ ३ ॥ 01 Page #21 -------------------------------------------------------------------------- ________________ हा लघुत्तिः उपसर्गहर-माप्नुवन्ति दुःख-दौर्गत्यम्-इत्यक्षरार्थः । स्तोत्र- 18 वृद्धाम्नायश्चायम् - ॥५॥ीकारोदरे नाम आलिख्य बहिरष्टदलाब्जे अष्टौ टीकारा देयाः, उपरि ईकारेण त्रिगुणेन वेष्टनीयम् ।। एतद् यन्त्रं सुरभिद्रव्यैलिखित-ॐ ही हूँ नमो अरिहन्ताणं हुं नमः, अम्लानाष्टोत्तरसहस्रपुष्पैरचितं पञ्चरत्नगर्भ | कुमारीसूत्रग्रथितं नारीकण्ठे वामभुजे वा धृतं वन्ध्याशब्दापहं स्यात् । तथा मायाबीजगर्भ नाम कृत्वा, बहिरष्ट-18| |दलेषु ॐ ह्री श्री इत्यक्षराणि प्रत्येकं न्यस्य हीकारेण त्रिगुणेन वेष्टितम्, पूर्वोक्तमन्त्रेण अर्चितं मृतवत्सा-81 8|स्त्रीणामपत्यपाणदं स्यात् । 8 तथा हम्ल्टमध्ये नाम दत्त्वा बहिरष्टदलेषु हूँ यूँ ही प्रत्येकं दवा उपरि श्रीकारेण त्रिधा वेष्टयेत् ।।४। पूर्वोक्तमन्त्रेणार्चितं मृतवत्सास्त्रीणामपत्यप्राणदं स्यात् । ४ तथा मध्ये नाम दत्त्वा बहिरष्टदलेषु हूँ , बाह्ये षोडशस्वरैरीवेष्ट्य उपरि च ॐ ही ही ऐ क्षी चामुण्डे स्वाहा इत्यक्षरैवलयं पूरयित्वा हीकारेण वेष्टयेत् । यन्त्र कुङ्कम-गोरोचनया लिखित्वा बालानां ग्रहपीडां निवार-४| १ पुस्तके तु स्वरवैष्ठ्य । porCOOOOOOFROC000000000000000WOO00000 Page #22 -------------------------------------------------------------------------- ________________ 0000000000 यति, केषांचिद् भूतातिभयं निषेधयति । 18! तथा ॐ ह्री श्री इत्यक्षरत्रयान्तरितं नाम कृखा बाह्ये षोडशदलाब्जे प्रत्येक ही श्री देयम् । उपरि चा8 क्षिप ॐ स्वाहा इति मन्त्रेण सर्वतो वेष्ट्यम् , ततत्रिगुणमायया वेष्ट्यम् । इदं पूर्वोक्तमन्त्रयुक्त्यार्चितं दुर्भ-18 गानां सौभाग्यं करोति, अपस्मारादिपीडा याति । परं गुरुपूजापूर्व सर्वत्र प्रवृत्तिः कार्या, अन्यथा न सिद्धिः, 8 8| उक्तक्रमलोपात्-पादलिप्तगुरोर्वचः। इति तृतीयगाथार्थः ॥ तुर्यगाथामाहतुह सम्मत्ते लद्धे चिन्तामणि-कप्पपायवऽभाहिए। पावति अविग्घेणं जीवा अयरामरं ठाणं ॥४॥ है। पानुवन्ति अविघ्नेन जीवा अजरामरस्थानम्, क्व सति ? तव सम्यक्त्वे चिन्तामणि-कल्पपादपाभ्यधिक है। पलब्धे सति-इति गाथार्थः ॥ अत्र आम्नायः आदौ पार्श्वनाथं परिकल्प्य, दक्षिणे धरणेन्द्रम्, वामे पद्मा संकल्प्य उपरि ब्रह्माणम्-अधोऽङ्गनानामानि 18 * तब सम्यक्त्वे लब्धे चिन्तामणि-कल्पपादपाभ्यधिके । प्राप्नुवन्ति अविघ्नेन जीवा अजरामरस्थानम् ॥ ४ ॥ 000000000000000000 00000000000 Jain Education Inter nal Page #23 -------------------------------------------------------------------------- ________________ उपसर्गहरस्तोत्र॥ ६॥ संकल्प्य वलकं दवा, उपरि अष्टदलाब्जं प्रत्येकं ॐ ह्रीं श्रीं अर्ह, नमिऊण, पास, विसहर, वसह, जिण, फुलिंग, ही नमः - आलिख्य बाधे षोडश विद्यानामेकैकस्वरयुतं षोडशदलं लिखित्वा उपरि चतुर्विंशतिदलाब्जं मरुदेव्यादियुक्तमालिख्य ड्रीकारेणऽऽवेष्ट्यम् । ग्रह - दिक्पालाख्याऽन्वितं सुरभिद्रव्यैरालिख्य सुरभि - पुष्पैर्नित्यं नियमतः पूजनीयम् । लघुदेवकुलमिदं सर्वार्थसाधकम् । पूजा मन्त्र: पूर्वोक्त एव गुरुमुखाद् ज्ञेयः, गुरवो भोगाऽकार्याः । इति तुर्यगाथार्थः ॥ इदानीं स्तुतेरुपसंहारमाह : +इअ संधुओ महायस ! भत्तिभरनिव्भरण हिअयेण । ता देव ! दिज बोहिं भवे भवे पासजिणचंद ! ||५|| इति संस्तुतो महायशः ! भक्तिभरनिर्भरेण हृदयेन, यस्मादेवं तस्माद् देव ! ददासि तं 'मम' इत्यध्याहार्यम् । बोधिं सम्यक्त्वम्, कुरु भवे भवे हे पार्श्वजिनचन्द्र ! - इत्यक्षरार्थः । 'अत्रापि गुर्वाम्नाय : प्रथमं 'डं देव हं दत्त क्षि' इति नाम दत्त्वा बहिः पुकारं ( 2 ) संपुटं कृत्वा तद्रहिः पोडशस्वरैर्वेष्टयित्वा | + इति संस्तुतो महायशः ! भक्तिभरनिर्भरेण हृदयेन । तस्माद् देव ! दद्या बोधिं भवे भवे पार्श्वजिनचन्द्र ! ||५|| लघुवृत्ति: ॥ ६ ॥ Page #24 -------------------------------------------------------------------------- ________________ तदुपरि अष्टदलानं दत्त्वा दले दले प्रत्येकं ॐ पार्श्वनाथाय ह्री श्री स्वाहा इत्यादि संलिख्य द्वादशदले हर] वाहर इत्यक्षरद्वयं न्यस्येत् । बाह्ये ड्वी क्षी हं सः इत्यक्षरैर्वेष्टनीयम् । बाह्ये हकारसंपुटम्, उपरि च एकारसंपुटं|8| 18|कृखा बहिः ड्वीकारेण त्रिधा वेष्टयेत् । इदं यन्त्रं कुङ्कम-कर्पूर-गोरोचना-(दि)सुरभिद्रव्यमूर्ये लिखित्वा ॐ डं|| 18हः पक्षि (?) (क्षिप) ड्वी क्ष्वी हं सः स्वाहा अनेन पूजा अष्टोत्तरशतसंख्यैः श्वेतपुष्पैर्दिनत्रयं यावत् शान्तिक-४| 8|पौष्टिक-भूत-प्रेत-पिशाच-शाकिनी-ज्वरादिभयं नाशयति । रक्षायां कुमारीसूत्रेणाऽऽवेष्ट्य बाहौ धार्यम्-सर्वत्रापि |रक्षा स्यात् ॥ ___ अधुना कतिचिद् मन्त्री गद्यन्ते बृहद्वत्तिकथिताः ॐ @ वं ए हां आँ क्रो क्षी द्रो क्ली ब्लू द्राँ द्रौ ज्वालामालिनी झंकारिणि विषं निर्विषं कुरु ।। कुरु, स्थावरविषम्, जंगमं च, कृत्रिमम्, जाठरम्, योगजम्-अपहर अपहर, इमं डंकम्-अमृतेन सिंचय सिंचय, उत्थापय उत्थापय, दण्डेनाऽऽक्रम्य विषमविषं ठः स्वाहा । १ पुस्तके-लिख्य'। २ पुस्तके-'मन्त्रा यां' ३ पुस्तके-जोगजम् । 200000000000000000000000000000000000000 000000000000000000000000000000000000000 उपस०४ Jain Education Interna I Page #25 -------------------------------------------------------------------------- ________________ उपसर्ग हरस्तोत्र ॥ ७ ॥ Jain Education Internatid पुरुषमानं दण्डं सप्ताभिमन्त्रितं कृत्वा सर्वसन्धिषु डंकिनं त्रिस्ताडयेत् - उत्थापयति । art ॐ को पोनृ ठः ठः इत्यनेन मन्त्रेण जलधारा देया, डंकमुत्थापयति । ऐं श्री लक्षमेकं जपेत्, पुरं क्षोभयति, परं रक्तपुष्पैः । ॐ ह्रीं श्रीं क्लीं कलिकुण्डस्वामिने नमः, एष सर्वार्थसाधको नित्यजापाद् भवति । तथा ॐ नमो भगवते श्रीपार्श्वनाथाय क्षेमंकराय ही नमः । (एष) क्षेमंकरो मन्त्रः । उपसर्गहरस्तोत्रं विद्युतं संक्षेपतो गुरुमुखेन । विज्ञाय किमपि तत्त्वं विद्यावादाभिधग्रन्धात् ॥ १ ॥ ॥ इत्युपसर्गहरस्तोत्रलघुवृत्तिः पूर्णचन्द्राचार्यकृतिरियं समाप्ता ॥ लघुचिः ॥ ७ ॥ Page #26 -------------------------------------------------------------------------- ________________ Jain Education Interal जिनसूरमुनिरचिता उपसर्गहरस्तोत्रप्रभाविनी प्रियंकरनृपकथा | वंशाश्रीकरो हंसो दत्तोत्तमविभावसुः । सदानन्दं क्रियात् सारं श्रीवामानुसैद्वरः || १ ॐकारमध्यगतड्रीपरिवेष्टिताङ्गं पद्मावती - धरणराज निषेव्यमाणम् । पार्श्व जनेश्वरमहं प्रणिपत्य भक्त्या वक्ष्ये प्रभावमुपसर्गह रस्तवस्य || २ उपसर्गहरैस्तोत्रं कृतं श्रीभद्रबाहुना । ज्ञानादित्येन संघाय शान्तये मङ्गलाय च ।। ३ एतत्स्तोत्रमभावो हि वक्तुं केनाsत्र शक्यते । हरिणा गुरुणा वा वाक् प्रह्वयाऽप्येक जिह्वया ॥ ४ उपसर्ग हर स्तोत्रे स्मृते स्युः सुखसंपदः । संयोग - संततिर्नित्यं स्युः समीहितसिद्धयः ॥ ५ १ वामासूनुपक्षे वंशकमलविकासकः, दत्तम् उत्तमं विभारूपं वसु धनं येन । हंस (सूर्य) पक्षे कमलविकासी, दत्त उत्तमो विभाव:- वहिर्येनसूर्यस्यैव वह्निजनकत्वात् । २ क. सद्वरिं । ३ क. नमस्कार श्री गुरुनामसारम् - इत्याधिकम् । ४ क. निषेविताङ्गम् । ५क. हरं । ६ क. संतती । Page #27 -------------------------------------------------------------------------- ________________ उपसर्गहर स्तोत्र ॥ ८ ॥ उदयो—चपदो-पाया उत्तमत्वमुदारता । उकाराः पञ्च पुंसी स्युः पार्श्वनाथस्य संस्मृतेः ॥ ६ पुण्यं पापक्षयः प्रीतिः पद्मा च प्रभुता तथा । पकाराः पञ्च पुंसां स्यु - रुपसर्गहरस्मृतेः ॥ ७ उपसर्गहस्तोत्र - मष्टोत्तर शतं सदा । यो ध्यायति स्थिरस्वान्तो मौनवान् विलासनः ॥ ८ तस्यमानं राजसुखं कार्यसिद्धिः पदे पदे । भवेच्च सततं लक्ष्मीञ्चलापि हि निला ॥ ९ स्तव कर्तुराशीर्वचनमाह— ( युग्मम् ) उवसग्गहरं थुतं काऊणं जेण संघकल्लाणं । करुणायरेण विहियं स भहवाहू गुरू जयउ || १० प्रत्यक्षा यत्र नो देवा न मन्त्रा न च सिद्धयः । उपसर्गहरस्यास्य प्रभावो दृश्यते कलौ ॥ ११ ॥ प्राप्नोत्यपुत्रः सुतमर्थहीनं श्रीर्दीयते पतिरपीशैतीह । दुःखी सुखी चाथ भवेन्न किं किं त्वदीयचिन्तामणि चिन्तनेन ॥ rasनले नगे मार्गे चौरे वैरे हरेऽम्बरे । प्रेते भूते स्मृतं स्तोत्रं सर्वभय निवारकम् || शाकिन्यादि भयं नास्ति न च राजभयं जने । षण्मासान् ध्यायमानेऽस्मिन् उपसर्ग हरस्तवे || १. पुंसः । २क. पुस्तके अनयोः श्लोकयोः संख्याव्यत्ययः, स चानुचितः । ३ क पार्श्वनाथस्य संस्मृतेः । ४ क. तरशतं । ५ क. स्थिरंस्वान्तो (स्वान्तर - इति ) ६ क. तस्यमानव राजस्य । ७क. पुस्तके इतः लोकी अधिका, ८ क.मर्थहीनः श्री दीयते । ९ ईश इव आचरतिपत्तिः पदातिरपि ईश इव भवति । १० क. सुखार्थ प्रभवेच्च । ११ क. त्वद्रूपचिन्तनेन । प्रभाविनी. ॥ ८ ॥ . Page #28 -------------------------------------------------------------------------- ________________ 200000000000000000 एकया गाययाऽप्यस्य स्तवस्य स्मृतमात्रया । शान्तिः स्यात् किं पुनः 'पूर्ण पञ्चगाथाप्रमाणकम् ॥१३॥ उपसर्गाः क्षयं यान्ति छिद्यन्ते विघ्नवल्लयः । मनः प्रसन्नतामेति पूज्यमाने स्तवे सदा ॥ १४ ॥ यथा प्रियंकरो राजा विपुलं पाप संपदाम् । उपसर्गहरस्तोत्र-ध्यानमात्राऽऽश्रितः पदम् ॥ १५ ॥ अत्र पियंकरनृपकथा-मगघदेशे अशोकपुरं नाम नगरम् । यत्र आवासास्त्रिभूमिका महेभ्यानाम्, यत्राह| 8|आकराः सकलवस्तूनाम्, आदरोऽतिथिजने, 'आज्यानि पाज्यानि भोजने, 'श्रीऋषभदेवमूर्तिः प्रासादे, आलस्या विवादे, आडम्बराणि राजकुले, 'भोग्युपद्रवो नकुले; न कुले । तत्र अशोकचन्द्रो राजा राज्यं करोति-प्रतापी,18| विक्रमी, नयी। अशोकमाला पट्टराज्ञी पुष्पमालेव विवेक-विनय-शील-क्षमादिगुणपरिमलयुता । तयोः पुत्रास्त्रयः-18| ४/अरिमर-रणसूर-दानसूराख्या देव-गुरु-पित-मातृभक्ताः । अन्यदा अरिमूरस्य विवाहमहोत्सवः पारब्धः । राज्ञा|8| | नानाविज्ञानिन आकारिताः। सूत्रधारा नव्यमावासं कुर्वन्ति वास्तुरीत्या । क. पूर्णे पञ्चगाथाप्रमाणके। २ क. ध्यातेऽस्मिन् स्तवपुंगवे। ३ घृतानि प्रभूतानि । ४ क. आदिमूर्तिः । ५ क. विषादे । 18Iोगी सर्पः, विषायणश्च । ७ क-पुस्तके इतोऽधिकमिदमू-राजसारमेवमिदम्, उक्तं च-चित्तानुवर्तिनी भार्या पुत्रा विनयतत्पराः । वैरिमक्तं ४ च यद राज्य सफलं तस्य जीवितम् ॥ यत्र च वापी वप्र-विहार-वर्ण-वनिता वाग्मी वनं वाटिका, वैद्य-ब्राह्मण-वारि-वादि-विबुधा वेश्या वणिग 18 वाहिनी । विद्या वीर-विवेक-नित्त-विनया वाचंयमो वलिका, वस्त्रं वारण-वाजि-वेसरवरं राज्यं च वै शोभते ॥ ८ विविधाः शिल्पिन:-कलाकोविदाः। उपस.५ JainEducation Intemalol Page #29 -------------------------------------------------------------------------- ________________ उपसर्गहर-8 उक्तं च – “वैशाखे श्रावणे मार्गे फाल्गुने क्रियते गृहम् । शेषमासेषु न पुनः पौषो वाराहसंमतः ||१६|| स्तोत्र- पूर्वस्यां श्रीगृहं कार्यम् - भाग्नेय्यां तु 'महानसम् । शयनं दक्षिणस्यां तु नैर्ऋत्यामायुधादिकम् ||१७|| या स्वायत्र्यां धान्यसंग्रहः । उत्तरस्यां जलस्थानम्-ईशान्यां देवता गृहम् " || १८ || आवासं चित्रकराश्वित्रयन्ति, सुवर्णकारा आभरणानि घटयन्ति । अस्मिन्नवसरे पाडलीपुरात् स्वर्णकारा देवतादत्तवरा आगताः, 'राज्ञो मेलिताः प्रधानैः । राज्ञा स्वागतं पृष्टाः । विज्ञानस्वरूपं ते प्रोचुः - देवतावराद् अस्मद्घटितमाभरणं यः परिदधाति तस्य राज्यार्हस्य राज्यं भवति, अपरेषां जनानां महत्त्वं स्यात्, यः प्राग् राजा भवति स राजाधिराजः स्यात् । राजा तद्वचने तुष्टः, तेषामपूर्वहारघटनाय आदेशं दत्तवान् | २ स्वर्ण- मुक्ताफल- जात्यहीरक - रत्नादि यद् विलोकते तत् कोशाधीशपार्श्वे ग्राह्यम् । "आत्मपुरुषास्तत्र नियुक्ताः यतः केषामपि विश्वासो न कार्यः । उक्तं च- "ताई तेली "तेरमो 'तंबोली तिलार । पंच तकारा परिहरो पछे करो विवहार " ॥ १९ ॥ 118 11 १ पाकशाला । २ अशिष्टोऽयं प्रयोगः - पश्चिमायाम् इति स्यात् । ३ अस्य स्थाने क-पुस्तके एवं पाठः तै राज्ञोऽग्रे उक्तम् - आस्माकीनान्याभरणानि घटितानि यः परिदधाति । ४ अपेक्षते इत्यर्थे प्रयुक्तोऽयं प्रयोगः । ५ क. आप्तपुरुषाः । ६ ताई- वखतानक:- 'शाळवी' इति - “सई सोनी ने शाळवी तेने जम न शके जाळवी" । ७ मौचिकः- मोची ८ क तरक तीड सोनार । उग ठकुर अहि दुजणह जे विससि ते गमार ॥ ९ तलारक्षः । प्रभाविनी. 118 11 Page #30 -------------------------------------------------------------------------- ________________ 000 2000000000000000000000000000000 ततस्तैः षण्मासैहोरो घटितः । राज्ञो वर्षापनिका 'दत्ता। प्रातः राजसभायां हार मानीतः । राणा | हारं दृष्ट्वा हृष्टः । सर्वेऽपि 'लोका विस्मिताः । 'देववल्लभ' इति नाम हारस्य दत्तम् । स्वर्णकारा बखपनादि दत्त्वा विसर्जिताः । मुहूर्तविदो राज्ञा पृष्टाः । मुहूर्त विलोकनीयम् । ततस्तैर्विलोक्य प्रवरः क्षणः प्रोक्तः । ततो नृपो मुहूर्तसमये हारमानाय्य यावत् स्वकण्ठे स्थापयति तावताऽकस्मात् सभामध्ये नैर्ऋतकोणे छिका जाता है| राज्ञा उक्तम्-कीदृशी एषा? शास्त्रज्ञेन उक्तम्-राजेन्द्र ! सामान्या। यत उक्तम् ठाणट्ठिअस्स पढमं निअकजं किंपि काउकामस्स । होइ मुहा अनुहा चित्र छीआ 'दिसिभागभेएणं ॥२०॥४| ” पुव्वदिसा धुवलाभो जलणे हाणी जमालए मरणं । नेरईए उज्वेओ पच्छिमइ परमसंपत्ती ॥२१॥ वायव्वे मुहवत्ता धणलाहो होइ उत्तरे पासे । ईसाणे सिरि-विजयं रज्ज पुण बंभठाणम्मि ॥२२॥ + पहपडिअस्स समुही छोआ मरणं नरस्स साहेइ । वज्जेह दाहिणं पि हु वामा पि पिइ-सिद्धिकरा ॥२३॥ १ क. वर्धापनिका दत्त्वा प्रभाते। २ क. लोका विलोक्य तु। ३ क. विलोकयत । ४ स्थानस्थितस्य प्रथमं निजकार्य किमपि कर्तुकामस्य । |8| भवति शुभा अशुभा चैव क्षुता दिग्भागभेदेन ॥ ५ क. दिसिविदिसिभेएणं (दिग्विदिग्भेदेन) % पूर्वदिशायां ध्रुवलाभो जलने हानिर्यमालये मरणम् । नैर्ऋत्यामुद्वेगः पश्चिमायां परमसंपत्तिः ॥ वायव्ये सुख (शुभ) वार्ता धनलाभो भवति उत्तरे पावे। ईशाने श्री-विजयो राज्य पुनः ब्रह्मस्थाने ॥ ६ क. रिद्धिकरा ( ऋद्धिकरा)। पथपतितस्य संमुखा क्षुता मरणं नरस्य कथयति । वर्जयत दक्षिणामपि खलु वामाऽपि धृति-सिद्धिकरा ॥ ७ क. पइटिवस्स ( प्रतिष्ठितस्य ) Jain Education Interno Page #31 -------------------------------------------------------------------------- ________________ उपसर्गहर- गामपवेसे वामा अमुहकरा दाहिणी मुहा 'भणिया। पिट्ठीए हाणिकरी लाभकरी समुही छीआ ॥२४॥ | प्रमाविनी. स्तोत्र- ततो राज्ञा हारः स्वकोशे स्थापितः । पुनरपरमुहूर्ते भाण्डागाराद् नृपेण हार आनायितः । भाण्डागारिणा/8! ॥१०॥ तत्र विलोक्य राज्ञोऽग्रे विज्ञप्तम्-राजेन्द्र ! तत्र हारो नास्ति, केनापि गृहीतः । नृपः पाह-कोऽन्योऽत्र मुमूर्ष-8 हरायाति ? 'भाण्डागारिणा उक्तम्-वेदहं जानामि तदा दिव्यं करोमि, शपथान् वा । मन्त्री प्राह राज्ञोऽग्रे-8 " अविमृश्य कृतं कार्य पश्चात्तापाय जायते" ॥२५॥ ततो मन्त्रिवचनाद् नृपः पटई दापयामास । पथादेववल्लभहारस्य यः शुद्धिं कथयिष्यति । संतुष्ट नृपतिस्तस्मै दास्यति ग्रामपञ्चकम् ॥२६॥ इत्युच्चारणपूर्वक सप्त दिनानि सर्वत्र सेवकैः पटहो दत्तः, परं केनापि वाद्यमानो न स्थापितः । ततो 8 18राज्ञा ज्योतिर्विदः पृष्टाः। ते प्रोचुः-राजन् ! हारो न पश्यति । पुनस्तत्रैको भूमिदेवनामा कोविदो वसति, 8| "समाकार्य नृपः पृष्टवान् हारलाभम् । राजेन्द्र ! अब रात्रौ विलोक्य कथयिष्यामि । तदिनं दत्त्वा प्रातराहूतः । ग्रामप्रवेशे वामा अशुभकरा, दक्षिणा शुभा भणिता । पृष्ठौ हानिकरी, लाभकरी संमुखा क्षुता ॥ १ क-पुस्तके नाम्त्येषा गाथा। २ क. नृपो हारमानाययामास । ३ क राजन् ! हारो दृश्यमानस्तत्र नास्ति । ४ क. भाण्डागारिकेण। ५ क. मन्त्रिणः प्रोचुः राज्ञोऽग्रे-अज्ञात्वा ॥१०॥ कस्यापि न वाच्यम् । ६ क-पुस्तके अस्य उतरार्धमेवम्-"न पतन्याऽऽपदाम्भोधौ विमृश्य कार्यकारकाः। ७ क. तेन पटहं मन्त्रिवचनाद् नृपो । 18 ८ क, वाद्यमानः स न स्पृष्टः। ९ अशिष्टोऽयं प्रयोगः--दृश्यते, इति स्यात् । * क. यास्यति । १० क. भुर्देवनामा कश्चिद् विज्ञो। ११ क. तमाकार्य। SOH OOOoooo 0000000000000000000000000000000000000 कल 121 Page #32 -------------------------------------------------------------------------- ________________ उपस० ६ Jain Education Internal २ तेनोक्तम् - राजेन्द्र ! न प्रष्टव्यम्, अकथिते स्तोकदुःखम् कथिते तु महादुःखं भविष्यति । राज्ञा 'विशेषः पृष्टः स माह - लक्षमूल्यो हारो यत्समीपाल 'लभ्यते स तत्र पट्टे राजा भविष्यति, नात्र संशयो देवतोक्तत्वात् । परं बहुभिर्वर्षैः । प्रत्ययोत्र - इतस्तृतीयदिने हस्ती मरिष्यति । राजा कर्णयोस्तत्र त्रपुप्रायं तदाकर्ण्य क्षणं मूर्छित इव तस्थौ । मन्त्री प्राह - राजन् ! चिन्ता न कार्या, भवितव्यता केनापि न टलति । यतः - " भवितव्यं भवत्येव नालिकेरफलाम्बुवत् । गन्तव्यं गमयत्येव गजयुक्तकपित्थवत् " || २७ ॥ तृतीयदिने गजो विपन्नः, तदुक्तं सत्यं जातम् । उक्तं च "उदयति यदि भानुः पश्चिमायां दिशायां विकसति यदि पद्मं पर्वताग्रे शिलायाम् । प्रचलति यदि मेरुः, शीततां याति वह्निस्तदपि न चलतीयं भाविनी कर्मरेखा" ॥ २८ ॥ ततो राजा साहसं कृत्वा स्वपुत्रस्य विवाहं महता महेन कारितवान् । हारगमन - विवाहभवनाभ्यां विषवाद- हर्षभाग जातो नृपः ततो मन्त्रिणं प्रत्याह- हारतस्करस्य किं येन राज्यं प्रोक्तं तदसंभाव्यम् ? तस्य शूल्यामेव राज्यं दास्यामि । मत्पुत्रा एव मद्राज्यं पालयिष्यन्ति । "मन्त्रिणा उक्तम् - स्वामिन् ! एवमेवेति । राजा १ क. विशेषतः । २ क. लप्स्यते । ३ क पुस्तके इतः श्लोकोऽयमधिकः – उक्तं च- अवश्यंभाविभावानां प्रतीकारो न विद्यते । तदा दुःखेनाऽबाध्यन्त नल - राम - युधिष्ठिराः ॥ ४क. किञ्चिदज्ञेन । ५ क. नास्त्येतत् । Page #33 -------------------------------------------------------------------------- ________________ उपसर्ग हरस्तोत्र ॥ ११ ॥ तद्वाक्याद् राज्यगवेण गजनिमीलिकां विधाय राज्यं करोति । परम् "स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते । 'उत्पाव्य टिट्टिभिः पादौ शेते भङ्गभयाद् भुवः ||२९|| इतश्च तत्रैव पुरे पासदत्तश्रेष्ठी महाश्रावको भार्याप्रियश्रीयुतो वसन् कर्मयोगेन निर्धनो जातः । ततो नगरं मुक्ता आसने श्रीवासग्रामे बहुकौटुम्बिकनिघा से वसति । सुखेन निर्वाहं करोति । यत उक्तम्“नत्रमन्नं नवं शाकं सुगन्ध्याऽऽज्यं दधीनि च । स्तोकव्ययादिह ग्रामे क्रियते मिष्टभोजनम् " ||३०|| परं तत्र बहुपक्रमकरणेऽपि धनं नोत्पद्यते । यतः - "यत्र तत्रापि यातानां पूर्वकर्म सहानुगम् । देशान्तरं न याति स्म 'श्रुत्वाऽबलावचः कृती” ॥३१॥ धनं विना महत्त्वमपि न स्यात् । यतः - " धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात् पुनर्निस्तरन्ति । १ क, उत्क्षिप्य । २ क. पार्श्वदत्त । ३ क. वसति । ४ क -पुस्तके इतोऽधिकमिदम्-यतः- “दुस्थो राजसुतः करोत्यधिकृतं चौर्यै after पोलं मिक्षां विप्रजनो विजातिरपरो वासेषु भृत्यक्रियाम् । इभ्यो भूषण - कूप्यविक्रयविधि भिक्षां च नीचस्त्वयं अन्येषां हलखेटनं च कृषिकः कार्पासकर्माऽबला ॥ ( कार्पासकर्म सूत्रकर्तनम् ) ५क. उक्तं च । ६ क. लभ्यते । ७ क - पुस्तकेऽधिकांऽयं श्लोकः " तरुणं सर्वपशाकं नवोदनं पिच्छलानि दधीनि । स्वल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति " ८ क. बालवचः कृतम् । ९. क. जना । प्रभाविनी. ॥११॥ . Page #34 -------------------------------------------------------------------------- ________________ 000000000000000 1000000000000000000000000000000000000000 धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद् धनान्यर्जयध्वं 'धनान्यजयध्वम् " ॥३२॥ तावता तयोः पुत्रो जातः, हर्षोऽभूत् । यतः"संसारभारखिन्नानां तिस्रो विश्रामभूमयः । अपत्यं च कलत्रं च सतां संगतिरेव च" ॥३३॥ यावता पुत्रो वार्षिकोऽभूत् तावता बालरोगेण मृतः, मातुर्महादुःखं जातम् । उक्तम्"नारीणां प्रिय आधारः स्वपुत्रस्तु द्वितीयकः। सहोदरस्तृतीयस्स्याद आधारत्रितयं भुवि" ॥३४॥ स्त्रीणामाधारः पुत्रः स्यात्-मनोनिवृतिकारणम् । पुत्रं विना भृशं दुःखिनी जाता। यतः"ग्रामे वासो दरिद्रत्वं मूर्खत्वं कलहो गृहे । पुत्रैस्सह वियोगश्च दुस्सहं दुःखपञ्चकम्" ॥३५।। ततः भियं पति पत्नी पाह-अत्रागमने तादृय धनप्राप्ति ऽभूत, पुत्रोऽपि विपन्नः । “लाभमिच्छतो मूलहा-8 हानिरायाता" तेन धर्मवतां ग्रामे वसनं न युक्तम् । यतः "यत्र विद्यागमो नास्ति यत्र नास्ति धनागमः । न सन्ति धर्मकर्माणि न तत्र "पुरि संव्रजेत् ॥३६॥ तथा च-8| १ क-पुस्तके श्लोकद्वयमधिकमेवम्-गगनमिव नष्टतारं शुष्कमिव सरः श्मशानमिव रौद्रम् । अप्रियदर्शनरूपं भवति गृहं धनविहीनस्य "॥8 " शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म । न च राजन्ति सर्वे वित्तविहीनस्य पुरुषस्य" ॥२ क. अभूद् दारिद्येऽपि । ३ क. हानि-। ४ क. दिवसं वसेत् । 0 00000000000000000 www.iainelibrary.org Jain Education Intem 121 Page #35 -------------------------------------------------------------------------- ________________ उपसर्गहर स्तोत्र ॥१२॥ 'कुग्रामवासः कुनरेन्द्र सेवा कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च षड् जीवलोके नरका 'वसन्ति' ॥३७॥ | प्रभाविन. पुनः यः पुत्रस्नेह दुःखेन दैवमुपालभ्य प्रार्थयति - यदि पुत्रो 'दसस्तर्हि वियोगः कस्मात् कृतः । दत्त्वा पश्वाद् ग्रहणं "नोचितम् । यतः - "जइ देसि देव! तुट्ठो मा जम्मं देसि माणुसे लोए । अह जम्मं मा पुत्तं अह पुत्तं मा विओगं च " ॥ ३८ ॥ प्राणनाथ ! अत्र पुत्रदुःखं नित्यं स्मरति तेन ' अशोकपुरे गम्यते तदा वरम् || मंत्र उक्तम्- 'हे प्रिये ! नगरे स्थीयते, परं जले -न्धन - तक्रादि सर्व धनेनैव लभ्यते । व्यवहारिणां नगरे वासः, 'दरिद्राणां तु ग्रामे वासो युक्तः । अधुना नगरे आत्मानं कोऽपि नोपलक्षयति धनाभावात् । यतः - 1 " " हे दारिद्र्य " ! नमस्तुभ्यं सिद्धोऽहं वत्मसादतः पश्यामि सकलान् लोकान् मो पश्यति न कश्चन " || ३९ ॥ पवितुं गिरुआत निरवेहवं १४ निवाण । तुमे देशान्तर चल्लिया अम्हें पणि "आगेवाण ॥४०॥ १ क. भवन्ति । २ क. सा । ३ क. दैव ! इति कथयति । ४ क. कथं वियोगः कृतः । ५ क. सतां नोचितम् । ६-यदि ददासि दैव ! तुष्टो मा जन्म ददासि मानुषे लेके । अथ जन्म मा पुत्रम्, अथ पुत्रं मा वियोगं च ॥ ७ 'स्मर्यते' इति स्यात् । ८. नगरे इत्यधिकम् । ९ आदर्श - दरिद्रीणाम् । १० क रे। ११ आदर्श-दारिद्र ! १२ क- अहं जगत् प्रपश्यामि मां च कोऽपि न पश्यति । १३ प्रतिपन्नं गुरूणां निवेदव्यं निश्चितम्। यूयं देशान्तरं चलिता वयमपि अग्रेसराः । १४ क पुस्तके नास्त्येतत् । १५ ( आगेवाण - भाषायाम् - आगेवान) ॥१२ ॥ Page #36 -------------------------------------------------------------------------- ________________ 1000000000000000000000000OOROOO000000 घनं विना मित्रमपि न स्यात् । उक्तं च" "निणि दिणें वित्त न अप्पणे तिणि दिन मित्त न कोई । कमलह मूरिज मित्त पुण जल विण वयरी सोई" ॥४१॥ प्रिया प्राह पति पति-प्रायः पुरुषाः परिणाममुन्दरयुद्धयो भवन्ति । तथापि मचः शृणुत-अस्यां भूमि-l 8|कायां 'रांका' श्रेष्ठिवद् आत्मभिर्लभ्यं नास्ति । उक्तं च___पुत्रः पशुः पदातिश्च पृथिवी प्रमदापि च । कुलश्रीवृद्धिदाः पञ्च कुलश्रीक्षयदा अपि ॥४२॥ तेनात्र क्षणमात्रमपि न स्थास्यते । स्त्रीकदाग्रहात् श्रेष्ठिना मानितम् । यतःराज्ञां स्त्रीणां च मूर्खाणां बालकानां तथैव च । अन्धानां रोगिणां चापि बलवांश्च कदाग्रहः ॥४३॥ 18| ततः श्रेष्ठी नगरे वासाय शुभमुहूर्ते यावचलति तावद् द्वाराने तस्य पादे कण्टको भग्नः, 'शकुनाभावात् । तत्र स्थितः। उक्तं च छीए वत्थविलग्गे कडुमणिए अत्ति कंटए भग्गे। दिढे विडाल-सप्पे नहु गमणं सुंदर होह ॥४४॥8 १ यस्मिन् दिने वित्तं नाऽऽत्मनि तस्मिन् दिने मित्रं न कोऽपि । कमलस्य सूर्यो मित्रं पुनर्जलं बिना वैरी सोऽपि । २ क-पुस्तके 81 विहगाभावात् ' इति दुर्गमम् । ३ क्षुते वस्त्रविलग्ने कटुभणिते झटिति कण्टके भने। दृष्टे बिलाह-सपै न खलु गमनं सुन्दरं भवति॥ ४ क-पुस्तके-कह कह भणिए (कथं कथं भणिते-भाषायाम् क्यांकारे कृते) 000000000000000000000000000000000000000 उपस.७ Jain Education Interne Page #37 -------------------------------------------------------------------------- ________________ उपसर्गहर- ___ ततः कियद्भिर्दिनै रात्री प्रियश्रिया भूमि खनन्त्या मुक्ताफलं महत्तरं तेजःपुञ्जमयमविद्धं लब्धमिति स्वप्नो/8/ प्रभाविनी. स्तोत्र-18| लेभे । प्रातः पतिमाह । सोऽप्यूचे विमृश्य-प्रिये ! आत्मनां पुत्रो महत्त्ववान् भविष्यति-मुक्ताफले यथा पानीयं ! ॥१३॥ तथा महत्त्वम् । यतः 'नखइं नारि-तुरंगमह मुत्ताहल-खग्गह । पाणी जाँह न अग्गलो गयु गिरुअत्तण तॉह ॥ ॥४५॥ अविद्धवात् पूर्णायुरावलिः मुतो भविष्यति । तत् श्रुत्वा सा प्रमुदिता । ततः सुनक्षत्रे शुभलग्ने शुभवेलायां है। 18|पुत्रो जातः । तस्य वर्धापनं कृतम् । कियदिनानन्तरं श्रेष्ठी सपुत्रः सकलत्रः शुभमुहूर्ते अशोकनगरं प्रति पस्थितो 8| 8|मार्गे शकुनान् मार्गयति, तावता एकः श्वा भक्ष्यमुखो दक्षिणाङ्गाद वामपाधं समागतः । श्रेष्ठिना शकुनवित् पृष्टः-18 कीदृशाः शकुनाः ? तेनोक्तम्-वर्याः, नगरवासे सर्वसिद्धिर्भविष्यति । यत उक्तम् गच्छतां च यदा श्वा स्याद् दक्षिणाद् वामवर्तकः । सर्वसिद्धिस्तदा नूनं श्वानेन कथितं ध्रुवम् " ॥४६॥|8| १ क-पुस्तके अधिकमिदम्-यस्तु पश्यति स्वमान्ते राजानं कुंजरं हयम् । सुवर्ण वृषभं गावः कुटुम्ब तस्य वर्धते ॥ १ ॥ दीपमाम्रफलं लब्धं कन्या छत्रं तथा ध्वजम् । स्वनान्ते यो लभेत् मन्त्रं स सदा लभते (लभ्यते) सुखम् ॥२॥ कृष्णं कृत्स्नमशस्तं मुक्त्वा गो18| बाजिगाज-गज-देवान् । सकलं शुक्लं शस्तं मुक्त्वा कास-लवणानि ॥ ३॥ देवता गुरवो गावः पितरौ-लिङ्गिनो नृपाः । यद् वदान्त नरं | ॥१३॥ 18| स्वप्ने तत् तथैव भविष्यति ॥४॥ २ नखे नारी-तुरंगमयोर्मुक्ताफल-खड्गयोः पानीयं येषां न अग्रलम्, गतं गुरुत्वं तेषाम् । ३ क-पुस्तके181 कार्यों नगरे वासः। ४क-पुस्तके नास्त्ययं शोकः । 0000000000000000000000000000000000000 IXIww.jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ 000000000000000 000000000000000000000000000000000000000 " गच्छतां च यदा श्वानः-अमेध्यं भक्षयेद् यदि । मिष्टान्यऽशन-पानानि प्रामोति पुरुषो ध्रुवम् " ॥४७॥ | ततः स एव श्वा कर्णौ कण्डूययामास । तदा शकुनविदा प्रोक्तम्-वर्याद् वर्यतरं भविष्यति, अधिकसंपदं पश्यामि, यतः "गच्छतां च यदा श्वानः कर्ण कण्डूयते पुनः । द्रव्यलाभं विजानीयात् महत्त्वं च प्रजायते " ॥४८॥ ततः श्रेष्ठी शकुनग्रन्थि बद्ध्वा सपरिवारोऽग्रे चलितः, क्रमेण अशोकपुरपरिसरे प्राप्तः। श्रेष्ठी प्राह-अत्र वाटिकायां भोजनं कृत्वा नगरे प्रवेशः क्रियते । यत उक्तम "अभुक्त्वा न विशेद ग्राम न गच्छेदेककोऽध्वनि । ग्राह्यो मार्गे न विश्रामो 'यथोक्त कार्यमाचरेत् ॥४९॥8| ततः सहकारतले भोजनाय स्थितः। देवपूजां कृखा, श्रेष्ठी भुक्त्वा क्षणं विश्रान्तश्चिन्तयति-नगरमध्ये 8| ह|कथं व्यवसायो भविष्यति ? नीवीं विना लाभो न स्यात् । उक्त च "दुग्धं देयानुसारेण कृषिर्मघानुसारतः। लाभो नोव्यनुसारेण पुण्यं भावानुसारतः" ॥५०॥ १ क पश्चोक्तम्-इति । २ क-पुस्तके इयान पाठोऽधिक:-अत्र बुद्धिचतुथ्यकथा । गुणाकारेण पञ्चमत्या एकैका बुद्धिहीता, सा सफला जाता, सा स्वयं वाच्या। ३ क-पुस्तकेऽधिकमिदम्-आनं तुष्टाव । यथा-मञ्जरिभिः पिकनिका रजोभिर लीनां फलैश्च पान्थगणम् । मार्ग सहकार | सततमुपकुर्वन् नन्द चिरकालम् ॥ इत्याद्याशिषं दत्वा । 0 00000000000 Jain Education Internat For Private & Personal use only Page #39 -------------------------------------------------------------------------- ________________ उपसर्गहर-18 वस्त्राचाडम्बरं विना नगरे श्रीः कयं स्यात् ? उद्वारकाय कोऽपि नार्पयति । यतः-- प्रमा स्तोत्र-8| “आडम्बराणि पूज्यन्ते स्त्रीषु राजकुलेषु च । सभायां व्यवहारे च वैरिषु श्वपुरीकास" ॥५१॥ ॥१४॥ तावताकस्माद् आकाशवाणो जाता, यथा18/"ए बालक ए नगरनो, राजा होसें जाणि-पनरे वरसे पुण्यवले, चिंता हीई म आनि " ॥५२॥ पितृभ्यां प्रोक्तम्-अस्य 'बालकस्य राज्येन अस्माकं प्रयोजनं नास्ति, किंतु "जोवतु' इति । यतः"द्वात्रिंशल्लक्षणो मत्यो विनायु व शस्यते । सरोवरं विना नोरं पुष्पं परिमलं विना" ॥५३॥ एक: भाग मृतः, द्वितीयस्प आशा क्रियमाणास्ति, परं सा देवायत्ता। ततो द्वितीयवारं वृक्षाद् आ-8| काशवाण्यभूत । यथा "ए बालक चिरजीवसें, 'होसे धननो कोडि । सेवा करसे रायसुम सेवक परिकर जोडि" ॥५४॥ ततो मातापितरौ हृष्टौ । एषा देववाणी घरते । उपरि विलोकितम्, परं ताभ्यां देवः कोऽपि न हए । पासदत्तेनोक्तम्-प्रायः प्राणिनां पुण्यं विना देवदर्शनं न स्यात् । यतः ॥१४॥ "यस्य पुण्यं पुरोत्कृष्ट प्रत्यक्षास्तस्य देवताः । कल्याणकेहतां देवाः सेवाकरमापराः" ॥५५॥ क. ग्रामस्य । २ क. जीवितम्मेन । ३ क. जीवसि । ४ क. होसि । ५ क. करसि । ६ क.-त। ७ क. मात-। 0000000000000000000000000000000000000 000000000000000000000000000000000000न्य Page #40 -------------------------------------------------------------------------- ________________ 8 'ततः श्रेष्ठिना पृष्टम् कोऽयं देवः ? किं नामा? कमादस्म दुपरि वात्सल्यम् । देवः प्राह-अहं खत्पुत्रो || 18|यो मृतः, त्वदुक्तनमस्कारमहामन्त्रश्रवणेनाऽहं धरणेन्द्रपरिवारमध्ये देवो जातोऽत्र तिष्ठामि । मातुः, "पितुः,8| भ्रातः स्नेहेन राज्यप्राप्तिं यावत् सांनिध्यं करिष्यामि । एष 'मद्भाता भाग्याधिकोऽस्ति, तेन युवाभ्यां काऽपि 18|चिन्ता न कार्या । परम्-'अस्य बालस्य मन्नाम्ना नाम देयम्, यथा चिरंजीवी स्यात् । पित्रोक्तम्-तव किं8 नाम ? देव आह–भियंकर इति । ततः पुत्रस्य तदेव नाम दत्तम् । पित्रोक्तम्-एप बालको देवनाम्नाऽमरो 18/भूयात् । पुनर्देवेनोक्तम्-विषमकार्ये, संकटे वा पतिते 'अत्राऽऽगम्य मत्स्थाने वृक्षाग्रे भोगः कार्य:, यथा |8| 18|युष्माकमहमाशां पूरयामि । यतः| "भोगेन देवास्तुष्यन्ति भोगेन व्यन्तराः सुराः । भोगेन भूत-प्रेताश्च भोगो विघ्नविनाशकः" ॥५६॥ . 'ततः श्रेष्ठी 'शुभमुहूर्ते नगरे प्रवेशं करोति । तदा दक्षिणः खरोऽभूत् । खराष्टकं 'चानेन कृतम् ।। श्रेष्ठी हटः । यतः "निर्गमे वामनः श्रेष्ठः प्रवेशे दक्षिणः शुभः । पृष्ठतश्च न गन्तव्यं १२सन्मुखः पथभञ्जकः" ॥५७॥ १ क. तथापि। २ क. प्रोक्तम् । ३ क. तेनोक्तम् । इति अधिकम् । ४ क. नास्त्येवत। ५ क. मम भ्राता। ६ क नास्त्येतत् । B. क. 'भूयाः' इति नोचितम् । ८ क आगत्य। ९ क 'श्रेष्ठो ततः' इति व्यत्ययः। १० क. विजयमुहर्ते । ११ क. 'तेनोक्तम्' इति अप्र स्तुतम् । १२ क. सन्मुखस्यार्थ-। boo0000000000000000000000OOOOOOOOOG 3000000000000000000000000000000000000000 उपस.८ Jain Education Intern lol Page #41 -------------------------------------------------------------------------- ________________ garaagaa उपसर्गहर- "प्रथमे हानिदः शब्दो द्वितीये सिद्धिदायकः । तृतीये च न गन्तव्यं चतुर्थे स्रोममागमः" ॥५८॥ प्रभाविनी. स्तोत्र- 18 "२पञ्चमे च भयं विन्यात् षष्ठे तु क्लेशमेव च । सप्तमे सफलं कार्यमष्टमे लाभमा दिशेत्" ॥५९॥ ! ॥१५॥ श्रेष्ठो सुशकुनैः स्वगृहे प्राप्तः सुखेन धर्मकर्माणि करोति । प्रियंकरः पुत्रो 'पितुर्मनोरयैः सह वर्धते ।।8। अस्मिन्नवसरे प्रियश्रीनाम्न्याः 'पितृगृहे निजभ्रातृविवाहमहोत्सवो जायमानोऽस्ति, तदाऽऽकरणाय भ्राता समा-18] 18|गतः । सा सहर्ष स्वमातृधाम्नि भ्रात्रा सह गता। यतः "वल्लभौ मातृ-पितरौ वल्लभौ पति-पुत्रकौ । सहोदरश्च पञ्चैते स्त्रीणां हर्षस्य कारणम्" ॥६०॥ ____ तावता अन्या अपि भगिन्यः स्वगृहात समागताः। (ताश्च) "सवाहनाः, सपरिकराः, सानुचराः, दास-दासी-18 18/जनपरिवृताः, स्वपुत्रयुताः, परिहित-दुकूलाः, मुखसुरगताम्बूलाः, 'सुवर्णघटित-हीरकजटित-राख(ष)डी-तिलकाः, |कस्तूरी पत्रवल्लिराजितकपोलफलकाः", "जबाधिमहमहायमानमस्तकाऽलकाः, देशविख्यातमहेभ्यपतिकाः, गज-8 18|गतिकाः, शोभायमानकर्णस्वर्णकुण्डलाः, मुक्ताफल-दीनारमालादिविभूषितकण्ठकन्दलाः, सुवर्णरत्नमुद्रिका१ क. प्रथमं हा.नदं शब्दं द्वितीय सिद्धिदायकम् । २ क. पञ्चमेन । ३ क. मेव हि । ४ क. पुत्रसहितः। ५ क. दिने दिने। ६ क. ॥१५॥ 18| पितुगृहे । ७ क. समानासन-वाहनः। ८ क. स्वर्ण । ९ क परिमल। १० क, फलिकाः । ११ लोकरूढिगम्यमेतत् । १२ क -विदेश-| 18| १३ क. नास्ति एतत् । 000000000000000000000000ORoooooooood Page #42 -------------------------------------------------------------------------- ________________ कङ्कणाः, सर्वकार्यचातुर्यप्रविणाः, लहलहायमानत्रिसर-चतुःसरहार-स्वर्णसर्वागाभरणसुन्दराः सन्ति । पास-४ि मादत्तस्य पत्नी पुनः सामान्यस्त्रा, जीर्णकचुका, जीर्णकौसुम्भोत्तरीया, त्रपुमयकर्णकुण्डला, ताम्बूलरहितमुखकमला, 8| मलीमससमस्तकुन्तला, कङ्कण-मुद्रिका- कांकणी-मुक्तहस्तयुगला, 'दारिद्यकर्मकरणकर्कशकरा, "निधना, वराका 8 गृहकोणके स्थिता लज्जायमाना, 'अप्राप्तस्वजनमाना हृदये चिन्तयामास-जगतः मध्ये कः कस्याऽपि[8] वल्लभो नास्ति । यतः "वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, निर्गन्धं कुसुमं त्यजन्ति मधुपा दग्धं बनान्तं मृगाः। निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः स्वार्थवशाज्जनोऽभिरमते नो कस्य को वल्लभः॥६१॥४ तस्याः गौरवं कोऽपि न करोति । यतः"गौरव कीजे अलवडी नवि को कीयां न राम । गरथविहूणा माणसा गाधहबूचा नाम (?)" ॥६२||8| पत्नीभिः, भगिनीभि(च) सा हसिता । विवाहमिलितलोका अपि कथयन्ति-भगिनीत्वे समानेऽपि 8 १ क. प्रवणा । २ क. स्वर्णनिगोदराः। ३ क. देव ङ्गनासोदराः । ४ क. झंझरक ( भाषायाम-झांझर) ५ क. पाद-। ६ क. दरिद्र- । ७ क. स्वजनाऽकृतादरा। ८ क. नोपमान।। ९ क. जगन्मध्ये । १० क. कोऽपि । ११ क. पुष्पं पर्युषितं । १२ क. अनयोः पादान्तयोयत्ययः । 18| १३ क. गुरव । १४ क.-सह । १५ क. विवहारिपत्नीभिः । १६ क. भग्नित्वे । 200000MASOOODOOo00000000000os JainEducation Intemlolal Page #43 -------------------------------------------------------------------------- ________________ उपसर्गहर-पुण्य-पापयोरन्तरं किपदस्ति-एषा रन्धनायेव कुर्वागाऽस्ति, अपरा राजीवद् आदेशं ददानाः सन्ति । 'ये जीवा प्रभाविन. स्तोत्र-दान-देवपूजा-तपः-संयमादिधर्मकृत्यानि न कुवेन्ति ते जीवा अवयं प्रेष्यत्वं प्राप्नुवन्ति । 'भगिनीकृतहास्यं दृष्ट्रा पास दत्तपत्नी मनसि दूना, पराभवपदं प्राप्ता चिन्तयति- कुलम्, गुणांश्च लोका न विलोकयन्ति, किन्तु धनमेव । यतः-8| ॥१६॥ "जाई विज्जा रूवं तिन्नि वि निवडंतु 'कन्दराविवरे । अत्थो चित्र परिवडेउ जेण गुणा पायडा हुंति" ॥६३॥ अहमभाग्या, "पुण्यरहिता, विवाहे भगिनीभिः 'पराभूता, ततः प्राग्भवकृतखण्डतपसः फलम् । यता"अद्धा खं(पं)डा तप कीआ(या) छतें न दोधा(धुं। दांन । ते किम पामे जीवडा परभवि धन बहुमांन" ॥४॥ ततो विवाहे "जातेऽपर भगिन्यो भ्रातृदत्तदुकूल-महभिरणाः सगौरवं कृतव(स्वासुरवासवस्त्राप-81 नसंतोषितसार्थाऽऽगतदासाः, स्वगृहे पहिताः। प्रेयश्री निर्द्धना भगिनी 'वान्धवार्पितरङ्गहीनमानहीनस्थल-18 १ क. " यतः-न करंति जे तव-संजमं च ते तुल्लपाणि-पायाणं । पुरिसा समपुरिसाणं अवस्स पेसत्तणमुवेइ ।” अस्यार्थस्तु उपरिनिर्दिष्टे 18| संस्कृतगद्य एव आगतः । २ क. भगन्या। ३ क. पराभवं प्राता । ४ क. कुल-गुणांश्च । ५ जातिः विद्या रूपं त्रीण्यपि निपतन्तु कन्दरा विवरे । अर्थ एव परिवर्धतां येन गुणाः प्रकटा भवन्ति ॥ ६ क. कन्दरे कुहरे। ७ क. अकर्मिका, पुण्यप्रवररहिता । ८ क. परिहसिताः। ९ क. जायमाने । १० क. सकर्मिका भागन्यः । ११ क. पितृभ्याम् । १२ क.-भरणेन। . ३ क. नास्त्येतत् । १४ क. 'अकर्मिका' अधिकम् । १५ मूल. ॥१६॥ पुस्तके तु बान्धवार्पितरहीनमानहीनस्थला, एकशाटका सार्धमानार्पितस्थूलशाटकाऽपि' । क-पुस्तके तु बान्धवप्रदत्तं रङ्गहीनं मानहीनं स्थलबाटिका सार्धमानार्पितं वराटिकाऽपि । Sixxosooxxxxxxxx cod DOOoMOOO00000000000000000000000od Page #44 -------------------------------------------------------------------------- ________________ शाटिका, सार्द्धमानायितवराटिकाऽपि 'निजगृहे प्रेषिता । मार्गे सा गच्छन्ती मनसि आर्तध्यानं कुर्वाणा जीव/8] 18|पति कथयति । यतः " रे मन ! अप्पा खंचकरि चिंता 'जाल म पाड । फल 'तेतुं "ज पामीइं जेतुं लिख्यु 'निलाड " ॥६५॥ भ्रात्राऽपि कियदन्तरं कृतमस्ति ? । पुनर्मनो वालयति । यतः"मन तेतलं म मागि जेतुं "देख "परतणें । लिहीआं लेखष)इ लागि अणलिख्यु लाभे नहीं" ॥६६॥ अतः कारणाद् मया भावेन तो धर्म एव सहोदरः, स्नेह कारणं मम शरणं भवतु । यतः"विघटन्ते सुताः प्रायो विघटन्ते च बान्धवाः । सर्व विघटते ४विश्वं ' धर्मात्मानस्तु निश्चलाः" ॥६७॥8| प्रियश्रीः सुमुखी 'श्याममुखी गृहे समागता । अश्रुबिन्दुभिः स्वहृदयस्थलं सिञ्चयन्ती, किमु कोपाग्निना है| ताम्यन्ती, भूमिकामेव विलोकयन्ती भर्ना दृष्टा, पृष्टा च-८ प्रिये ! "कस्मादध वं विषादवती दृश्यसे ? तब | केनापमानो दत्तः, केन पराभवः कृतः । साऽपि न वक्ति, यस्मात् कुलस्त्रियः पितगृह-श्वसुरगृहापमानं कथमपि| १ क ' निज' इत्येव । २ क. गच्छन्ति। ३ क. अरे !1 ४ क. अप्प नु । ५ क. जालि म पाडि । ६ क. तेतुंअ। ७ क. जि । ८ क. लघु । ९ क निलाडि। १० क, देषई। 11 क. परतने । १२ क. लहीइ लेखि। १३ क. अणलहीइ उ लाभई । १४ ल. विश्वे। १५ क.. 18| धर्मा-ऽऽत्मानौ तु निश्चलौ। १६ क, नास्ति । १७ क. मुखा। १८ क. 'पाह' अधिकम् । १९ क. कथं त्वम् । २० क. प्रायः । उपस. १ OOOOOOOOO 50000000000000000000OOOOOOOOHOO000000 Jain Education Internal I Page #45 -------------------------------------------------------------------------- ________________ उपसर्गहर-हान कथयन्ति । यतः 18 प्रभाविनी. स्तोत्र-8 - "आरतः परतो वार्ता न कुर्वन्ति कुलस्त्रीयः । मध्यमाः कलहं गेहे कारयन्ति परस्परम् " ॥ ६८॥ तथापि 'पत्या बलेन पृष्टा सती सर्व पितृगृहस्य वृत्तान्तं कथितवती । यतः"पतिः पूज्यः पतिर्देवः, पतिः स्वामी पतिगुरुः । सुखे दुःखे कुलस्त्रीणां शरणं पतिरेव हि" ॥६९॥ भर्ना ज्ञातम्-दारिद्रयमेवापमानहेतुः । यतः"इश्वरेण स्मरो दग्धो, लङ्का दग्धा हनूमता । न केनापि हि दारिद्रयं दग्धं सत्त्ववताऽप्यहो!" ॥७०॥8| ततः प्रियेण रुदन्ती सुन्दरी निवारिता । प्रिये ! दुःखं मनागपि न 'करणीयम्, स्वकर्मैव विचारणीयम्, 18/पुण्यमेव समाचरणीयम्, देववचो हृदि धरणीयम् । यतः "कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवश्यमेव हि भोक्तव्यं कृतं कर्म शुभाशुभम्" ॥७१।। प्रिये ! तदुपरि कोपस्त्वया न कार्यः, परगृहत्वात् । यस्माद् दशवैकालिकेऽप्युक्तम् - " "बहुं परघरे अस्थि विविहं खाइमं साइमं । न तत्थ पडिसंकुप्पे इच्छा दिज्ज परो नवा" |७२।। १ क, पतिबलेन । २ क सर्ववृत्तान्तम् । ३ क. भद्रे ! । ४ क. पतिना। ५ क. 'दीयते आत्मनो दोषो न दोषो दीयते परे । न दोषः स्वामिभित्राणां कर्मदोषो ही दीयते' इत्यधिकम् । ६ क. उक्तं साधूनाम् । ७ 'बहु परगृहे अस्ति विविधं खादिम स्वादिमम् । न तत्र प्रतिसंकुप्येत्-इच्छा 18 दद्यात् परो नवा ॥ दशवकालिके पिण्डैषणानामकपञ्चमाध्ययनगतद्वितीयोद्देशके । ८ दशवैकालिके तु-पंडिओ कुष्प (पं.ण्डिमः कुप्येत ) 00000000000000000000ORD000000000 00000000000000000000000000000000000000 ७॥ Page #46 -------------------------------------------------------------------------- ________________ 50000000000000 - .. तदनु सा प्रत्यहं 'नमस्कारो-पसर्गहरस्तवगुणन-देववन्दन-कायोत्सर्गकरण-प्रतिक्रमणादि पुण्यं करोति । श्रेष्ठी तु विशेषतोऽष्टमकारपूजां करोति । यथा वरगंध१ धूव २ अक्खएहिं३ कुसुमेहिं४ पवरदीवहिं५ । नेवज६ फल७जलेहिं य ८ जिणपूआ अहहा 'भणिआ'।।७३॥ | तत्समये श्रेष्ठिनः प्राचीनपुण्योदयो जातः । 'मियश्रीनव्यगृहलिम्पनार्य नगरादहित्तिकाग्रहणार्थं गता । यावत् सा मृत्तिकां खनति तावता श्रेष्ठिपुण्यप्रकाशकम्-दारिद्रयनाशकं निधानं प्रकटीभूतम्, तयैव तया मृत्ति-18 कया प्रच्छाय, स्वसदने समागत्य भर्तृनिवेदितम् । श्रेष्ठिना तत्रागत्य, तद्विलोक्य राज्ञो विज्ञप्तम् । राज्ञा स्वसेवकाः श्रेष्ठिना सह प्रेषिताः। नत्र तैः खनयिखा निधानं राजसभायामानीतम् । राज्ञोऽग्रे मुक्तम् । यथायुक्तं कुरुत ।।8। नृपेण मन्त्रि-पुरोहितादयः पृष्टाः-किमत्र युक्तं कार्यम् ? । तैः प्रत्युक्तम्-निधानं राजकीयमेव, किश्चित्स्वल्प-18 तरमस्याऽर्पणीयम यावद राजा तत्र धनग्रहणार्थ स्वकरकमलं क्षिपति तावता मनुष्यवाणी जाता-राजानं छलयामि, | राजपुत्रं च छलयामि, कुबुद्धिदायक मन्त्रिणं गृणामि, पुरोहितं वा गृह्णागि । ततः सर्वे भीताः, दूरं स्थिताः । एत-8| १क. नवकारएकअक्खर पावं फेडेइ सत्त अयराणं । पण्णासं च पएणं सागरपणसयं समग्गेणं-नमस्कार-एक-अक्षरः पापं स्फेटयति सप्तसाग- 181 राणाम् । पञ्चाशच्च पदेन सागरपञ्चशतं समग्रेण । २ क पुण्यानि । ३ क चुनखक्खएहिं । ४ क दीवेहि पवरकुसुमेह । ५ वागन्ध-धूप--अक्षतैः ४ (चोक्षा-ऽक्षतैः कुसुमैः प्रवादोपैः (दोपैः प्रवरकुसुमैः । नैवेद्य-कल-जलैश्च जिनपूजाऽटवा भागता-गाथा एषा-विजयचन्द्रकेव लवरिते । ६ क. एकदा । ७ क तत् । ८ क. नास्ति । ९ क ततो। -WORO00000000000000 0000000000occor Jain Education Integral Page #47 -------------------------------------------------------------------------- ________________ उपसर्गहर- 8, निधानं 'भूताधिष्ठितं वर्त्तते । एतस्यैव सकलं समर्पणीयम् । एतस्यैव धारकं भवतु । ततो नृपेण पासदत्तश्रेण्टी 8 प्रभाविन. स्तोत्र - 8 पृष्टः - यदा निधानं वय दृष्टम्, तदा तत्र कोऽप्यभूत् केनापि श्रुतं वा ? । श्रेष्ठी माह-स्वामिन्! अहं जानामि, मद्भार्या च जानाति । तृतीयः कोऽपि नाभूत् । नृपः प्राह तर्हि ममाग्रे त्वया कस्मात् कथितम् ? स्वामिन्! मम परधनग्रहणे नियमोऽस्ति भूमिका सर्वाऽपि नरेन्द्रसत्का - तद्वतनिवानपि । ४छ माह — तेन कारणेन मया न गृहीतम् । यतः - ॥१८॥ " पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्त्रं परकीयं क्वचित् सुधीः " ||७४ || राजेन्द्र ! गृहस्थस्य व्यवहारशुद्ध्यै वाऽर्थ ' योजनं युक्तम् । उक्तं च ववहारेण सुद्धेण सुद्धो अत्यो पवई । धन्नाई देह - पुत्ति - त्यी धम्मााणमुद्वता ॥७५॥ "सुद्धेणं चैव देहेणं धम्मजुग्गो अ जाय । कुण किच्चं तु तं तं सफलं भवे ॥ ७६ ॥ ततस्तन्नियमेन सन्तुष्टो राजा तस्य निधिं समर्पयामास । तत्र पुण्येन निष्टतं तत्रैव भवतु । श्रेष्ठी चिन्तयति इह लोक एवं नियमफलं जातम् । उक्तम् १. भूताश्रितम् । २ क ' कोऽपि नाभूत ?' ३ क. श्रेष्ठिनोक्तम् । ४क. नास्ति । ५क. तृणमात्रमपि क्वचित् । ६ क. धनोपार्जनं ७ व्यवहारेण शुद्धेन शुद्धोऽर्थः प्रवते । धान्यानि देह-पुत्र स्त्रियः धर्मानुष्ठानशुद्रता ८ शुद्धेन एव देहेन धर्मयोग्यच ज यते । यत्र यत् करोति अत्यंत तत् तत् सफलं भवेत् । ॥१८॥ Page #48 -------------------------------------------------------------------------- ________________ उपस० १० Jain Education Interna - परार्थग्रहणे येषां नियमः शुद्धचेतसाम् | अभ्यायान्ति श्रियस्तेषां स्वयमेव स्वयंवराः ॥७७॥৷ श्रेष्ठी निघानं लाला स्वगृहे प्राप्तः, धर्मफलमिदं ज्ञापितवान् । ' तद्धनेन व्यवहारी जातः । नव्या आवासाः कारिताः । नव्याऽट्टानि कारितानि । व्यवसायं च करोति - वणिक्पुत्र - दास - दासी - महिषी-तुरङ्गमादिपरिवारो जातः । कुटुम्बमध्ये महत्त्वं चाभूत् । यतः - "यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् विवेकी । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति” ॥७८॥ ततः 'भियङ्करनामपुत्रः मौढो जातः, तस्य लेखशालाकरणं प्रारब्धम्, "तन्मुहूर्त्त गृहीतम् । यतः - rari कार्य वृद्धिलाभाय जायते । सुक्षणे स्थापितो 'भूयात् गौतमः सर्वलब्धिभृत् ॥७९॥ ततः स्वजननिमित्तं गृहे पकानानि क्रियन्ते स्म । तदाऽवसरज्ञा मियश्रीः पतिं प्राह-- विवाहे मम भगिनीभिर्हसितम्, ममायमानं दत्तम्, ताः सर्वा निमन्त्र्य स्वगृहे भोज्यन्ते, तासां "सपरिवाराणां वस्त्रादिगौरवं क्रियते 'ર १ . उक्तं च योऽपि खोऽपि ध्रुवं ग्राह्यः नियमः पुण्यकाङ्क्षिणाम् । सोऽल्पोऽप्यनल्पलाभाय कमलश्रेष्ठिनो यथा । अत्र कमलश्रेष्ठिकथा । २ क. प्रासदत्तश्रेष्ठ । ३ क. गुणज्ञः । ४ क्र. माननीयः । ५ क्र. -न्ते । ६ क. नामा ७ क. मुहूर्तों गृहीतः । ८.क. वृद्धलाभाय । ९ क. भव्यः । १० कु. स्वजनगौरव - ११क परिवाराणाम् । १२ क. वस्त्रादिना । Page #49 -------------------------------------------------------------------------- ________________ ००० उपसर्गहर-हतदा वरम्, अयमवसरो वर्तते । यतः 18/प्रभाविनी. स्तोत्र-18 'अवसर जाणी उचिअ करि, अवसर रेलही म भूल्लि। चार वार तुं जाणजे, अवसरि लहिसि न मूल्लि ॥८०॥|8| ॥१९॥ 'करचलुअपाणिएण वि, अवसरदिन्नेण मूच्छिओ जियइ । पच्छा मुआण 'सुंदर! घटसयदिनेण किं तेण? ॥८१॥8| तासां ‘पुनः स्वपुण्यफलं दर्शयामि । श्रेष्ठ्याह-प्रिये ! तासां किं गौरवं क्रियते ? तासामुपरि कः स्नेहः? | 18ताभिर्यथा कृतं तथा करिष्यामि। उक्तं च-- कृते प्रतिकृतं कुर्यात् हसिते हसितं क्रियात् । त्वया मे लुचितौ पक्षौ मया ते मुण्डितं शिरः ॥८२॥8 पत्न्याह-उत्तमानामपकारकृतेऽपि गौरवकरणमेव युक्तम् । यतः पछेहे दीठे छेह उहीआ म दाखि(पि)स आपणुं । करि बहुतेरो नेह ओछा ते, "उमटसे ॥८३|| "कृतघ्ना बहवस्तुच्छा लभ्यन्तेऽत्र कलौ जनाः । कृतज्ञा उत्तमाः स्तोका अपकारे हितङ्कराः ॥८४॥ 8 १ अवसर ज्ञात्वा उचितं कुरु अवसर लब्ध्वा मा भ्रश्य । वारं वारं त्वं जानीहि अवसरो लप्स्यते न मूल्येन। २ क. लहिय। ३ क भूलि । ४ क. गऊं धन वली बाहुडि अवसरि न मलि बहु मुलि । ५ कर चुलुकपानोयेनाऽपि अवसरदत्तेन मूर्छितो जीवति । पश्चाद् मृतानां सुन्दर ! घट ॥१९॥ 18| शतदत्तेन किं तेन ? । ६ क. सुंदरी। ७ क. तस्स-क-पुस्तके अनयोर्गाथयोर्व्यत्ययक्रमः । ८ क. निजपुण्य- । ९ क. 'कः कोपः ?' अधिकम् । 18१० क. हिंसिते प्रतिहिसितम् । ११ क. छेहइ। १२ क. दीठि। १३ क. हिआ। १४ क दाषसि । १५ क. करे। १६ क. बहुतेरे । १७ क. उमेटसइ । १८ क्षये दृष्टे क्षयं हृदय ! मा दर्शय आत्मनः । कृत्वा बहुतरं स्नेहमल्पास्ते उपसिध्यन्ति । १९.क. 'अन्यच' इत्यधिकम् । 00000000000000000000000000000000000 Jain Education Interat Page #50 -------------------------------------------------------------------------- ________________ 18 ततः श्रेष्ठी स्त्रीकथनात् तद्भगिनीनां निमन्त्रणाय स्वजनान् प्रेषयामास । ते तत्र प्राप्ताः, तेषां प्रतिपत्तिः | हास्तोकैव कृता, निमन्त्रणं दत्तम् । ताः कथयन्ति-आजन्ममध्ये भगिनी न दृष्टा, अद्याऽकारणं केन हेतुना ?/8 तैरुक्तम्-पुत्रस्य लेखशालाकरणमस्ति, तदुत्सवे यूयमागच्छत । "ताः माहुः—युष्माभिन वाच्यम्, आगता एव/8 18|ज्ञेयाः। तथापि तैभृशमाग्रहः कृतः। पुनरप्यस्मान श्रेष्ठी प्रेषयिष्यति । तदा ताः प्रोचुः-पुनः प्रेपणं ज्ञातम्,18 18| दरिद्रिणां गृहे भोजनार्थ गमने लोका अपि हास्यं कुर्वन्ति, यतः___ अन्नं शाकं घृतं नास्ति, दधि दुग्धं ‘गुडा नहि । खाद्य-स्वाद्यादिकं नास्ति तद्गेहे भुज्यते किमु ? ॥८५॥ |४| महेभ्यानां तद्गृहगमने धनमेव लगति। ततस्ता उपहासं कृत्वा स्थिताः । ताभिन मानितम्, ते पवादलिताः। 8| १ क. श्रेष्ठिकथनात् । २ क. ता भिः। ३ क. भगिनीगृहं न दृष्टम् । ४ क. तूर्यम् । ५ क. प्राह-युष्माभिर्वाच्यम्-। ६ क. नास्त्येतत् । Pol७ क दरिद्राणाम्। ८ क. च शर्करा । ९ क. ताम्बूलं दृश्यते नैव भोजनं तत्र कीदृशम् ? । १० अतः पाटात् क-पुस्तके महान् मेद:8| "मानं विनैव इत्युक्तास्ते पश्चाद् ययुः । सर्वोऽपि तदुक्तवृत्तान्तः श्रोष्ठ-श्रेष्ठिन्योऽने कथितः। तत् श्रुत्वा श्रेष्ठी स्वप्रियां प्रति उवाच-सांप्रतं ४ा किं कर्तव्यम् ? । प्रिया प्राह-स्वामिन् ! महताऽऽदरेण अपि मम भगिन्यादयः आकरणीयाः । स्व सज्जनसमूहं बिना महोत्सवा न शोभन्ते । ol यतः-सरांसि तसभि (?) गैहै स्त्रियाऽमात्येन पार्थिवः । स्वसज्जनरेव शोभन्ते धर्मकर्ममहोत्सवाः ॥ इत्युक्त: श्रेष्ठी पुनरपि स्वपुरुषान् प्रेषया मास । तैस्तत्र गत्वा महान् आदरः कृतः । ताभिर्मानितम् । यतः-भोजनं नावलोकन्ते क्षणमात्रविनश्वरम् । ईहन्ते गुणिनो नित्यमादरं स्वजनैः सह ॥ 18 ततः सर्वा अपि नानालंकार-विभूषिताङ्गभागा महताऽऽडम्बरेण प्रियाश्रियं समाजग्मुः । प्रियाश्रिया स्वागतप्रश्न पूर्व स्थानदानादिना अत्यन्तं तासां8, Jain Education Interna Page #51 -------------------------------------------------------------------------- ________________ उपसर्गहर-18ततः प्रियश्रीः प्रियं पाह-यूयमेव स्वयं गच्छत, तदनु श्रेष्ठो तुरङ्गमे चटित्वा स्वयं निमन्त्रणाय तद्गृहेऽगमत् ।। प्रभाविन. स्तोत्र- 8|तुरङ्गमवस्त्राधाडम्बरं दृष्ट्वा ताः प्रतिपत्तिं चक्रुः । श्रेष्ठी स्वप्रियास्वजनान् बहुमानपूर्वकमाकार्य समागतः । सर्वेषामतिथीनां ॥२०॥ स्वस्वजनवर्गेभ्यः पतिपत्तिमादरं च कारयामास । यतः पानीयस्य रसः शैत्यं, भोजनस्यादरो रसः। आनुकूल्यं रसः स्त्रीणां, मित्रस्य वचनं रसः ॥८६॥ सर्वेषामुत्तारका' दत्ताः । तुरङ्गम-वृषभादीनां गुड-घृत-खाण-चारिप्रमुखं दापयामास । भगिनीनां प्रियश्री 8/प्रतिपत्रिं कुर्वती कथयति-अब मम गृहे भवदागमनेन हो जातः । भगिन्यो गृहाडम्बसदि दृष्ट्वा हृदये वि-18 समयं चक्रुः। परं पुरुषभाग्ये को विस्मयः ? यत उक्तम् दाने तपसि शौर्ये च विद्यायां विनये नये । विस्मयो नहि कर्तव्यो बहुरत्ना वसुन्धरा ॥८७॥ ___ ततः श्रेष्ठी भोजनावसरे सर्वस्वजनानां स्थाली-वर्तुलिकादि मण्डयित्वा शर्करापानीयं पूर्व परिवेषयामास । सन्मानं चके। प्राप्ते च भोजनावसरे न ना देशाऽऽपाता-टपूर्व-संस्का-वस्तुपरिवेग बहुमानपूर्व भोजनमद यि । ताच अत्यनं तुमः। यत: |॥२०॥ 18| न मिष्ठा शर्करा लोके नाऽमृतं न च गस्तिनी । इष्टमिटता लोके भोजनं मानपूर्वकम् ॥ कियद्भिर्दिनैर्महोत्सो अतिक्रान्ते नानाऽऽभरण-दुकूलप्रदानेन 181 सत्कृताः, अद्विनाविवेकवचनकातुनी-चमत्कृता परस्परं वदन्ति स्प-एवाऽपि बी वर्तते इति, अतः परं सदृशः । १.सवायत्र- - 200008100000000000000000000000000 0000000000000000006003800000 Page #52 -------------------------------------------------------------------------- ________________ ततः कुङ्कणकदलीफल-कोहलापाक-खा(पा)रिक-ख(ष)जूर-खा(षां)ड-गुंदवडा-घेवर-चारवी-चारोली-जलेबी-हा 18|टोपरां-दाडिम-द्राख(प)-नीलीद्राख(प)-फणस-फीणी-साटा-वरसोला-निमजां-पिसतां - सिता-अखो(पो)ड-बदा-81 म-सेलडी-शृंगाटिक-प्रमुखफलावली परिवेषिता । ततः खा(पा)जां-मुंहाली-तिलसांकली-ख(ष)सख(ष)स-सांकुची18|मांडी-मुरकी-सेवइआलाडू-दलीआलाडू-झगरीयालाडू-मोतीआलाडू-चारोलीलाडू-वाजणालाडू-प्रमुखानां पक्षा-18! हान्नानि परिवेषितानि । कासाचन स्त्रीणां पीसी लापसी, खा(षां)ड सरसी, स्त्री जिमें हसी, जीभे जाइ खि(पि)सी 18 8कासांचित् पापडी, किस्युं निमें जीभ बापडी । तदनु दुबलीइं खा(पां)ड्यो सबलीए छड्यो, हलुआ हाथवालीए | सोह्यो, फूटरी स्त्रीए धोयो, चतुरस्त्रीनो रांध्यो, सरहरो, परहरो, मुंहालो, अणीआलो, दूवले पेटे जाणे के है। फोडी नीसरसे, जे जिमसे तेहने घरनुं जिमण नही विसरस्य। एवंविध रायभोगशालिसत्काः कूराः परिवेषिताः।।8। ततो मूंगदाली वाने पीली, नेत्रे सीली परिवेषिता । ततः सद्यस्तावितं साक्षादमृतं घृतं परिवेषितम्, ततो वडा ।। धणे घोलें भीनां, मरीयाली खां(पां)डमी पापड तल्या, मुहभणी हाथवल्या, दरिद्री ते जिमणनें टलवल्यां, राइता, चिणा, डोडो, टींडोरां, सालणे भाणां भरियां तुरियां ते करिआं तीखां षां)-कडूआ-कसायलां-मधुराचतुः प्रकारेण-8| 18/दुर्जनना होआ सरिखा(पां तीखा(षां, पाडोसिणीनी जीभ जिस्यां कडूआं, श्रीगुरुना वचन सरिखा(षा) कसा-18 18/यला, मायना स्नेह सरिखा(पा), मधुरा एवंविधानि शाकानि परिवेषितानि । ततः प्रीस्यां घोलगल्यां, बोले | उपस० ११ 8 000000000000000000000000OORooooooooooo 20000ooooooood 0000000000000000000000 Page #53 -------------------------------------------------------------------------- ________________ उपसर्गहर-माथे पल्यां, नथी देशाउरे भम्या, इणीपरे नथी जिम्यां। केषांचिजनानां धणदे-धरदे-गजदे-तक्रत्रयं परिवे-ह/प्रभाविनी. स्तोत्र-[षितम् । याभिर्हसितं तासां कूरमध्ये गजदेतकं स्वच्छ चन्द्रबिम्बं परिवेषितम् । कूरः कण्ठे लग्न इष्टवत् ताभिः | खु(पु)कारितम्, गले खरखरो जातः । तदा प्रियश्रिया प्रोक्तम्-हे भगिन्योऽद्यतनं भोजनं सामान्यं मद्गृहसत्कंह खरखरदस्ति । ताभिरुक्तम्-हे भगिनी ! भोजनं न परं तव वचनम् । खया अपमानफलं दर्शितम् । ततस्तया 8| सुतरा दधीनि मुक्तानि । ततः कर्पूर लविङ्ग-ला-केसरमिश्रताम्बूलदानं कृतम्, सर्वेषां भोजनगौरवेण चमत्कारो | 18|जातः । स्वजनैः प्रोक्तम्-अस्य भार्यया पुण्यवत्या निधानं लब्धम्, राज्ञो दर्शितम्, राज्ञा अस्यैव दत्तर, राज्ञो । 18|मानमस्ति । सर्वेऽपि स्वजनाः पोचुः-अस्य श्रेष्ठिनः पूर्वपुण्यफलमिदम् । यतः मुकुलजन्म विभूतिरनेकधा, प्रियसमागमसौख्यपरम्परा। नृपकुले गुरुता विमलं यशो, भवति पुण्यतरोः फलमीदृशम् ।८८||8| ह पासदत्तेन महेभ्यानां सर्वेषां स्वजनानामपूर्ववस्त्राणि दत्तानि । प्रियश्रिया स्वभगिनीनां पट्टकूलानि दत्तानि ।8। तदनु प्रियङ्करपुत्रो महता महेन लेखकशालायां पण्डितपार्थेऽध्यापनाय मुक्तः । भगिन्या स्वभगिन्यः साग्रहं सादरं 18|सस्नेहं कियदिनानि स्थापिताः । परं स्वसारः सर्वा अपि लज्जिताः अन्योन्यं कथयन्ति-उत्तम-मध्यमयोरन्तरं | ॥२१॥ 18|ज्ञेयम् । एषाऽपि स्त्री वर्तते, परं गम्भीर त्वम्, चातुर्यम्, कीदृशं वर्तते स्वजनेषु वात्सल्यम् ? यतः वाजि-वारण-लोहानां काष्ठ-पाषाण-वाससाम् । नारी-पुरुष-तोयाना-मन्तरं महदन्तरम् ॥८९॥ . 000000000OHO00000000000000ooooooood 000000000000000000000 mooooooooo Page #54 -------------------------------------------------------------------------- ________________ P 'आत्मभिहास्यं कृतम्, तदा न 'युक्तं कृतम् । यतः हास्यान्महान्तो लघवो भवन्ति, हास्याद् वनाको (?) वनितां च मुक्तवान् । ज्ञानं गतं क्षुल्लवरस्य हास्यात्-"हास्यात् स्वकीया रिपवो भवन्ति ॥९०।। ताभिः स्वभगिनी क्षामिता । सा वक्ति-भवतीनां किमपि दूषणं नास्ति, मम पाक्कृताऽशुभकर्मणः फलम् । |ता आहुः-अस्माभिस्तदा सुधा धनगर्वेण खमपमानिता । अन्यैरपि कैश्चिद् धन-स्वजनसंयोग-भोग-पुत्रायहङ्कारो ४| हैन कार्यः । यत उक्तम्पूर्णोऽहमषैरिति मा प्रसीद रिक्तोऽहम/रिति मा विषीद । रिक्तं च पूर्ण भरितं च रिक्तं, करिष्यतो नास्ति विधोर्विलम्बः।९१||8| ___कल्लोलचपला लक्ष्मीः सङ्गमाः स्वमसन्निभाः। 'वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥१२॥ __ततः श्रेष्ठिना सर्वे स्वजना विसर्जिताः, स्वस्वस्थाने प्राप्ताः। प्रियंङ्कर उद्यमेन शास्त्राणि पठति । पण्डि-18| 18|तोऽपि तस्य विनयगुणरञ्जितो हितेन विद्या दत्ते । यतः १ क. यद् हास्यं । २ क. तद् अयुक्तं । ३ क-पुस्तके एम एतत् पद्यम् । अत्र पञ्चे 'वगको' इति न गम्यते, कदाच 'पिनाकी' इति 18I स्यात् । ४ क. हास्याच्च मित्राणि भवन्ति शत्रवः । ५ वातानां समूहो वाया । 00000000000000000000000000000000000 Page #55 -------------------------------------------------------------------------- ________________ प्रभाविनी. HOTO उपसर्गहर- विनयेन विद्या ग्राह्या, 'विद्या सर्वात्मना बुधैः । धनार्जनं द्वितीये च तृतीये धर्मसंग्रहः ॥१३॥ स्तोत्र-18 तदनन्तरं श्रीगुरुसमीपे प्रियङ्करो धर्मशास्त्राणि पठति । गुरखोऽपि विन गुणेन तं शिक्ष पनि । यतः॥२२॥ विद्या भवन्ति विनयाद्विनयाच्च वित्तं, नृणां भवेच्च विनयानिन कार्यसिद्धिः । धर्मोऽपि शश्वद्विनयाद्विनयात् सुबुद्धि-ये शत्रवोऽपि विनयात् मुहृदो भवन्ति ॥९४॥ दशवै कालिकेऽप्युक्तम् मूलाओ खंधप्पभवो दुमस्स खंधाओ पच्छा "विरुहन्ति साहा । साहप्पसाहा विरुहन्ति पत्ता तो 'वि पुष्पं च फलं रसो अ ॥१५॥ एवं धम्मस्स विणो मूलं परमो अ से मुक्खो। जेण कित्तिं सुअं सिग्धं नीसेस चाभिगच्छइ ॥१६॥ १ क-पुस्तके तु पुष्कलेन धनेन वा । अथवा विद्यया विद्या तुपायो न विद्यते ॥ सिंहासणे निसन सेवागं सेणिओ नरवरिंदो । विज्ज मग्गइ पययं इस साहुजणस्स सुअविणओ-सिंहासने निवणं श्वयाकं (चाण्डालम्) श्रेणिको नरवरेन्द्रः । विद्या म गयाते प्रकृतमिति साधु जनस श्रुतविनयः॥) स्तोकदिनैः स पहावय कुशलो ज.तः । प्रयमे वयसि ग्राह्या विद्या सर्वात्मना बुधैः-रत्यन्तम् । २ क. यशश्व । ३ मूलात् | स्कन्धप्रभवो द्रुमस्य स्कधात् पश्चात् विरोहनि शाखा: । शाखा-प्रशाखा विरोहन्ति पत्राण ततोऽपि पुष्पं च फलं रसश्व ॥ एवं धर्मस्य विनयो 18| मूलं परमश्च तस्य मोक्षः । येन की िश्रुतं शीघ्रं निःशे चाभिगच्छति-एसद् गाथ-दूयं दशकालिकनवमाध्ययने-विनयसमाधि-नामके प्रथम18| द्वितीयम् । ४ दशवैकालिके तु 'समुर्विति'-समुपयन्ति । ५ दशवै-'सि'-तस्य । 0000000000000000000000000000000 oooOO ॥२२॥ Page #56 -------------------------------------------------------------------------- ________________ 000000000000000 पितरस्त एव ये 'मूनुं बाल्येऽपि भाणयन्ति । यतःरूप-यौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहोना न शोभन्ते निर्गन्धा इव किंशुकाः ॥९७।। पण्डितेषु गुणाः सर्वे मूर्ख दोषास्तु केवलाः । तस्माद् मूर्खसहस्रेभ्यः प्राज्ञ एको न लभ्यते ॥९८॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यश:-सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं देवता, विद्या राजसु 'पूजिता नहि धनं विद्याविहीनः पशुः ॥१९॥ प्रियङ्करः सम्यक्स-रत्नत्रय नवतत्त्व द्वादश व्रतविद् महाश्रावको जाता । श्रीगुरुभिरुक्तम्-महानुभाव ! लघुत्वेऽपि धर्मः कार्यः। यतः दीहा जति वलंति नहु जिम गिरिनिझरणाई । लहुअ लगे जीव धम्म करि मुई "निचिंतो काई ? ॥१०॥ __"जरा जाव न पीडेइ वाही जाव न वट्टइ । जाविदिया न हायिति ताय धम्मं समायरे ॥१०१॥ १. स्वपुत्रं । २ क लम् । ३ क. सहस्रेण । ४ क. दैवतम् । ५ क. पूज्यते। ६ क-पुस्तके तु इतोऽधिकमिदम्-प्राप्ते महेभ्यवर्गेऽपि च्यारित्री वर्णप्रदिनते (?) मुर्खपुत्रोऽवदत् तत्र द्वारस्थाने कपाटकम् ॥ पुत्रमूर्खकथा । ७ क-प्रतिपत्त्या। “क-ग! ९ दीर्घाणि यान्ति वलन्ति न खलु यथा गिरिनिर्झरणानि। लाघवं यावत् जीव ! धर्म कुरु सुप्तो निश्चिन्तः कथम् ? १० नीचिंतो। ११ जरा यावद् न पीडयति व्याधिर्यावद् न वर्धते । यावदिन्द्रियाणि न हीयन्ते तावद् धर्म समाचरेत् । 300000000000000000000000000000000000000 000000000000 उपस. १२ Page #57 -------------------------------------------------------------------------- ________________ 0000000 उपसर्गहर-8 ततः मियङ्करः प्रत्यहं प्रतिक्रमण-पूजा-प्रत्याख्यान-दया-दानपुण्यानि करोति । श्रीगुरुभिस्तस्य धर्मश्रद्धां प्रभाविनी. स्तोत्र- 18ज्ञात्वा उपसर्गहरस्तवस्याम्नायाः कथिताः । उपसग्गहरं स्तवनं त्वया मौनेन पवित्रीभूय प्राङ्मुखमेकान्ते गुण-18| २३ नीयम् । एतत्स्तवनमध्ये श्रीभद्रबाहु- श्रुतकेवलिना महामन्त्रा अनेके गोपिताः सन्ति । येन धरणेन्द्र-पेमावती-18| वैरोठ्यादयः सानिध्यं कुर्वन्ति । अनेनाऽखण्ड ११२००० "गुणितेन सर्वकार्याणि सिध्यन्ति । दुष्ग्रह-भूत-प्रेत शाकिनी-मारी-ति-रोग-जला-निल-व्यन्तर-दुष्टज्वर-विषधर-विष-चौर-राज-रणादिभयानि स्तवनस्मरणेन 8 हादरतो यान्ति । सुखसन्तान-समृद्रिसंयोग-मृतवत्सापुत्रप्रापण कार्याणि स्युः। उक्तं च18 "उपसर्गहरस्तोत्रं ध्यातव्यं भावतस्त्वया। कष्टे च प्रथमा गाथा गुणनीया विशेषता" ॥१०२॥ 18 "तदनु प्रियंकरेणोपसर्गहर स्तवमगुणननियमो गृहीतः । स प्रत्यहं गुणयति, नियमभङ्गे षड्विकृतित्याग | करोति । तस्य नित्यस्मरणात् सिद्धमन्त्रसदृशमभूत् । यद्यत्कार्य करोति तत्तत्सफलं स्यात् । पुत्रप्रियङ्करः स्वपितुः 18कथयामास । तातपादा ! यूयं धर्ममेव कुरुत । यत उत्तराध्ययनेऽप्युक्तम्जा जा वच्चइ रयणी न सा पडिनियत्तइ । धम्मं तु कुणमामस्स सहला जंति राईओ॥१०३॥ ॥२३॥ १ क. देव-1 २ क. 'नव तत्त्वानि वेत्ति' इत्यधिकम् । ३ क प्रोक्ताः। ४ क. २०० । ५ क. गुणने । ६ क-व्यन्तर-1 ७ कडाकिनी - । ८ क-प्राणद-। ९ क. भाविना। १० क. ततः । ११ क-स्तोत्र । १२ क. पितुः । १३ या या व्रजति रजनी न सा प्रति 181 निवर्तते । धर्म तु कुर्वतः सफला: यान्ति रात्र्यः । 000 Page #58 -------------------------------------------------------------------------- ________________ 18 'गृहमारं निर्वहिष्यामि, व्यवसायं करिष्यामि । पुत्रास्त एव ये स्वपितुश्चिन्तामुत्तारयन्ति । उक्तं च-18| 181 एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रै-भीर वहति गर्दभी ॥१०४॥ 8 एकदा पित्रा प्रियङ्करः आसन्ने श्रीनामग्रामे उग्राहणिकार्य प्रेषितः । तां कृत्वा सन्ध्यायां पश्चाद्वलन् । 8स भिल्लबद्धः। श्रीपर्वत दर्गे स्वस्थाने नीतः। स्वसीमाल राज्ञो ज्ञापितः । स कारायां क्षेपितः । ततस्तस्य 18 सायं पुत्रमार्ग विलोकयतः स्म । हे पुत्र ! त्वमद्यैव प्रेषितः नागतः, कस्मात् रुटः ? केनापि पराभूतो का ? वत्साऽद्याऽऽगच्छ, स्वं दर्शय । कदा अतः परं त्वां कस्मिन्नपि कार्य न प्रेषिष्यावः । माता पाह-वत्स !18] प्रियङ्कर ! मम त्वमेवैकः पुत्रोऽसि, दुःखेन पालितोऽसि, इष्टः, कान्तः, मनोज्ञः, मनोहरणः, विश्वस्तः, सम्मतः,8 बहुमतः, अनुमतः, आभरण करण्डकसमानः, रत्नभूतः, अस्मज्जीवितोच्छवासकः,२ हृदयानन्दनः, उम्बरपुष्पमिव 8 दुर्लभः स्वमेऽपि, किं पुनदर्शनेनापि३ इति—पुत्रगुणान् गृहणन्ती विलापान् करोति । यतः_१४अवरं सव्वं दुहं जणाण कालंतरेण वीसरइ । वल्लहविओगदुक्खं मरणेण विषा न वीसरइ ॥१०५॥ १ क. अहं । २ क. स्वपति । ३ क-पुस्तकेऽधिकमिदं पद्यम् -अपि च-किं जातबहुभिः करोति हरणीपुत्ररकार्यक्षमैः, पर्णेऽध्येधवनान्तरे च ज्वलिते यैः सार्धमुत्त्रस्यति । एक्रेनाऽपि करीन्द्रकुम्भदलने व्यापारसारात्मना सिंहः दीर्घपराक्रमेण गुरुणा पुत्रेण गुञ्जायते ॥ ४ क-वास- । 18 ५ क-थे। ६ क-ते। ७ क-सीमाग-। ८ क. क्षिपः । ९ क. संध्यायां । १० क-नि। ११ क. था-1 १२ क-तोल्लसकः । १३ क. 18| 'ज्ञाताधर्मकथाङ्ग' इति अधिकम् । १४ अपरं सर्वमपि दुःख जनानां कालान्तरेण विस्मयते। वल भवियोगदुःखं मरणेन विना न विस्मरते। 0 0000000000000000 0000000000000EOCOc0000000000000 Page #59 -------------------------------------------------------------------------- ________________ उपसर्गहर-8 अद्य पुत्रं विना गृहं शून्यमिव दृश्यते । उक्तं च ४ प्रभाविनी. स्तोत्र-8 अपुत्रस्य गृहं शून्न दिशः शून्या नबान्धवाः । मूर्खस्य हृदयं शून्यं शून दरिद्रता ॥१०६॥ ॥२४॥ तावता केनाप्युक्तम्-श्रेष्ठिन् ! खत्पुत्रं वद्धवा भिल्लाः श्रीपाले लामा गताः। तच्छत्वा दुःखितौ जाती। विशेषेण नमस्कार-उपसर्गहरस्तवन-गुणन-भोगकरणादिपुण्यपरौ जातौ । यतः- - 8वने रणे शत्रु-जला-ऽग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ।१०७8 ___ तदा श्रीपासदत्तस्य देवतोक्तं वचः स्मृतम् । ततोऽगुरु-कस्सूरीप्रमुखभोगं लात्वा राजवाटिकामध्ये देवाधिष्ठि-18 8/ताम्रवृक्षस्थाने भोगं कृतवान् । तदुक्तम्-भो देव ! त्वया पुत्रस्य राज्यं कथितमभूत, प्रत्युत कष्टं जातम्, न मृषा | B/भाषिणो देवाः । यतः प्रतिपन्नानि महतां युगान्तेऽपि चलन्ति न । अगस्तिवचनैर्बद्धो विन्ध्योऽयापि न वर्द्धते ॥१८॥ ___कष्टे च त्वमेवास्माकं शरणम् । देवः पोचे-श्रेष्ठिन् ! मा चिन्तां कुरु, देवसत्का वागभूत् । यथाहामणि पासा मुझ वचनविलासा मत मूकोस तूं दुःखनोसासा। देव हा प्रियंकरदासा अवस परणसे पंचमवासा१०९||8|२४|| इमां देववाणीं श्रुत्वा श्रेष्ठी हृष्टो गृहेऽगात् । भार्या या ज्ञापितम्, साऽपि सहर्षा 'भूता। इतः श्रीपर्वते || १ क. देवेनोक्त । २ क मुं कस । ३ क. दुष। ४ क. आवसई पंचामें वासा। ५ क. ऽभूत् । 0000000000000000000000000000 Page #60 -------------------------------------------------------------------------- ________________ प्रियङ्करस्य यज्जातं तत् शृणुत। तत्र 'प्रातः पियङ्करः सोमालराज्ञा पल्लोपतिनाऽऽकारितः, पृष्टश्व-कस्त्वम् ? |8| 8स आह--अशोकनगरवासी निर्द्धनो वणिग्-आसन्नग्रामेषु पोलकं कृखा निर्वाहं करोमि । मत्पिता तु वृद्धः,81 माताऽपि वृद्धा । अहं न जाने केनापि कारणेन बज्जनैर्बद्धवा अत्रानीतः । नृपः प्राह---अशोकनगरस्थानी 8|अशोकचन्द्रो राजाऽस्मद्वैरी वर्त्तते । तेन तन्नगरवासिनः सर्वेऽपि वैरिण एव । अपरम्, मज्जनैमन्त्रिपुत्रस्य ग्राम|8| 18|गतस्य मार्गो बद्धः, परं स मन्त्रिपुत्रो हस्ते न चटितः, तत्स्थाने त्वं बद्धः । प्रियङ्करः पाह-स्वामिन् ! मम 8 8|वराकस्य बन्धनेन किम् ? मां कोऽपि नगरे 'नोपलक्षयति । रोगोऽन्यस्य, सेकप्रदानमन्यस्य । चक्षुपी "दुःख(य)तः,81 18|कर्णी बध्येते । रावणेन अपराधः कृतः, कपिभिः समुद्रो बद्धः । राज्ञा सह वैरम्, अहं निरपराधो वणिग् बद्धः 18 18|उक्तं च- 'अन्नेहिं कयवराहे अन्नस्स पडइ मत्थएऽणत्यो । रावणकए वराहे "कविहिं बद्धो समुद्दो अ ॥१०९।।8। 'तद्वचनचातुर्येण पल्लीपतिविस्मितः कथयति-हे कुमार ! त्वां मुश्चामि, यदि त्वं मत्कथितं करोषि कुमारेण प्रोक्तम् -तत्किम् ? राजा पाह-मत्सेवकान् खद्गृहे रहोवृत्त्या स्थापय दिनसप्तकम्, यथा ते तत्र १ क. प्राप्तः । २ क. स्वामी। ३ क. तत्र । ४ क. -ष्य । ५ क द्विष्यतः । ६ अन्यैः कुतापराधे अन्यस्य पतति मस्तकेऽनर्थः । रावण- 8 | कृतेऽपराधे कपिभिर्बद्धः समुद्रश्च । ७ क. गिरीहि । ८ क-पुस्तके अतोऽधिकमिदम्-पल्लीश आह-दुष्टाशयाददुरेऽपि दण्डः पतति दारुणः । मत्कुणानामधिष्ठानातू ख(ष)ट्वा दण्डेन ताड्यते ॥ ततः कुमारः प्राह-तथापि शिष्टाऽशिष्टं विलोकनयिम् । तद्वचनेन । poo0OOOB000000000000000NORO00000000 000000000000000000002 0900000000000000 उपस० Page #61 -------------------------------------------------------------------------- ________________ ॥२५॥ उपसर्गहर-हास्थिता राजपुत्रम्, मन्त्रिपुत्रं वा बद्धवा अत्रानयन्ति', स्ववैरं वालयामि । कुमारः माह-अकर्तव्यं सर्वथा ना प्रभाविनी. स्तोत्र- 8|करिष्यामि, यद् भवति तद्भवतु । यतः अकर्त्तव्यं न कर्त्तव्यं प्राणैः कण्ठगतैरपि । सुकर्तव्यं तु कर्तव्यं प्राणैः कण्ठगतैरपि ॥११०॥ राजविरुद्धकरणे जीवितव्यनाशः स्यात् । उक्तं चदेश-ग्राम-नृपादीनां विरुद्धानि सृजन्ति ये । इहैव बन्धनं क्लेशं मरणं प्राप्नुवन्ति ते ॥१११।। राजा रुष्टः सेवकान् समादिशत-एनं खो(पो)डके क्षिपत । ततस्तैः (खो)षोडके क्षिप्तः, तत्परितो| 8|रक्षकाः स्थिताः । कुमारश्चिन्तयति-श्रीगुरुभिरुक्तमभूत्-विषमसङ्कटे पतिते विशेषत उपसर्गहरस्तवनं गुणनीयम् । ततस्तेनैकचित्तेन 'उपसग्गहरं पासं' इति स्तवनं १२ सहस्रवारं गुणितम् । तदवसरे वैरिनृपस्य मनो वलितम् ।18 एष वराको मुच्यते । अनेन स्थापितेनापि किं स्यात् । तदा तत्सभायां ज्ञानवान् सिद्धः कोऽपि समागतः ।। 18|आशीर्वचनं दत्त्वोपविष्टः । राज्ञा पृष्टम्-स्वागतम् । स पाह सौम्यदृष्टिनरेन्द्राणां प्रजानां हितवाञ्छकः । आत्मनश्चित्तवात्सल्यात् सुखितोऽस्मि निरन्तरम् ॥११२।। राज्ञा पुनः "पृष्टः-कि- वेत्सि? । तेनोक्तम् 181 ॥२५॥ पुति । २ खोडके काष्ठमयी कारा मरुदेशप्रसिद्धा । ३ क. विद्यासिद्धः। ४क, सौम्यदृष्ट्या। ५क, हितवाक्यतः । ६ क. आप्ताना। ४ा ७क. -ष्टम् । ८ क, किं कि। MOOOOOOOOOOO000000 0000000ocoooooop00000000omooo0000000 Page #62 -------------------------------------------------------------------------- ________________ ] जीवितं मरणं 'नृणां, गमनागमनं तया । रोग योगं धनं क्लेशं, सुखं दुःखं शुभाशुभम् ॥११॥ 18| पल्लीशः माह- तर्हि त्वं कथय-अस्मद्वैरिणोऽशोकचन्द्रनृपस्य कदा मरणं भविष्यति, येनास्मद्देशः स 18 गृहीतः ? । सिद्धेनोक्तम्-एकान्ते कथयिष्यामि । राज्ञा प्रोक्तम्-त्वं वद । सिद्ध आह षट्कर्णो भिद्यते मन्त्र-श्रतुष्कर्णो न भिद्यते। 'द्विकर्णः स्थीयते मन्त्री ब्रह्माऽप्यन्तं न गच्छति ॥११४॥ है। ततो नृपकर्णे प्रविश्य तेनोक्तं नृपमरणस्वरूपम् । नात्र सन्देहः । ततो राज्ञा प्रकटमेव स पृष्टः-तत्पदे कः। 18Iपुत्र उपवेक्ष्यति ? तेनोक्तं क्षणमेकं ध्यानं कृत्वा-राजपुत्राणां राज्यं न भविष्यति, अस्य गोत्रेऽपि राज्यमतः परं18 ४ न भविष्यति । किन्तु यस्त्वया पुण्याधिक खो(पो डके क्षिप्तोऽस्ति, तस्यैव राज्यं देवतादत्तं भविष्यति । नृपः 8| ४/पाह-हे सिद्ध ! किमसम्बद्धं भाषसे, ज्ञातं तव ज्ञानम् - एतस्य राज्यकथनेन । एष निर्धनो वणिक, अस्य नामापि|४| न ज्ञायते, यस्य पुण्यं स्यात्, तस्य नाम सर्वत्र ज्ञायते । उक्तं च विश्वेऽपि ज्ञायते नाम केषां पुण्यवतां स्फुटम् । नल-पाण्डव-रामाणां केषां गेहेऽपि नो भवेत् ॥११५॥ 81 सिद्धः पाह-अत्र सन्देहो न कार्यः । चेद् न मन्यसे, तदा प्रत्ययं वदामि-कल्ये यत् त्वया भुक्तं तत् ।। १ क. चापि । २ क सर्वाऽपि । ३ क. -न्तेन । ४ क, गजा प्राह अत्र सर्वेऽपि आत्मीया एव सन्ति, त्वं कथय । ५ क. प्राह । 81 ६ क. द्विकर्णस्थ तु मन्त्रस्य । ७ क, प्रियङ्करः । ८ के. पुरुष! ९ क. कोऽपि न जानाति । १० क राज्यमस्यैव भविष्यति। OsOsxxx xosoxoxoxo For Private & Personal use only Page #63 -------------------------------------------------------------------------- ________________ 18/प्रभाविनी. उपसर्गहर-कथयामि । राजाऽऽह-त्वं वद । ततः स पाहस्तोत्र-8 मोक्षकाः मण्डकाः पञ्च घृत-खण्डा-विमिश्रिताः । मुद्ग-माषवटी चैत्र तक्र ताम्बूलकं तथा ॥११६॥ ॥२६॥ एषः श्लोकः पठितः । राज्ञा मानितम् । केनचित् किंचित् सभामध्ये प्रोक्तम्-चूडामणिका गतवाती जान-18| 18/न्ति, न पुनरागामिकीम् । भूयो भूपेन पृष्टम्-अहमद्य किं भोजनं करिष्यामि ? सिद्धेनोक्तम्-मुद्गपानीयम्, तदपि । सन्ध्यायाम् । राज्ञोक्तम्-इदमप्यसत्यम्' । मम शरीरे भृशमारोग्यं वर्त्तते, ज्वरादि किमपि नास्ति-अथवाऽधुनैव सर्व 8| ४ज्ञास्यते । समालोकस्य विस्मयो जातः । सिद्ध आह-यदि स्वामिन् ! तत् सत्यं मिलति, तदाऽनेनाभिज्ञानेनाऽस्य । प्रियङ्करस्य राज्यं भविष्यति-इति ज्ञेयम् । नृपः प्राह-तत् कस्मिन् दिने ? सिद्धः पाह माघमासे सिते पक्षे पूर्णायां गुरुवासरे । पुष्ये प्रियङ्करो राजा भविष्यति न संशयः ॥११७॥ राज्ञा-तत्क्षणात् प्रियङ्करो मोचितः, स्वगृहे भोजितः, । सार वखैः सत्कृतः । यत:केक पड-पगि लह लहे के कंचन नीराशि । रायमांन केता लहे के न लहे साबासि ॥११८॥ 18 ततो राज्ञा स्वपार्चे स्थापितः । बहीं वेलां सिद्धेन सह गोष्ठी कृत्वा सभा विसर्जिता। राजा गृहमध्ये | ॥२६॥ १ क. इदमसत्यम् । २ क. तु । ३ ये पादे पतन्ति ते पादपातिनः, भाषायाभू-पडपागे। ४ क. सि। ५ क. 'यतः-सर्वत्र वायसाः MORE पर्वतरितः शुकाः । सर्वत्र सुखिना सौरूपं दुःखं सर्वत्र दाखिनाम्-इत्यधिकम् ।' 3000OOOOO000000000000000000000000 OOOOOOOOOOOOOOOOG Page #64 -------------------------------------------------------------------------- ________________ P8I'समागतः, दन्तधावनं कृतवान् । ततः स्नानं कृतम्, तावताऽकस्माच्छिरोतिर्माता। रसवतीकारकाः कथयन्ति-18| राजन् ! भोजनाय माग उत्सरो जातोऽस्ति, "पादाऽव(व)धार्यताम् । राजा माह-भोजनं क्षणान्तरे करिष्यामि, 18| मम शिरो 'दुःख्यमानमस्ति । पुनर्मुखे पित्तेनाकस्मात् कलमलो जातः-सनत्कुमारचक्रिवत् । पल्यङ्के ततः 8सुप्तः, निद्रा समागता । सन्ध्यायामुत्थितः, तथापि तादृग् वपुष्पाटवं नास्ति । मन्त्री तदाकर्ण्य तत्रागतो वक्ति-8| सर्वथा लङ्घनं न कार्यम् । यतः ज्वरेऽपि लानं नैव कर्त्तव्यं युक्तिलङ्घनम् । ये ‘गुणा लङ्घने प्रोक्ताः ते गुणा लघुभोजने ॥११९।। 'तेन मुद्गपानीयं ग्राह्यम् । यतःत्रिदोषशमनं हृद्यं रेचकं गात्रशोधकम् । शुद्धं च नीरसं तिक्तं मुद्वारि ज्वरापहम् ॥१२०।। ततो राज्ञा रुचिं विनापि मुद्गपानीयं भेषनवद् गृहीतम् । वैद्येनोपरि शिरोति-पित्तशमनी एला समर्पिता। यतः-18 १ क. गत्वा । २ क. अस्मात् । ३ क. अथ धान्य-सूपकारकाः। ४ क. भाषायां पधारो' इति यः शब्दः सम्मानसूचकः श्रूयते, सोऽस्यैव विकारः । ५ क -ध्य-। ६ क-पुस्तके गाथेयभधिका-उक्तं च -थोवेग वि सप्पुरिसा सणकुमारु व्व केइ बुज्झन्ति । देहे खंणपरिहाणि जं किर देवेहि से कहियं-स्तोकेनापि सत्पुरुषाः सनत्कुमार इव केचिद् बुध्यन्ते। देहे क्षणपरिहाणिः यत् किल देवैः तस्य कथितम् ॥ ७ क. युक्त-। ८ क. लङ्कने ये गुणाः प्रोक्ताः । ९ क. ततो। १० क. मर्शनं । ११ क. नम्। १२ क. शुष्कं । 00000000000000000000OOLOO0000000000 000000000000000000000000000000000 -- उपस. १४18 Page #65 -------------------------------------------------------------------------- ________________ उपसर्ग हर स्तोत्र - I एला तिक्तोष्णलघ्वी स्यात् कफ - वायु - विषमणुत् । बस्ति - कण्डूरुजो हन्ति मुख - मस्तक शोधिनी ॥ १२१ ॥ द्वितीयदिने समाधिः सम्पन्नः । राजा सभायामुपविष्टो वक्ति - सिद्धवचनं सत्यं जातम् । ततो 'मन्त्री॥ २७ ॥ १ श्वर - स्वकुटुम्ब - स्वजनादीनाकार्य्यं राजा विचारं करोति । एष कुमार आत्मभाग्येन जनैरानीतः । एतस्य राज्यमवश्यं भविष्यति । तेन मत्पुत्री वसुमतीनाम्नी दीयते, यदि कुटुम्बस्य चित्रे आयाति । पचादेव आत्मनां ४ सुखकारी स्याद् - आत्मसन्तानिनोऽपि 'सुखिनः स्युः । ततः सर्वैरप्युक्तम् - युक्तियुक्तमिदं वचनम् । ततः पल्लीशेन शुभवेलायां तस्याऽनिच्छतोऽपि कन्यायाः पाणिग्रहणं कारितम् । धन- 'तुरंग - वस्त्रादि दत्तम् । आवासे स्थितः मियासहितश्चिन्तयति - एष सर्वोऽपि ' उपसर्ग हरस्तवमहिमा । यतः - सम्पदो विपदः स्थाने खो (पो) डकेऽत्र 'विवाहकः । अपमानपदे मानं सर्व पुण्यफलं त्विदम् ॥ १२२ ॥ ततः भियङ्करः सपत्नीको वैरिभयाद् रात्रौ स्वसेवकैः सह श्री अशोकपुरे पञ्चम्यां राज्ञा प्रापितः । पित्रोः प्रणामं कृतवान् । " कुमारं सवधूकं दृष्ट्वा पितरौ हृष्टौ । देववचः सत्यमभूत् । कुमारस्य वसुमती प्रथमा प्रिया जाता । कुमारः प्रियङ्करः सर्वव्यवसायचतुरः कुटुम्बभारं निर्वाहयामास । पिता तु पुण्यान्येव करोति विनीत ७ क स्तवन । ८ क पाणिग्रहणं च १ क-न्त्रि- २ क कुमर । ३ क. कन्या । ४ क ष ५ कपि ६ क तुरंगम खोडके । ९ क. कुमरं । १० क. जातम् । ११ क कुमरः । प्रभाविनी. ॥२७॥ Page #66 -------------------------------------------------------------------------- ________________ पुत्रप्रसादात् । यतः - ते पुत्रा ये पितुर्भक्ताः स पिता यस्तु पोषकः । तन्मित्रं यत्र विश्वासः सा भार्या यत्र निर्वृतिः ॥ १२३॥ | अन्यदा प्रियङ्करः श्रीदेवगुरुस्मरण - नमस्कारो-पसर्गहर' गुणनादि विशेषध्यानं कृत्वा सुप्तः । तदा रात्रौ निशीथात्परतो' महाश्चर्यकारकं स्वयं लब्धवान् । जागरितो नमस्कारानेव गुणयति । यतः - ४ जिणसासणस्स सारो चउदसपुव्वाण जो समुद्धारो । जस्स मणे नवकारो संसारो तस्स किं कुणइ ? ॥ १२३ ॥ एसो मंगललिओ दुहविलओ सयलसंतिजणओ य । नवकारपरममंतो चिंतिअमित्तो मुहं देइ ॥ १२४ ॥ प्राग्वृद्धमुखात् श्रुतम् - 'स्वप्नं प्रेक्ष्य निद्रा न कार्या' । उक्तं च सुस्वनं प्रेक्ष्य न स्वप्यं कथ्यमन्हि च सद्गुरोः । दुःस्वप्नं पुनरालोक्य कार्यः प्रोक्तविपर्ययः ॥ १२५ ॥ प्रातः स्वपितुरग्रे स्वप्नोपलाभस्वरूपं प्रोवाच --- यथा, मया स्वशरीरादन्त्रजालं 'कृष्ट्वा पृथक्पृथक्कृतैः स्वैरन्त्रैरशोकनगरं शनैः शनैर्वेष्टितम् । ततश्व " शरीरं वैश्वानरे जाज्वल्यमानं दृष्ट्वा यावज्जलेनोपशामयति तावज्जागरितः । १ क- स्तवन- गु- । २क. पुरतो । ३ क. गणयति । ४ जिनशासनस्य सारः चतुर्दशपूणां यः समुद्धारः । यस्य मनसि नमस्कारः संसारस्तस्य किं करोति ? ॥ ५ क. हिए ( हृदये ) ६ एष मङ्गलनिलयो दुःखविलयः रुकलशान्तिजनकश्च । नमस्कार परममन्त्रः चिन्तितमात्रः सुखं ददाति ॥ ७ क - पुस्तके समधिकमेवम् - नमस्कारसमो मन्त्रः शत्रुंजयसमो गिरिः । गजेन्द्रपदजं नीरं निद्वंद्वं जगतीतले ॥ ८ क. वि वेकविलासे । ९क दृष्ट्वा । १० क. स्वशरीरं । ११ क. छं । Page #67 -------------------------------------------------------------------------- ________________ उपसर्गहर-8 एतत्स्वमस्य कीदृशं फलं भविष्यति ? । पासदत्तः पाह–त्रिविक्रमोपाध्यायपाधैं गत्वा पृच्छ । अन्यस्य कस्याप्यो | प्रभाविनी स्तोत्र- 18|न घाच्यम् । स शास्त्रज्ञो वर्तते । यतः॥२८॥ पात्रे त्यागी गुणे रागी भोगी परिजनैः सह । शास्त्रे बोद्धा रणे योद्वा पुरुषः पश्चगुगः स्मृतः ॥१२६॥8| ततः प्रियङ्करः कुमार · उपाध्यायगृहे गतः। ततः पुत्रद्वयं शास्त्राध्ययननत्परं तत्र दम् । तयोः पृष्टम् -18 18|उपाध्यायः कास्ति ? वृद्धपुत्रेणोक्तम् मृतका यत्र जीवन्ति न जीवा उच्चमन्ति च । गोत्रे कलहो यत्र तद्गेहेऽस्ति द्विजोत्तमः ॥१२७॥ ततः प्रियङ्करः स्वबुद्धया लोहकारगृहं ज्ञाला गतः । तत्राप्युक्तम्-करपत्रकं सज्ज क रयिखाऽधुनैव स्व-18 गृहे गतः। ततः पश्चादागतो लघुपुत्रं पृष्टवान् । तेनोक्तम् 'जडानां सङ्गतिर्यस्य प्रीतिश्च जडजैः सह । 'उपकारः सर्वजीवानां मत्पिता तत्र विद्यते ॥१२८॥ "कुमारस्तस्य वैद्य ज्ञाखा चमत्कृतः-किं सरोवरे गतोऽस्ति ? इति तदुक्तं श्रुत्वा तत्पुत्रोऽपि चमत्कृतः ।। १ क. वत्स !। २ क. पञ्चलक्षणः । ३ क. निर्जीवा । ४ लोहकारगृहे भस्खाया वायुग्रहण-नि:सरणाभ्यां सा मृतकरूपाऽपि कविना जीव | ॥२८॥ 18| त्वेन उपचरिता-इति तत्त्वं शोकस्य । ५ लोहबातुषु परस्परम् । ६ क. तेनाऽपि। ७ क. स । ८ ड-लयोरक्यात् जलानाम, जलजैन क. उपकारि वनाधारं । १० कुमरस्तयोः । ११ क. पुत्रावपि । १२ क, -ती। 00000000000000000000000000000 000000000000000000000000000000000000000 Page #68 -------------------------------------------------------------------------- ________________ उपस० १५ कुमारः सरसि गतः । उपाध्यायो मिलितः । मणामपूर्वकमेकान्ते तस्मै 'स्वप्नं कथयामास । स्वप्नं श्रुत्वा हृदये घूर्णित इव तस्थौ । इदं स्वप्नं राज्यदायकं पुनः पुनः पप्रच्छ । ततः स कुमारं समाकार्य स्वगृहे याति, तावद - ध्वनि स्त्रीवृन्दम् - अक्षतभृतं नालिकेरयुतं स्थालं स्वहस्ते गृहीला सन्मुखं समागच्छन्तं ददर्श । पण्डितो दध्यौ, वर्द्धापनं सन्मुखं मिलितम्, ततश्च नरशीर्षे पट्टो मिलितः, एषोऽपि राज्यदः । उक्तं च प्रवेशे निर्गमे वापि पट्टो भवति सन्मुखः । तस्य राज्यं समादेश्यं शकुनज्ञेन निश्चितम् ॥ १२९ ॥ अग्रे 'जलमद्यपूर्णः ( घटः ) करको नगरमध्ये गच्छतो 'स्तयोर्मिलितः । तदा पण्डितेनोक्तम् — कुमार शकुनाः प्रधाना जायमानास्सन्ति । तेनोक्तम् — कथम् ? पण्डित आह- पूर्वं वर्द्धापनम्, ततः पट्टः, ततश्चैष करकः । कुमारेणोक्तम्- अस्मिन् करके किमस्ति ? स आह मदः प्रमादः कलहश्च निद्रा द्रव्यक्षयो जीवितनाशनं च । स्वर्गस्य हानिर्नरकस्य पन्था अष्टावनर्थाः करके वसन्ति ॥ १३० ॥ कुमार ऊचे–हे पण्डित ! यत्रानर्थास्तत्र प्रवराः शकुनाः कथम् ? पण्डितः प्राह एवंविधं किं स्यात् तेनोक्तम् - मद्यम् । तर्हि एष मद्यभृतः करको वर्त्तते स शास्त्रज्ञैर्महाशकुनत्वेन प्रतिष्ठितः । यतः - कन्या - साधु - महीश - मित्र- महिषी दुर्वादिवर्धापनं, वीणा - मृण- मणि- चामरा - क्षत- फलं छत्रा - ऽग्ज' -दीप-ध्वजाः । १ क. स्वस्वनं । २ क. कुमरं । ३ क. हस्ते । ४ क. मद्यपूर्णः करकः । ५ क. -तां तेषां । ६ क. ज्य- । . Page #69 -------------------------------------------------------------------------- ________________ C200X उपसर्गहर-18| वस्त्रा-ऽलंकृति-मद्य-मांस-कुसुम -स्वर्णादिमन्मानवा, गोमी ना दधि-दर्पणाग्रविमलाः श्रेष्ठाः कृता दक्षिणे।१३१३/8| प्रभाविनी. स्तोत्र-8 तदाकर्ण्य कुमारः प्रमुदितः । शकुनग्रन्थि बद्धवा तत्सार्थेन तद्गृहे गतः । ततो बहुमानं दत्त्वा पण्डितः। ॥२९॥ स्वपुत्रीं सोमवतीं तस्मै दत्तवान् । कुमारः पाह-अहं न जाने तद्वार्तामपि, मत्पिता एव जानाति । स्वमस्वरूप-18| |पृच्छायां कन्यामदानम्-तत्किम्-अन्यत् पृच्छयते अन्यदुत्तरदानम्-लवणमार्गणे कर्पूरार्पणमित्र, घृतमार्गणे पट्ट 8| कूलकर्षणमिव त्वं कुर्वाणोऽसि । पण्डितः मोचे-त्वं स्वगृहे गच्छ । बत्पितुरग्रे कथयिष्यामि, अपक्वाग्रे वार्ता | न कथ्यते । येन तद् हृदये न तिष्ठति । ततः स स्वगृहे गतः, 'पितुः स्वरूपं कथयामास । तत्पिता तत्र गत्वा ४|पण्डितं प्रत्यूचे-स्वमविचार स्वरूपं कस्मान्नोक्तम् ? पडित ऊचे-अनेन स्वमेन ज्ञायते- अस्य नगरस्यैव राजा|8| भविष्यति । यत उक्तं 'स्वमशास्त्रे " अन्त्रैश्च वेष्टयेद्यस्तु ग्रामं नगरमेव च । सो ग्रामे (सङ्ग्रामे) नगरे देशे मण्डले पार्थिवो भवेत् ॥१३२।। आसने शयने याने शरीरे वाहने गृहे । दह्यमाने "विबुद्धयेत तस्य श्रीः सर्वतोमुखी ॥ १३३ ॥ समधातोः प्रशान्तस्य धार्मिकस्यातिनीरुजः । स्यातां पुंसो जिताक्षस्य स्वप्नौ सत्यौ शुभाशुभौ ॥१३४॥ ॥२९॥ 8 १ गोमी ना-गोयुतः पुरुषः। २ क. प्राह । ३ क गृहे। ४ क. तस्य हृदये वार्ता न तिष्ठति । ५ क. नास्त्येतत् । ६ क. पितुरगे। ७ क ४ हे विद्वन् !। ८ क. नास्ति । ९ क. एष। १० क. -ऽभवत् । ११ क. चापि । १२ क. विबुध्यते । १३ क. -नि । wooooooooooooooooc O8000000ROogoonळ000000000000000 Page #70 -------------------------------------------------------------------------- ________________ Pooooo रात्रेश्चतुषु यामेषु दृष्टः स्वप्नः फलपदः । मासैदशभिः षड्भिः त्रिभिरेकेन च क्रमात् ।।१३५।। तच्छुत्वा 'देवतावागपि सत्या' इति हृदि ज्ञात्वा पासदत्तश्रेष्ठी हलः । पण्डितः पाह-मदुक्तं' सर्व सत्यम्, 18| |सर्वज्ञोक्तशास्त्रस्य प्रामाण्यात् । पुनः पण्डित ऊचे--तेनैव मया त्वत्पुत्रस्य पुत्री दीयमानाऽस्ति । श्रेष्ठिना मानितम् ।।8। शुभलग्नं विलोक्य श्रेष्ठिना स्वपुत्रः पण्डितपुत्र्या सह महामहोत्सवेन पाणिग्रहणं कारितः । धन-स्वर्णादि 8| दत्त्वा, हस्तमोचनादि कृत्वा स्वावासे सप्रियः प्राप्तः। जैनब्राह्मणपुत्री सोमवती द्वितीया प्रिया जाता ।। अन्यदा तद्गृहासन्ने पातिवेश्मिको धनदत्त व्यवहारी कोटिस्वामी वसति-दाने, माने, चातुर्यौदार्येषु, बुद्धौ | प्रथमः,' तस्य कीर्ति-गुणाश्च सर्वेऽपि सन्ति । तस्य धनश्री यर्या । जिनदास-सोमदासनामानी पुत्रौ । पुत्रिका-|| श्वतस्रः सन्ति । धनदत्तेन नव्यावासकरणाय मुहूर्त गृहीतम् । प्रथमं शुभदिने भूमि शुद्धां विधायाऽऽवासः कार यितुमारब्धः वास्तुयुक्तः । यथादुःखं च देवताऽ सन्ने गृह हानिश्चतुष्पथे। धूर्ताऽमान्यगृहाभ्यासे स्यातां सुत-धनक्षयौ ॥१३६॥ 5000000000000000000000000000000000 30000 1 क. रात्री। २ क. त्वदुक्तं । ३ क. कारणेन । ४ क. नामा। ५ क. अधिकमिदम्-यशस्वी, मनस्वी। ६ क. -णांश्च सर्वोऽपि वक्ति, यतः- द.नेन रईते कतिः, लक्ष्मी: पुष्येन ६ते। नयेन पुनविद्या गुणाः सर्वे कितः । कभूमि शखिं । ८ क. देवकुलासन्ने । Page #71 -------------------------------------------------------------------------- ________________ उपसर्ग हर स्तोत्र॥ ३० ॥ लक्ष्मीकरः " क्षीरवृक्षः कण्टकी शत्रुभीमदः । अपत्यन्नः फलं तस्मादस्य काष्ठमपि त्यजेत् ॥ १३७ ॥ मूर्खा -ऽधार्मिक-पाखण्डि(पंडि ) - 'पतितानां च रोगिणाम् । 'क्रोधिनं त्यज दृप्तानां प्रातिवेश्विकतां त्यजेत् ॥ १३८ ॥ प्रथमा - न्यामवद्वित्रिप्रहरसम्भवात् । छाया वृक्ष-ध्वजादीनां सदा दुःखप्रदायिनी ॥ १३९ ॥ कियद्भिर्दिनैरावासो निष्पन्नः । वर्षमुहूर्ते गृहमध्ये वामभागे श्रीदेवालयं संस्थाप्य, देवपूजां विधाय श्रो घवात्सल्यदीनोद्धारं कृत्वा च धनदत्तः सपरिवारः 'स्वनव्यावा से वासं चकार । दिनत्रयं जातम् । चतुर्थदिवसे रात्रौ धनदत्तो गृहमध्ये सुखेन सुप्तः, प्रातः प्रबुद्धः, आत्मानमङ्गणे पल्यङ्के सुतं पश्यति । आकाशं तारकैः पुष्पितं च दृष्टम् । धनदत्तः सविस्मयं प्राप्तः । द्वितीयदिनेऽपि नमस्कारेष्टदेवस्मरणपूर्वकमपवरके कपाटद्वयं दत्वा सुप्तः । प्रातस्तथैव स्वं वहि: 'पश्यति । चिन्तातुरः सञ्जातः । तृतीय दिनेऽपि 'कपाटं उद्घाय सुप्तः, तथैव जातम् भृशं मनसि खिन्नः । यः "कोऽपरोऽपि कुटुम्बमध्ये तत्र स्वपिति, सोऽप्यङ्गणे प्रातर्दृश्यते । ते सर्वेऽपि भीताः आवासमध्ये कोऽपि न स्वपिति । धनदत्तेन ज्ञातम् एव आवासो दुष्टव्यन्तराधिष्ठितो जातः । मन्त्रविदोऽने के पृष्टाः । सर्वेऽपि मन्त्रोपचारं पद कुर्वन्ति, तदा विशेषतो व्यन्तरः कुपितः । आवासमध्ये गतानां मनुष्याणां 1 १ क. लक्ष्मीनाशकरः । २ क. एषां । ३ क. पतव (१)गणे । ४ क. क्रोधिनां । ५ क. रादि । ६ क. नवीन वासे । ७ क. विस्मितः । ८ क. दर्शयामास । ९ क. धूपोद्ग्राहं विधाय । १० क. कोऽपि । ११ क. गत्वा मुत्रपटिं भमुक्ति (?) प्रभाविनी. ॥३०॥ Page #72 -------------------------------------------------------------------------- ________________ शरीरं भनक्ति, पुरुषस्त्रीणां परस्परं वेषपरावर्त करोति । तदा धनदत्तेनाऽचिन्ति-लक्षधनव्ययोऽस्मिन्नावासे कृतः,हूँ| 18|स मुधा गतः । धनदत्तश्चिन्तातुरो बहिरे 'उट्टलके उपविष्टः, प्रियङ्करेण दृष्टः, श्यामसुखत्वात् पृष्टश्च । श्रेष्ठिना प्रोक्तम्-8| चिंता दहइ सरीरं रोगप्पची य चित्तविन्भमो। चिंताए दुबलतं सहाणं होइ निण्णासो ॥१४०॥ 8 कुमारेणोक्तम्-किं चिन्तया? यतः-- 18] जे चिअ विहिणा लिहिअंतं चिअपरिणमइ सयललोअस्स । इति जाणिऊण धीरा विहुरे विन कायरा हुंति ॥१४१॥gi तथापि चिन्तां त्वं कथय । तेन स्वगृहस्वरूपं प्रोक्तम् । कमप्युपायं यदि वेत्सि तदा कुरु । त्वं धर्मवानसि,8| ४/परोपकार्यसि, यतः - "विरला जाणंति गुणा विरला पालन्ति निद्धणे नेहं । विरला परकज्जकरा परदुक्खे दुक्खिया विरला ॥१४२॥18॥ . प्रियङ्करः माह-अत्रोपायकरणे दिनाष्टकं लगति, अधुना तु मम कार्यमस्ति । इभ्य आह-उत्तमाः ।। १ क. भाषायाम-ओटले। २ चिन्ता दहति शरीरं रोगोत्पत्तिश्च चित्तविभ्रमः, चिन्तया दुर्बलत्वं सुखानां ( शुभानां ) भवति निर्णाशः ।। ३ क. निदानासो अब्भुक्खा य (निद्रानाश:-अबुभुक्षा च)। ४ यदेव विधिना लिखितं तदेव परिणमति सकललोकस्य । इति ज्ञात्वा धीरा 8 विधुरेऽपि न कतरा भवन्ति ॥ ५ विरला जानन्ति गुणान् विरला: पालयन्नि निर्धने स्नेहम् । विरलाः परकायकराः परदुःखे दुःखिता विरलाः ॥ ६ क.न। ७क. स्व-1८ क.-स्तु । उपस० १६ 0000000 Page #73 -------------------------------------------------------------------------- ________________ प्रभाविनी. उपसर्गहर-8|स्वकार्य मुक्ला परकार्य 'कुर्वन्ति, यतःस्तोत्र- 8] "हुति' परकज्जनिरया निअकज्जपरम्मुहा सया सुअणा । चंदो धवलेइ महिं न कलंक अत्तणो फुसइ, ॥१४॥ ॥३१॥ तथा च नैषधे "याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य । तेन भूमिरतिभारवतीयं न द्रुमन गिरिभिर्न समुद्रैः"॥१४४॥|8| ततस्तेन कुमारेण मानितम् । चिन्ता न कार्या । ततश्चैत्राष्टाहिकायां कुमारो नव्यानासे श्रीपार्श्वनाथपतिमां 8| हामन्त्रयित्वा, तां पूजयिता, प्रदीपं कृत्वा, पुरतो पभोग्यं कुर्वन् उपसर्गहरस्तव गुणनं प्रतिदिनं मौनेन पञ्च-81 शतीवारं करोति । अष्टमे दिने व्यन्तरो बालकरूपेण ध्यानभाय 'समागतः कथयति-मां सीदन्तं रक्ष रक्ष-खं कृपा 8| हवानसि । दशाङ्गुलीमुखे लिपति तथापि न जल्पति । पुनः स युवा जातः, वक्ति च-एनं बवा 'समुद्रे क्षेप-18| यामि' इत्युत्पाटितः । स प्रियङ्करो ध्यानान्नैव चचाल । ततः स एव वृद्धरूपो जातः, शतहस्तममाणः, पलि-18 तशीर्षकूर्ची वदति-अहं नन्दीश्वरे यात्रां कतुं गच्छन्नस्मि, त्वमपि सार्ये समागच्छ, यया यात्रां कारयामि ।।8 कुमारो दध्यौ-देवानां पलितानि न स्युः, मानवानां तत्र गमने सानिध्यं विना शक्तिर्न स्यात्, स एव दुष्टव्य | ॥३१॥ 18 १ क. 'करोति' न शुद्धमिदम् । २ भवन्ति परकानिरताः निजकार्यपराङ्मुखाः सदा सुजनाः । चन्द्रो धवलयति महिं न कलङ्कमात्मनः सृशति ॥ ३ क, मण्डयित्वा । ४ क. दीपं । ५ क. भाग। ६ क. कृत्वा । ७ क. -न-1 ८ क. आगतः। ९ क. क्षिपामि । ooockoo000000000 OOOONORo0000OOTO0000000000000000000ood 00000 Page #74 -------------------------------------------------------------------------- ________________ अन्तरः सम्भाव्यते । विशेषतो भोगम्, गुणनं च कृतवान् । तेन 'दुष्टव्यन्तरो विद्युदुद्योतवत् पलायितः । ततो महेभ्यः पार्श्वस्तव गुणनपूर्व स्तुत्वा नव्यावासे तस्थौ । धनदत्तेन स्वकुटुम्बा नामग्रे प्रोक्तम्- प्रियङ्करस्य भाग्यं महदस्ति । अनेन महानुपकार आत्मनां कृतः, तेनास्मै श्रीमतीनाम्नी स्त्रपुत्री दीयते । स्वजनैरुक्तम् - इष्टं वैद्योपदिष्टम्, दुग्धं प्राग्मधुरम्, पुनर्मध्ये क्षिप्तशर्करम् । ततो धनदत्तेन सहर्षचित्तेन प्रियङ्करः स्वपुत्र्याः पाणिग्रहणं कारितः विस्तरेण 'हय-हार-हीर- चीरादि दत्तम् । स सकलत्रः स्वावासे वासं चकार । तृतीया महेभ्यपुत्री श्रीमती प्रिया जाता । ततः कियद्भिर्दिनैर्व्यन्तर निर्द्धाटनवार्त्ता हितकराभिधानमन्त्रीश्वरेण श्रुता । 'प्रायः मच्छन्नकृतं पुण्यं शतशा खतामेति । ततः प्रियङ्कर भाकारितः, स्वागतादिकं पृष्टम् । उक्तम् 66 'एह्यागच्छ समाविशाऽऽसनमिदं प्रीतोऽस्मि ते दर्शनात्, का वार्त्ता किमु दुर्बलोऽसि च कथं कस्माचिरं दृश्यसे । इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरात्, तेषां युक्तमशङ्कितेन मनसा गेहानि गन्तुं सदा ॥ १४५ ॥ अहो कुमारः निष्कारणं तव परोपकारकर्तृत्वं श्रुतम् । यथा परोपकाराय वहन्ति नयः, परोपकाराय फलन्ति वृक्षाः । परोपकाराय दुहन्ति गावः परोपकाराय सतां विभूतयः || १४६|| १ क. स । २ क सुखे (षे) न । ३. जादि ४ महाहार कजटितमुद्रिका मुक्त फलादोनि दत्तानि । ५ क. प्राप्तः । ६ क. येतः । ७ क. स्वागतं च । ८ क. परिदुर्बलो । ९ क. चिराद् । १० क, वेश्म (न) शङ्कितेन मनसा गन्तुं यदा शिष्यते ।११क कुमर ! । १२ क. यतः । Page #75 -------------------------------------------------------------------------- ________________ उपसर्गहर-8 जलदो भास्करो वृक्षो, दातारो धर्मदेशकाः। एतेषामुपकाराणां नास्ति सीमा महीतले ॥१४७॥ 18मभाविनी. स्तोत्र स्नेहोऽपि सहेतुकः स्यात् । उक्तं च पीतिर्जन्म-निवासतोऽप्युपकृतेः सम्बन्धतो लिप्सया, विन्ध्ये हस्तिवदम्बुजे मधुपवच्चन्द्रे पयोराशिवत् । ॥३२॥8॥ अब्दे चातकवद् भवेदसुमतां सर्वत्र नैमित्तिकी या 'निष्कारणबन्धुरा शिखिवदम्भोदे काचि दृश्यते ॥१४८॥8 तव निर्निमित्तकः सर्वोपरि वर्तते । तेन किमपि कार्य त्वत्सदृशं कथयामि । कुमारः पाह-मन्त्रिन् ! तब 8 8सेवकोऽस्मि, कार्य कथनीयम् । ततो मन्त्रिणा स्वपुत्रीस्वरूपं निवेदितम् । यथा एकस्मिन् दिने मत्पुत्री सखी-18 युता वाटिकायां क्रीडार्थ गताऽभूत् । तत्र कया शाकिन्या गृहीता, न ज्ञायते डाकिन्या वा, भूत-प्रेत-दोषेण, व्यन्तरदोषेण वा, यक्ष-राक्षस दोषेण वा वर्षमेकं साधिकं जातम् । उपचाराः कृताः, "गुणो न स्यात्-दुर्जने 8 सद्वाक्यवत् । 'बहुमानितानि, "बहुनैवेद्यानि कृतानि, बहवो वैयादयः पृष्टाः। परं केचिद्रोगं वदन्ति, केचिद् | विभूतादिदोषम्, केचिद् ग्रहादिपीडां च । उक्तं च वैद्या वदन्ति कफ-पित्तमरुत्प्रकोप, ज्योतिर्विदो ग्रहकृतं प्रवदन्ति दोषम् । भूतोपसर्गमथ मन्त्रविदो वदन्ति, कर्मैव शुद्धमतयो यतयो वदन्ति ॥१४९॥ १ एतत् पयं. क -पुस्तके एव । २ एतद् ‘दृश्यते' शोधकेन कल्पितम्, पुस्तके तदभ वात् । ३ क तवाऽनैमित्तिक: स्नेहः । ४ क. बहवः ।। ५ क परं। ६ क. बहूनि । ७ क. बहूनि औषधानि । ८ क. विकारं । 50000oouboo000000000000000000000 ၆၀၀၀၀၀ 000000000000000000000000000 ॥३२॥ Page #76 -------------------------------------------------------------------------- ________________ किं कुर्मो वयम्, विषमे सङ्कटे पतिताः स्म । अट्टमी - चतुर्दश्यादौ विशेषेण शरीरभारों भवति । किञ्चिन भुङ्क्ते, न जल्पति, भाषितापि नोत्तरं दत्ते । अस्याः पाणिग्रहणमपि को न करोति । तेनाsहो ! प्रियङ्कर' ! परकार्यकर' ! मच्चिन्तामपहर, कृपां कुरु, केनाप्युपायेन गुणः स्यात्, तथा त्वं चिन्तय । यावद्धनं विलोक्यते तत् कथय, यथाऽर्पयामि । अस्थिरेण धनेन बहुमलितेनापि किं प्रयोजनम् - यदङ्गजाद्यर्थे नायाति । यतः— 'देवे गुरौ च धर्मे च स्वजने स्वसुतादिषु । यद्धनं सफलं न स्थात् तेन किं दुःखहेतुना " ॥ १५० ॥ कुमारः प्राह - अगुरु- कर्पूर - कस्तूरी - प्रमुखभोगं समानयत । यथा किञ्चित्प्रतिकारं करोमि । अस्याः १ पुण्यं बलवत्तरं भविष्यति, तदा मत्कृतोद्यमः सफलो भविष्यति । उक्तं च 666 “उद्यमः प्राणिनां प्रायः कृतोऽपि सफलस्तदा । यदा प्राचीनपुण्यानि सबलानि भवन्ति हि ॥ १५१ ॥ मन्त्रिणा भोग - पुष्पादिकमानाय्य तस्मै समर्पितम् । ततः कुमारोऽष्टमी - चतुर्दशीषु श्रीपार्श्वनाथं पुष्पै: मपूज्य, भोगं विधाय पञ्चामृतहोमं कृत्वा सदोपसर्गहरस्तवं पञ्चशतीवारं गणयति । शनैः शनैः किंचिद् गुणो जायमानोऽस्ति । अस्मिन्नवसरे कुमारस्य यज्जातं तच्छृणुत प्रियङ्करगृहे तावता कोऽपि ब्राह्मणो निर्द्धनो मध्यमवया देशा १ क. शरीरेण । २-३ क - रः । ४ क. यत् स्वा-५ क. कुमरः । ६ क. कृत्वा । ७ क. पश्चात् । ८ क. उद्यमः सफलः प्रायः । ९ क. च। १० क. नास्त्येतत् । Page #77 -------------------------------------------------------------------------- ________________ उपसर्गहर-8न्तरी समागतः । आशीर्वचो' दत्त्वोपविष्टः । प्रियङ्करः प्राह-अहो ! ब्राह्मण ! किमर्थमत्रागतोऽसि ? स माह-हे/8/प्रभाविनी. स्तोत्र- 18/सत्पुरुष ! । त्वत्सदृशं कार्य किमपि वर्तते । कुमार ऊचे-तर्हि त्वं कथय, यदि सेत्स्यति तदा करिष्यामि । द्विजः।। ॥३३॥ पाह-पार्थनां तदा करोमि, यदि पार्यनाभङ्गं न करोषि । यतः " परपत्थणापवन्ने मा जणणि ! अणसु एरिसं पुत्तं । मा उअरे वि धरिज्जसु पत्थण'भंगो को जेण" ॥१५२॥ ४ 18 पुनस्त्वं परोपकारी श्रुतः । सतां परोपकार एव सारः । परोपकारः धर्मतरोबीजम् इत्यादि वहक्त्वा द्विजेना स्वकार्य तस्याने प्रोक्तम्-अहो उत्तम! शृणु-सिंहलद्वीपे सिंहलेश्वरो राजा, तेन यागो मण्डितोऽस्ति । तत्रोधापने सर्वेषां8 द्विजानां लक्षमूल्यं हस्तिनां दानं दास्यति । तेन तत्र यास्यामि । त्वत्पाघे स्वप्रियामोचनायाऽऽगतोऽस्मि । यावदह है। तत्काय कृवात्राऽगच्छामि, तावत् त्वं मत्प्रियां रूपलावण्यवतीं स्वगृहे स्थापय-जलानयन रन्धन दधिवि लोडना . १ क. आशीर्वचनानि । २ क. प्रार्थितं । ३ क. पवणं ( प्रवणं । ) ४ क. जणेसु । ५ क. पत्थिअ-- । ६ परप्रार्थना-प्रपन्नं मा जननि ! जनय ईदृशं पुत्रम् । मा उदरेऽपि धर पार्थनाभङ्गः कृतो येन ॥ ७ क-पुस्तके इदं पद्यम्-यत:-"क्षेत्रं रक्षति चश्चा सौध लोलोत्पटी करणाद् रक्षेत् । दन्ता18| स्तु (दन्तात्तणं ? ) नरप्राणान् नरेण किं निरुपकारेण?"। ८ क. अधिक मदम्-यत:-"किं किं न कयं को को न पत्थिओ कह कह न नामिअं सीसं ? । दुब्भर उअस्स कए किं न क्यं किं न कायध्वं । कि कं न कृतं कः कः न प्रार्थितः कुत्र कुत्र न नामितं शीर्षम् ? । दुर्भर-उदरस्य कृते ४] किं न कृतं किं न कर्तव्यम् । ९ क. तेन । १० क. -विलोना-। 000000ooooo 0000ooc oooooooooooooo 18/1३३॥ DooooOOK ooooo Jain Education Internal Page #78 -------------------------------------------------------------------------- ________________ 8|दीनि कार्याणि कारयितव्यानि, भोजनं देयम् । ताग्विधस्वजनाभावादन्यत्र विश्वासो' नहि, तदुत्तमस्य तव पार्श्वे|४| 18|मुक्त्वा मम गमने निश्चिन्तता स्यात्। कुमारः प्राह-अत्र स्वगोत्रीयान् स्वजातीयान् भलाप्य कस्मान्न मुश्नसे? ||8| द्विज आह-मम मनः क्वापि न मनुते । उत्तमखिय उत्तमगृहे एव स्थाप्याः। तेनेदं मत्कार्यं कुरु । कुमारः | पाह-मनो विनाऽपि तव बहु कयनेन परोपकाराय स्थाप्यमानाऽस्ति । कार्य कृत्वा शीघ्रमत्रागच्छेः । द्विजो हृष्टः | 18|पुनरूचे-'काश्मीरवास्तव्यः, काश्यपगोत्रम्, कामदेवपिता, कामलदेमा ता, केशवनामाऽहम् , करपत्रकहस्तः, काषा ायिकवस्त्रः, इति सप्तभिः ककारैर्योऽभिज्ञानानि पूरयति, तस्यैषा स्त्री अर्पणीया, इत्युक्त्वा विप्रचलितः । कुमा-18| धारणाऽऽशीर्वचनमुक्तम् | तव वर्मनि वर्त्ततां शिवं, पुनरस्तु बरितं समागमः । अयि साधय साधयेप्सितं स्मरणीयाः समये वयं वयः ॥१५३॥ ___ यदा समागमिष्यसि स्वयं तदैवा पयिष्यामि-इति निश्चयः कृतः । दिनत्रये जाते तद्रूपः, तद्वयाः, तद्वणः ।। |तन्नामा, तत्ककारायभिज्ञानपूरकः तद्वचनः, तादृगलोलनयनः, तादृग्मुखो विप्रः समागतः । कुमारेण वादितः। Bास-त्वं शीघ्रमेव कस्मादागतः ? तत्र कस्मान्न गतः ? स आह-स्वजनैर्वारितः । शकुनाभावस्तु जातः । समुद्र-18 १ क. विश्वासानहत्वात् । २ क. स्ववर्गीयान् । ३ क. प्राह । ४ क. मन्यते । ५ क. -मागच्छेः । ६ क. क शीवास्तव्यः । ७ क. -त्रिका४] हस्ते । ८ क. वर्ततात् । ९ क. नास्त्येतत् १० क. विहगा (अ) भव्याश्च जाताः, अधिकम् । 00000ORO0000000000OORORo0000000000 Jain Education Intern Page #79 -------------------------------------------------------------------------- ________________ उपसर्गहर-हामध्ये प्रवहणगमनेन, ब्रुडनभयेन च जीवितसंशयः स्यात् , तेन धनेनोपार्जितेनापि किं फलम् । उक्तं च- ह प्रभाविनी. स्तोत्र-18| "शत्रूणां प्रणिपातेन धर्मस्यातिक्रमेण वै । अतिक्लेशेन ये अर्था-स्ते अर्था मा भवन्तु मे ॥१५४।। ॥३४॥ हे कुमार ! परदुःखकातरत्वेन तत्र न गतः । अत्र युष्मादृशा भाग्यवन्तः सन्ति, तदाधारण स्थास्यामि--8 इत्युक्त्वा स्त्रियं गृहीला गतः । ततः कियद्भिर्मासैः स ब्राह्मणो निजपियामिलनोत्कः' सप्तगजप्रमाणं महाकाय 81 18/पर्वतपायं गजेन्द्र सिंहलद्वीपाल्लात्वा प्रियङ्करगृहे प्रवरः समागतः । कुमारस्याशिषं दत्वोपविष्टः । अहो कुमार! ४/परोपकारकर ! त्वत्मसादात् गजादिधनमुपाय क्षेमेगागतः । अग्रतनदिनाद् य जीव्यते स ता प्रसादः । मम शिरसि | हानव भारश्चटितः । कथमथ प्रत्युपकारं करिष्यामि ?। 'अथवा तवैतत् पुण्यं भवतु । ' अथ मम पत्नी समर्पय 8 माइति श्रुत्वा वजाहत इव कुमारः पोचे-खमेव प्राग् गृहोला गतः, पुनः किं मायसि ? समाभिन्नानानि लया/8| |पूरितानि । अथ किं झगटकं कुरुषे । ज्ञातं ज्ञातम्-द्विना एवंविधा एव दाम्भिका धूर्ता भवन्ति । द्विजः माइ-181 BI कुमार! यथा तथा मा वद ! दाम्भिका वणिज एव स्युः । यतः "त्रिदशा अपि बच्यन्ते दाम्भिकैः किं पुनर्नराः। देवी यक्षश्च वणिजा लीलया बञ्चितावुभौ" ॥१५५॥ १ क. -सुकः । २ क. प्राधरः । ३ क, कुमर ! । ४ क. नास्ति । ५ क. चटितः । ६ क. नास्ति एतत् वाक्यम् । ७ भाषायाम्-झगडो-कोश। 81 ८ क. नास्ति । ९ क कुमर ! | १० क. भवन्ति । DOOOOOOOOOGoooooooooooo ॥३४॥ Jain Education Internet Page #80 -------------------------------------------------------------------------- ________________ Ofoo00000 महा गाथा वाकया। आमत्रागत एवमनास्मि । अबार्थे : शपथान् करिष्यामि । 'यदि लोभं करिष्यसि.8| 18 मत्मियामपलपिष्यसि, तदा तव ब्रह्महत्यां दास्यामि' इत्याकर्ण्य कुमारो भीतो विषण्णः श्यामवदन' सपभत ।। रित्ते दथ्यौ-कोऽपि विद्यासिद्धो दुष्टो रूपपरावर्त कृत्वा पियां गृहीला मतः । बा किं करिष्यते । द्विना "क्तिहालियं छात्वैवः यास्यामि-इति निर्णयः कृतः। तस्यैकदिनं जातम् । स्वजना मिलिनाः प्रोचुः-प्रियङ्करस्य महानिअपयाँसो जातः, कदाचिद् वृद्धा अपि विपर्यस्यन्ति । 'किं देवविल सितम् ? किं वा दुष्टजनविलसितम् ? कि कर्म-है। विलसितम् ? किंकर्त्तव्यतामूढाः ‘सञ्जाताः । कुमारः पाह-दिन ! यदि स्वस्पियामहं जानामि, अपलपामि वा|8| ४ानदा शपथान् करोमि । यथा18 जीवहिंसाकृतो येऽत्र, वर्तन्ते कूटभाषिणः । तत्पापं मेऽस्तु चेत् त्वस्वी मयाऽपलपिता भवेत् ॥१५६॥ 18| परकीयं धनं येऽत्र मुष्णन्ति पुरुषाधमाः । तत् पापं मेऽस्तु चेत् त्वत्स्त्री मयाऽपलपिता भवेत् ॥१५७।। । | प्रकृतघ्ना ये च विश्वास-घातकाः पारदारिकाः। तत्पापं मेऽस्तु चेत् त्वत्स्त्री मयाऽपलपिता भवेत् ॥१५८॥ 18 १ क. नास्ति । २ क. हृदये । ३ क. स्त्रियं । ४ क. एकं लङ्घनं। ५ क-पुस्तकेऽधिकोऽयं श्लोकः-उक्तं च-रामो हेममृगं नवेति पो-याने यनक्ति द्विजान् विप्रादेव सवत्सधेनुहरणे जाता मतिश्रार्जुने। युते भ्रातृचतुष्टयं च महिी धर्मात्मजो दत्तवान् प्रायः सत्पथ्षोऽ18 नसमये बयाः परित्यज्यते ॥ ६-७ क. नास्ति । ८ क. जाताः । ९ क. स्त्रियमहं । १० क. पत्नी । 2OOORO0000000 Jain 790 481 Page #81 -------------------------------------------------------------------------- ________________ उपसर्गहर स्तोत्र ॥३५॥ धर्मनिन्दी पङ्क्तिभेदी निद्राच्छेदी' कलेः करः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री मयाऽपलपिता भवेत् ॥ १५९ ॥ स्वस्त्रियं ये परित्यज्याऽन्यत्र कुर्वन्ति ये रतिम् । तत्पापं मेऽस्तु चेत् त्वत्स्त्री मयाऽलपिता भवेत् ॥ १६०॥ कलत्रद्वितये स्नेह - विभागं येऽत्र कुर्वते । तत्पापं मेsस्तु चेत् त्वत्स्त्री मयाऽपलपिता भवेत् ॥ १६९॥ कूटसाक्षी परद्रोही पितृद्वेषी कुबुद्धिदः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री मयाऽपल पिता भवेत् ॥ १६२ ॥ द्विजः प्राह - क्रूरकर्मणां शपथान् न मन्ये । कुमारो वक्ति तर्हि सर्व धनं गृहाण | विम' आह - अपरं किमपि न गृह्णामि, मदीयं वस्तु समर्पय। कुमारो वदति - कूटकलङ्के सर्वथाऽहं प्राणान् त्यक्ष्ये- इत्युक्त्वा खड्गे हस्तं क्षिपति । तावता विप्रेणोक्तम् - साहसं मा कुरु । चेद्यत्कथितं करोषि तदा स्त्रियं न मार्गयामि । कुमारो हृष्टः प्राह - यत्किञ्चित्कथयिष्यसि तत्सर्वं करिष्यामि एते साक्षिणः । कुमारेण प्रोक्तम्- गृहं त्यक्त्वा देशान्तरे | यामि, उत द्वादश वर्षाणि वने तिष्ठामि किमु पृथिवीं भ्रमामि ? अथवा यावज्जीवं तव दासो भवामि । द्विजः माह - अलं च विस्तरेण । त्वया सर्व कथितमस्ति तत्सर्व कार्य कुरु । तत्रापि धूर्त्तेन वाचा छलितः, यदा कर्म न स्यात् तदा माध्वरं वक्रं स्यात् । स कुमारो विमपादयोर्लनः । ततस्तेनोक्तम् - विमृश्य प्रोच्यते, अमृष्टक १ क. पक्षपाती झटके। २क. आह । ३ क. मन्यते । ४ क. कुमरो । ५ क. स । ६ क. धनं। ७ क. मत्कथितं । ८ क. साक्षिणः के ? तेनोक्तम्- पञ्च । तस्मात् सद्भिर्यद्वचनम् उक्तम्, तदुक्तमेव अस्ति देववत् । ९ भाषायाम् - पाधरुं । प्रभाविनी. ॥३५॥ Page #82 -------------------------------------------------------------------------- ________________ यितं प्रत्युतानर्याय स्यात् । कुमारेण सत्यं मानितम् । अथ ममैकमेव कार्य 'कुरुध्वम्-यदि मन्त्रिपुयाः प्रती-8| कारोपायं न करिष्यसि, तदाकर्योपचारं न करिष्यामि इति विप्रेणोक्तम् । कुमारः प्राह-प्रतिज्ञातं न मुश्चामि ।। हाद्विज आह-अस्या निर्गुणायाः कटुकनिहाया आदरः सतां न युक्तः । कुमारः पाह-सद्भिर्यद्वचनमुक्तं तदुक्त-18 18मेव हस्तिदन्तवत् । यत आह18| "गुरुआ न गणति गुणे पडिवन्नं निग्गुणं पि पालंति । अहला सहला वि तरू गिरिणा सीसेण बुझंति" ॥१६३॥ "दोषाकरोऽपि कुटिलोऽपि कलङ्कितोऽपि मित्रावसानसमये विहितोदयोऽपि । चन्द्रस्तथापि हरवल्लभतां प्रयाति नह्याश्रितेषु महतां गुणदोषचिन्ता" ॥१६४॥ "अद्यापि नोज्झति हरः किल कालकूटं कूमो बिभर्ति धरणी किल चात्मपृष्ठे । ___ अम्भोनिधिर्वहति दुःसहवाडवाग्नि-मङ्गीकृतं सुकृतिनः परिपालयन्ति" ॥१६५॥ ततस्तेन प्रियङ्करेण पृष्टम्-अस्या अज्ञाया अबलाया बालाया उपरि तव किं वैरं वर्तते ? येन त्वं पीडयसि | विधाबलेन एनामुपक्षयसि । यतः-- "तृणोपरि कुठारः किं मृगे सिंहपराक्रमः । कमलोत्पाटने हस्तो कदक कीटिकोपरि " ॥१६६।। कुरु। २ गुरवः न गणयन्ति गुणान् प्रतिपन्नं निर्गुणमपि पालयन्ति । अफला: सफला अपि तरवः गिरिणा शीर्षेण उद्यन्ते ॥ Donco0OOHOOळ Oooooxgooxoxoxx Jain Education Internallo Page #83 -------------------------------------------------------------------------- ________________ उपसर्गर- अस्या' जिलाया गुणेन । उक्तं च 18/ प्रभाविनी. स्तोम- "यस्य जिहा वशे नास्ति तस्य वैरं जगत्रये । जिवायाममृतं यस्य तस्यात्मीयं जगत्रयम्" ॥१६७॥ 8! "जिहाग्रे वसति विद्या निहारे मित्र-बान्धवाः । जिह्वाग्रे बन्धनं मोक्षः-जिहाग्रे परमं पदम्" ॥१६॥ || कुपार आह-अनया वार्तया ज्ञायते-त्वं द्विजो न स्यात्', कोऽप्यपरो देवो वा दानवो वा वर्तसे । तसो | 18|द्विजरूपं मुक्त्वा देवो जातः । गजोऽपि न दृश्यते । 'कुपारेणोक्तम्-मन्त्रिपुत्र्या तव किं विनावितम् । देवः, पाह-एषा सखीयुता मद्भवने समागता । मत्यतिमां दृष्ट्वा हसिता । अहं सत्यवादी यशो लोकानामाशापूरकः लोको मां पूजयति । एषा वक्ति-अयं देवो न स्यात्, पाषाणो मण्डितोऽस्ति-इत्यपकृत्य निर्गता । ततो मया | महानिगृहीता । कुमार ऊचेIBE-मंडण भसि हस्थि दहण रायममम्मि । ता किं गयरस जुत्तं सुमहेण सो कलि काउं" ॥१६९।। नवी झाले हेक सख(प) कूतर गलीए लवें । बडपण तणे विवेक कदि न खी(पी)जे किसनीया!" ॥१७॥ १ क. द्विजः प्राह । २ क. नास्ति । ३ क. अत्राधिकम् - राजवाटिकायां मम देवकुलमस्ति, तत्र हं यज्ञोऽस्मि । ४ क. कुमर आह । 18- क. अनया। ६ क नास्ति । ७ क. यक्षोऽस्मि । ८ क. नकं बक्रकिय । ९ यदि मण्डलेन भषितं हस्तिनं दृष्ट्वा राजमार्गे । तस्मात् कि 18 18| मजस्य युक्तं मानेन : समं कलिं कर्तुम् । 000000000000000000000 00000000000000000000000000000000000 0000000000 ॥३ ॥ Jain Education Internat Page #84 -------------------------------------------------------------------------- ________________ यद्यपि 'सिंहस्य पुरतो विरसं रसतीह मत्तगोमायुः । तदपि न कुप्यति सिंहो ' विसदृशपुरुषेषु कः कोपः ? ॥१७१॥ तेन तव कोपोऽत्र न विलोक्यते - उत्तमत्वात् । यतः - यदि काको गजेन्द्रस्य विष्ठां करोति मूर्द्धनि । कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ १७२॥ इत्यादिमधुरवचनैः कुमारेणोपशान्तकोषः सत्कृतः । ततः स आह - तवोपसर्ग ह रस्तवगुणितेन तच्छरीरे स्थातुं न शक्नोमि । तेन मया तव सत्पुरुषत्वं परीक्षितम् । यतः - क्षामत्व-लक्ष्मलक्ष्येण गोस्तनी-रजनीशयोः । सारं 'विभातयोर्हला कृताः सन्तो जयन्तु ते ||१७३ || चनात् इत्याशिषं दत्वा वक्ति सन्तुष्टोऽस्मि, वरं वृणु । ततस्तेन वरो मार्गितः - मन्त्रिपुत्रीमेव मुञ्च, सज्जीकुरु । 'तद्वतेन मुक्ता, सज्जीकृता । यक्ष आह- परं मन्निन्दया एषा बालिका बहुपुत्र-पुत्रिका भूयादित्युक्त्वा, कुमारस्य सर्वपक्षिणां भाषाज्ञातृत्ववरं दत्वा यक्षः स्वस्थानं गतः । ततो मन्त्रिणा यशोमत्या सह प्रियङ्करस्य पाणिग्रहणं कारितम्, धन-धान्य- रत्नादिदानं हस्तमोचने कृतम्, सर्वेषां प्रमोदः सम्पन्नः । स सप्रियः स्वसदने 1 १ क. मृगपतिपुरतः । २ क. असदृश । ३ क वर्तते । ४ क. कुर्वीत । ५ क. साहसं । ३ क. विरचिणा । ७ क. सज्जां । ८ क. ततो । ९ क. सज्जीभूता । १० क. अधिकमेतत् - मन्त्रिणा चिन्तितम् - प्रियङ्करेण महान् उपकारः कृतः तेन अस्य एव एषा कन्या दीयते ११ क. गुणकीर्तनं । १२ क. हिरण्य- । . Page #85 -------------------------------------------------------------------------- ________________ उपसर्गहर-18 प्राप्तश्चिन्तयति-एष स्तवमहिमा, यद् यक्षः प्रत्यक्षो जातः । उक्तं च प्रभाविनी स्तोत्र-8| उपसर्गहरस्तवनं यचित्ते स्फुरति सततमिह । भूत-व्यन्तर-यक्षाः प्रत्यक्षाः स्युर्नृणां तेषाम् ॥१७४॥ ॥३७॥ स यशोमत्या सह भोगान् भुङ्क्ते क्रमेण, तस्या यक्षकथनात् तथैव जातम् । सा वर्षे वर्षे पुत्र-पुत्री-युग्मं | 18|प्रसूते-द्वादशभिर्वर्षेः १२ पुत्राः, १२ पुत्र्यः अस्या जाताः । तेषां पुत्रादीनां लालन-पालन-रक्षण-स्तन्यपान-भोजन-18 दान-चिन्ताकरणादिना खेदं प्राप्ता । तेषां परस्परकलहकारणाद् अविनीतवाच्चोद्विग्ना सुखं न शेते, सुखं ना हाभुङ्क्ते । ततश्चित्ते चिन्तितवती-या वन्ध्याः स्त्रियो भवन्ति, तासां जीवितं संयोगसुख-भोजन-शयनादि श्लाध्यम् । कुर्कुटीवन्मया किं कर्म कृतम् । तेन कस्यापि निन्दा न कार्या । विशेषाद्देवता-गुरूणाम् । यतः'परनिन्दामहापापं न भूतं न भविष्यति । आत्मनिन्दासमं पुण्यं न भूतं न भविष्यति ॥१७५।। जो पव्वयं सिरसा भित्तुमिच्छे सुत्तं व सीहं पडिबोहइज्जा। जो वा दए सत्ति-अग्गे पहारं एसोवमाऽऽसायणया गुरूणं ॥१७६।। चतुर्थी प्रिया यशोमती जाता। प्रियङ्करः प्रासादे प्रत्यहं देवपूजां करोति । एकदा तत्र श्रीपार्श्वनाथपूजा | ॥३७॥ __ १ क-पुस्तकेऽयं श्लोकः, दुर्गमश्चपाठवैचित्र्यात्-परनिन्दा-महापाप परपापान्यहो यतः । अकृत्यान्यपि लिखति तत्कालं जरतीयं यथा । २' य: 181 181 पर्वतं शिरसा मेत्तमिच्छेत् सुप्तं वा सिंहं प्रतिबोधयेत । यो वा दयेत शक्ति -अग्रे प्रहारम्-एषोपमा आशातना-गुरूणाम् । ३ क. नास्ति । . oooo So0Oooooooooooooooooooooooooz धoooooooxo०००० Jain Education Internal lol Page #86 -------------------------------------------------------------------------- ________________ कृत्वा चैत्यवन्दनामकरोत् । नमस्कारा उदारा भणिताः । यथा8| कल्याणपादपवनं प्रभावभवनं रजःशमनम् । स्तौमि दयोद्धृतभुवनं पार्वजिनं 'सुरकृतस्तवनम् ॥१७७॥ ४. उपसर्गहरस्तवनं वनेऽपि स्मृतिपयं नयन्ति यके। अरि-केसरि-करि-शङ्का न स्यात् तेषां सुपुष्यवताम् ॥१७८॥है| सश्रीकं वसुधाधारं प्रभूतविषयापहम् । प्रगुणश्रीरुचिं वन्दे मध्याक्षरगुरुस्तुतं ॥१७९॥ जय जय पार्श्वजिनेश्वर ! नेश्वर इह कोऽपि तव गुणान् वक्तुं । बन्नामसुरमणिसमं रमणीयं श्रीदपदकमल ! ॥१८०॥ 18| इति स्तुत्वा स्वगृहे समागच्छन् प्रियङ्करो निम्बस्थकाकरुतं श्रुतवान् । तच्छब्दज्ञेन ज्ञातम् । काको मां ब्रूते, यथा18. निम्बवृक्षतलेऽत्रास्ति लक्षद्रव्यं करैखिभिः। नरोत्तम ! गृहाण त्वं भक्ष्यं मम समर्पय ॥१८१॥ तेन काकोपविष्टशाखाधस्ताद भूः खनिता । लोकाः कथयन्ति-किमर्थ खनसि ? तेनोक्तम्-गृहपूरणाय-18| हाइति सत्यमुक्त्वा तद् द्रव्य स्वगृहे समानीतम् । काकस्य दधि-कूरकरम्बो दत्तः । व्यवहारिवर्गेषु स विख्यातोऽभूत् ।। तितो राजा प्रियङ्करगुणोत्कर्ष श्रुत्वा हृष्टः, तमाकार्योक्तवान्-वारद्वयं त्वया सभायामागन्तव्यम् । राज्ञो मानं च जाती। 18स प्राकृतपुण्यमहिमा । यतः18| १ क. सं स्तवनं । ४ क. ते। ३ क. कमर्थ खानयति । ४ क. जातः । ooooooooooooooooooooooo Jain Education Internal Page #87 -------------------------------------------------------------------------- ________________ 18/प्रभाविनी. स्तोत्र उपसर्गहर नृपतिबहुमानं भोजनं च प्रधानं भवति 'धनगम्यं शुद्धपात्रेषु दानम् । हय-गज-नरयानं भावतो गीतगानं शमिह सुरसमानं पूर्वपुग्यपमाणम् ॥१८२॥8| ॥३८॥ प्रियङ्करस्य सर्वेऽपि मानं ददति । यतः "राजमान्यं धनाढयं च विद्यावन्तं तपस्विनम् । रणे शुरं च दातारं कनिष्ठो ज्येष्ठ उच्यते ॥१८३॥ ततः 'कियदिनैररिसूर-रणमुराख्यौ राज्याौ पुत्रावकस्माद्विपन्नी । राज्ञो महादुःखं जातम् । कस्यापि किमपि 18/चिन्तितं न स्यात् । यतः - रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त ! हन्त ! नलिनी गज उज्जहार ॥१८४॥ 8| राजलोकस्यापि चिन्ताऽभूत् । राजा समायां नोपविशति, मन्त्री प्रबोधपति-शोकेन किं स्यात् ? देवा-18| यित्तस्य वस्तुनः सर्वेषामेष एव मार्गों वर्तते । अलं खेदेन । "सगरचक्रिगः षष्टिसहस्रपुत्राः, सुलसाभाविकाया १ क. -ममानं । २ क. तीर्थयात्राविधानं । ३ क. सर्वोऽपि । ४ क. दत्ते । ५ क. राज्यमान्यं । ३ क. -द्भि। ७ क. हा मूलतः कमलिनी 18] ॥३८॥ 10. क. पुस्तके अधिका गाथा-एयं तं च तडागं गयघड बुडन्ति जस्स तीरस्मि । एसो विहिपरिणामी माझे मच्छ। खणिनि-एतत् तच्च 18| तटाकं गजघटा ब्रुडन्ति यस्य तीरे । एष विधिपरिणामो मध्धे मत्स्या खन्यन्ते ॥ ९ क. राजसभायां । १० क. यतः सगरस्य 00000000000000000000000000000000 00000000000000000000000000000000000000 Page #88 -------------------------------------------------------------------------- ________________ DOOOOOOO000000000000000ORO00000000000 हाद्वात्रिंशत्पुत्रास्ते 'सर्वेऽपि दिवंगताः । तेन शोकः सर्वथा न कार्यः। यतः--- जातस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च । तस्माच्च परिहार्येऽर्थे का तत्र परिवेदना ? ॥१८५॥ ए संसार असारडो आसा बंधण जाइ। अनेरे किर मूइए अनेरडे विहाय ॥१८६।। 8 तहिनादारभ्य राज्ञः पुत्रमोहाद्वपुरपाटवमस्ति अन्नाऽरुचिर्वपुःपीडा नेत्रे निद्रा न विद्यते । नास्ति भूयो मनःस्वास्थ्यं न जाने कि भविष्यति ॥१८७॥ कियदिनादनु पाश्चात्यरात्रौ 'योनितखरवाहिन्यामुपविष्टो दक्षिणस्यां दिशि गत-इति स्वमं लब्धवान् । मन्त्र्यो |8| रहः कथयामास। ततः स्वमसो मन्त्रिशा पृष्ठः-मध्यमं स्वममाह । यतः___ खरो-ष्ट्रयोहि यानेन याम्यायां दिशिः गच्छति । अचिरेणैव कालेन मृतिं तस्य विनिर्दिशेत् ॥१८८॥ | इत्याकर्ण्य नृप-मन्त्रिणौ चिन्तातुरौ जातौ । देवस्थानेषु पूजा-भू-गोदानादिकं मेनतुः । दीनोद्धार-सत्रा-18 कारादिपुण्यानि चक्रतुः | एकदा राजा सभायामुपविष्टः, सामन्त-श्रेष्ठि-सेनापति-श्रीकरणा-वैरागरणा (?) पुरोहित-पत्तिप्रमुखाः प्रणामार्यमागताः सन्ति । तत्समये राजसभायां प्रियङ्करोऽपि गच्छन्नस्ति, तदा मार्गे देव्यवग्-8| १ क. समकाले विपन्नाः। २ क. ततः। ३ अन्यत्र सुप्तम्-अन्यत्र प्रभातम्-इति भावः कल्प्यते। ४ क. राजा। ५ योत्रिता-भाषायाम् - | जूतेली । क.. योत्रितखरायां । ६ क. चक्रः। ७ क. राजसभायां । ८ क. दिव्या वाग जाता। 890HoROOTAxOTO xxx उपस० Jain Education international IXww.jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ उपसर्गहर-18/हे कुमार ! राज्ञः सकाशादध तव भयं वर्तते । पुनः साञ्चक-चौरवत्तव बन्धनं वर्तते इति कथयन्त्यस्ति । कुमारः|| प्रभाविनी. स्तोत्र- 18|समय' विष्कम्भितः दध्यौ-मयाऽन्यायः कोऽपि कृतो न', राज्ञोऽपराद्धं नास्ति, अथवा राज्ञो मनः को वेत्ति?। यतः॥३९॥ अग्निरापः स्त्रियो मूर्खाः सर्प-राजकुलानि च । नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ॥१८९॥ काके शौचं घतकारेषु सत्यं सर्प शान्तिः स्त्रीषु कामोपशान्तिः। ___ क्लीवे धैर्य मधपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा? ॥१९०।। अथवा दुर्जनविलसितं भवति । यतः "तं नत्यि घरं तं नत्थि राउल देउलं च तं नत्थि । जत्थ अकारणकुविआ दो तिन्नि खला न दीसंति ॥१९१॥[१] बज्झइ वारि समुद्दह बज्झइ पंजरि सींह जई । बद्धा कुणे कहिउँ दुज्जणकेरी जीह ॥१९२।। मुधा विकल्पेन दोष एव स्यात् । राजैव छलान्वेषी किमप्युक्त्वा दण्डयिष्यतीति तत्रापि कोपः व्यर्थः स्यात् ।यतः| "दुल्लहजणम्मि पिम्म खले सुमित्ती (मुमई) जडम्मि उवएसो । कोवो असमत्थजणे निरत्थो नत्यि संदेहो ॥१९३॥8 १ क, मनसि। २ क. नास्ति । ३ क. कोऽपि। ४ क. -ाः । ५ तद् नास्ति गृहं तद् नास्ति राजकुलं देवकुलं च तद् नस्ति। यत्र.8 ॥२॥ 181 अकारणकुपिता द्वौ त्रयः खला न दृश्यन्ते ॥ बध्यते वारि समुद्रस्य बध्यते पञ्जरे सिंहो यदि । बद्धा केन कथिता दुर्जनस्य जिह्वा ॥ ६ क. राजा चेत् 18 ..दुर्लभजने प्रेम खले सुमैत्री (सुमतिः) जडे उपदेशः। कोपोऽसमर्थजने निरर्थको-नास्ति संदेहः । 00000000000000000000 000000000000000000000000 0000000 For Private & Personal use only Page #90 -------------------------------------------------------------------------- ________________ Dooooooooooo यद्भाव्यं तद्भवतु-इति विचिन्त्याग्रे गतः । ततः क्षणमेकं विलम्ब्य राजसभायां गत्वा यावद्राक्षः प्रणाम[8] करोति, तावताऽकस्माद्देववल्लभहारस्तस्य शीर्षात् पतितः-समालोकः, राजलोकैदृष्टः । सर्वेषामाश्चर्यमभूत् । यो हारो | 8|गतोऽभूत् स 'कुमारपााल्लब्धः । 'कुमारचकितः । हा ! दैवेनासमञ्जसं किं कृतं ? चिरकालार्जितं महत्त्वं चोर-18| 8|कलङ्केन सर्व गतम्-भरणं "समागतम् । दुर्गाक्तं सत्यं 'जातम् । पूर्वजन्मनि मया कस्यापि मुषा कलङ्को दत्तोऽभूत/8 सीतावत् । तत्कर्म ममाधुना समुपस्थितम् । ततोऽशोकचन्द्रो राजा एनं बद्धवा चोरदण्डः कार्य इति स्वतलारं 1४/समादिशत् । मन्त्री पाह-मिय करे एषा वार्ता न घटते, एषः परोपकारी पुष्यवानेव वर्त्तते । राज्ञा कुमारः पृष्टः-8 त्वं सत्यं वद, एष लक्षमूल्यो हारः कुतस्त्वया गृहीतः ? कुतो लन्धः ? वा केनाप्तिः ? वा केनापि त्वद्गृहे है। स्थापितो वा ? सत्यं वद । स आह-स्वामिन्नहं किमपि न जाने- अद्ययावन्मया कदापि दृष्टो नास्ति ।। हराज्ञां यद्विचारे समायाति, तत्कुर्याः । राजा आह-कीडग् मिष्टवागस्ति, कीदृग् कलावानस्ति । मन्त्र्याह-एषः18 2000Roooooooo00000000000 १ क. पुस्तकेऽधिकमिदम्-तावता उच्चस्थाने स्थित। देवी अवग्-तव राज्यं भविष्यति इति श्रुत्वा दथ्यौ-देव्या अविसंवादिवचनं साह18| समवलम्ब्य राजसभायाम् । २ क. कुमरस्य । ३ क कुमरः । ४ क. -मागतम् । ५ क. यतः-चौयपापद्रुमस्येह बध-बन्धादिकं फलम्। ज्ञायते परलोके तु फलं नरकवेदना ॥ ६ क. यतः-कर्मि कलङ्क सुदंसण सेठि हरिचंद कीधी मातंग-वेठि। मेतारयरिषि काढी देठि कमि की सह 18| पग हेठि। ७ क. कथय । 2000050000000 Page #91 -------------------------------------------------------------------------- ________________ उपसर्गहर- 8 श्रावकोऽस्ति, चैौरदण्डार्हो नास्ति इति विमृश्य करणीयम् । यतः स्तोत्र 118011 'सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुगलच्या स्वयमेव सम्पदा || १९४॥ सगुणमपगुणं वा कुर्वतः कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्म्मणामाविपत्ते - भवति हृदयदाही शल्यतुल्यो विपाकः || १९५|| स्वामिन्नस्य विनय एव कुलीनत्वम्, सदाचारत्वं च कथयति । उक्तं च हंसा गर्ति पिकयुवा कलकूजितानि नृत्यं शिखी परमशौर्यगुगं मृगेन्द्रः । सौरभ्यशैत्य ललितं मलयाद्रिवृक्षाः कैः शिक्षिता विनयकर्म तथा कुलीनाः ? || १९६ || राजन् ! देवविलसितमिदं ज्ञेयम् । राज्ञेोक्तम् – मन्त्रीश्वर ! वया जामातृत्वादेतस्य पक्षः क्रियमाणोऽस्ति, परं चौरपक्षः कस्यापि न श्रेयस्करः ! यतः - are alreat मन्त्री भेदज्ञः क्रयविक्रयी । अन्नदः स्थानदचैव चौरः सप्तविधः स्मृतः ॥ १९७॥ ततो मन्त्री भीतस्तूष्णीं कृत्वा स्थितः । राज्ञा सेवकानामुक्तम् - एष हारतस्करो दृढं बध्यताम् । ततस्तैस्तदैव बद्ध: । मन्त्रिणं राजाह - हारतस्करस्य 'भूमिदेवनैमित्तिकेन राज्यमुक्तमभूत् परं मदुक्तं शूलीराज्यं भविष्यति, १ किरातार्जुनीये भारविवचः । २ क. मन्त्रिन् । ३ क. राज्ञोऽग्रे । ४ क. भूदेवेन । ५ क. शूल्यारोपणमेव । | प्रभाविनी. ॥४०॥ Page #92 -------------------------------------------------------------------------- ________________ oooooooooooooooooooooooooooooo मद्गोत्रिणश्च राज्यधारकाः वर्तन्ते । मन्याह-स्वामिन्नेवमेव । तदवसरे स्त्रियश्चतस्रो दिव्यरूपा दिव्याभरणा दिव्य-18 हालोचना राजसभायां समागताः । राज्ञा'तासां स्वागतं पृष्टम् । सभायां तद्रूपेण चमत्कारो जातः । नृपेण पृष्टाः कुतो/8 यूयं प्राप्ताः ? केन हेतुनानागताः ? किं तीर्थयात्रार्थम् ? किं स्वजनमिलनार्थ वा ? गद्योग्य कार्य कथयन्तु-तन्मध्ये 8|एका वृद्धा पाह-राजेन्द्र ! वयं पाडलीपुराद प्राप्ताः । प्रियङ्करो नाम व्यवहारिपुत्र ईदृग्वया ईदृगपश्चतुरः,8 ह/परोपकारपरः, समस्ति-तत्युद्धिं सम्यगवगम्य वयमत्रागताः । पूर्व देवगृहे गत्वा देवा नताः। यतः| आगलि जाताः 'कोट जेहिं न नामी देवगुरु, माथे वहेसे मोट भोजननो सांसो पडे ॥१९८।। ४ अत्रागतैरेकोऽस्माभिः पृष्टः-प्रियङ्करः क्व तिष्ठति ? । तेनोक्तम्-अय प्रियङ्करः सङ्कटे पतितोऽस्ति-राजमा न्योऽपि चौरकलङ्केन सत्येन वा असत्येन वा निगडितोऽस्ति तच्छुत्वा अनागताः, अद्यतनं दिनं सफलं जातम् ।।8। ४|राजेन्द्र ! तव दर्शनात् । ततो राज्ञा प्रियङ्करो मुखाग्रे "आनायितः। वृद्धा पाह-एष मत्पुत्रः, आलिङ्गनं दत्वा-18| १ क. गाजा। २क. पृष्टवान् । ३ क-अधिकमेतत-एष प्रियंकरो मत्पुत्रों गृहाद् मष्टो गतः, सर्वत्र गवेषितः, परं न लब्धः, वर्षद्वयं जातम् । अधुना अशोकपरात् अत्राऽऽगतेन केनापि उक्तम्-प्रियङ्करो। ४ क, देव वन्दित्वा । ५ क, आगलि गृहे गता कोटिंही जिहिन मानी । ६ भाषायाम् -कोट-डोक। ७ क. वहसि । ८ क. भाअण सांसि सापडइ । ९ क. जिन बरकरइ दरशाण जिहि न नामी कोट । अनंत भवंतरि जीवडा ते सिरि वहसि मोट ॥ १० क. दर्शनेन । ११ क. आनीतः । उपस. २१ Page #93 -------------------------------------------------------------------------- ________________ उपसर्गहर-18वत्स! केन कारणेन 'रुष्टः ? चेदरुष्टस्तईि कुटुम्ब कथमकस्मादत्रागतम् । द्वितीया आह-एप मद्माता, तयाऽपि प्रभाविनी. स्तोत्र- तथैवाऽऽलापनादि कृतम् । तृतीया आह-मम देवरः प्रियङ्करः । चतुर्थी पाह-एष मम वरः-विहास्यं मुखं वि॥४१॥ लोक्य स्थिता-लज्जा नम्रमुखी । सभायां सर्वेषां विस्मयो जातः । लोका वदन्ति-प्रियङ्करस्य कपटं प्रकटीभूतम् । यतः-18। विद्यादम्भः "क्षणं स्थायी ज्ञानदम्भो दिनत्रयम् । रसदम्भस्तु षण्मासान् मौनदम्भो हि दुस्तरः ॥१९९॥ || एके कथयन्ति, एतस्य 'पुरत्नस्य "पुण्यवतश्वौरदोषो लग्नः । तं केचित् प्रशंसन्ति, केचिनिन्दन्ति, केचित्प-18 हाश्चात्तापं कुर्वन्ति, केचिदैवमुपालम्भयन्ति, केचन तं हसन्ति, तथाऽपि स न कुप्यति । यतःवावाणा जण 'बुल्लणा नाह न कीजे रोस। नीके कापड पाय| चांगे मा माणस दोस (?) ॥२००॥ 8| ततो" वृद्धा पाह-राजन्नेनं मत्पुत्रं मुश्च । राजा वक्ति, अनेन मदीयो लक्षमूल्यो हारो गृहीतः, कथं हैं। मुञ्चामि । वृद्धयोक्तम्-दण्डं समर्पयिष्यामि । राज्ञोक्तम्-यदि लक्षत्रयं दास्गसि, तदैवास्य मोक्षः । पुनः "साह-18| हालक्षत्रयं साधिकमपि दास्यामि, परमेतं मुश्च । राजा पाह-एतस्य पिता काऽस्ति ? वृद्धा २ वक्ति-स्वामिन्नु-8| १ क. गृहाद् निर्गतः। २ क. नास्ति-एतत् । ३ आश्चर्यम् । ४ क पुण्यम् । ५ क. क्षण । ६ क. पुत्ररत्नस्य । ७ क. परोपकारिणः । 181 ८ क्र-पुस्तके-तु-यतः-शशिान खलु कलङ्क कण्टकः पद्मनाले जलधिजलम पेयं पण्डिते निर्धनत्वम् । स्वजनजनावयोगो दुर्भगत्वं सुरूवे धनः 8 18| वति कृपणत्वं रत्न (सर्व) दोषी कृतान्तः ॥ ९ क. बोलणा । १. क. राजानं स्त्रियः प्राह (हुः)। ११ क. सा प्राह । १२ परमेनं मुध। ब oooooo0000000000000 Page #94 -------------------------------------------------------------------------- ________________ 18 तारकेऽस्ति । ततस्तमाकार्य राजा पृष्टवान्-एष प्रियङ्करस्तव किं स्यात् ? तेनाप्युक्तम्-मत्पुत्रः-तथैव सर्व प्रोक्तम्,]] 18|राज्ञा मानितं च । मन्त्री पाह-सर्वमप्यसत्यम् । एते धूर्ताः सन्ति । कुमारस्य पिता पासदत्तश्रेष्ठी, 'माता प्रि-18 यश्रीनाम्नी विद्यते-तावाकार्य प्रष्टव्यौ । राज्ञोक्तम्-तयोरेष पालकपुत्रो भविष्यति, किं पृच्छयते ? मन्त्री माह18|तथाप्याकार्यताम् । ततस्तो राज्ञा आकारितौ समागतौ प्रणामं चक्रतुः-प्राघूर्णको ग्रामस्थाविव पितरावुभा-|| विपि समानरूपी सदृशवचनौ सदृशवयसौ किमिव युग्मि नौ जातौ दृश्येते । राज्ञः, मन्त्रिणः, सभालोकस्य चाश्चर्य 8|जातम् । राजाऽऽह-मन्त्रिन् ! त्वयोक्तं सत्यं जायमानमस्ति, तावन्योन्य विवदेते पुत्रार्थम्-हे राजन् ! न्यायः सक्रियताम्, नो चेदन्यराजकुले यास्यामः । राजा मन्त्रिणं प्रत्याह-कापि बुद्धिश्चिन्त्या । स आह-सभायां पोड शगजप्रमाणा समचतुरस्रा शिलाऽस्ति, यत्र सार्थवाहाः प्राभृतं कुर्वन्ति, तां य एकेनैव हस्तेनोत्पाटयिष्यति, स] पिता-स पुत्रं गृहीत्वा यातु । ततो तिथिपित्रा सा शिला लीलयैकेनैव हस्तेनोत्पाट्य मस्तकोपरि छत्राकारेण । |धृता, सर्वेषां कौतुकं जातम् । मन्यूचे-एष न सामान्यः । राजाऽऽह-त्वं पिता न भवसि-दानवो वा, किन्तु 8 देवो वा, त्वं मानुषो न भवसि, विद्याधरो वा । स्त्रियोऽपि मानव्यो न स्युः, किन्तु देवाङ्गनाः, विद्याधर्यो। वा-कस्मादस्मान् विप्रतारयसि, स्वरूपं प्रकटीकुरु । ततः स देवो जातः, स्त्रियो प्यदृश्यीभूताः। हे राजेन्द्र 18 १क, अत्रास्ति २ क.को आकार्य पृष्टव्यौ। ३ क. नास्ति । ४ के. काऽपि बुद्धिः क्रियत.म् इत्यधिकम् । ५ क प्रगटी-1.६ क देवरूपो। 20000008000000000000OBO00000000000c ००००००500ooo coo0000000000BC Page #95 -------------------------------------------------------------------------- ________________ उपसर्गहर-18/अहं 'राज्याधिष्ठायको देवोऽस्मि । तव मरणसमयज्ञापनाय, राज्याई पुरुषराज्यस्थापनाय चात्रगतोऽस्मि । समद्यापि स्तोत्र- बहुतृष्णा-बवाशातरलितोऽसि । यतः॥४२॥ |अङ्गं गलितं पलितं मुण्डं 'दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दडं तदपि न मुञ्चत्याशापिण्डम् ॥२०१॥ जरायामागतायां केनापि किमपि न स्यात् । उक्तं चवार वहतां याम तु ले तु पर धनढोर । ए तिनि विमासग करे वेसा चारण चोर ॥२०॥ तव मनसि कोऽपि विमर्श नास्ति । अहं वृद्धो जातः, कस्यापि राज्यं ददामि। जीर्णस्तम्भभारं नव्य४|स्तम्भेषु संस्थापयामि । राजा पृष्टम्-कदा मम मरगमस्ति ? देवः प्रोचे-इत? सप्तमे दिने मरणमस्ति-'तदाकर्य 8| 8/राजा भीतः यतः पंयसमा नत्थि जरा दारिदसमो पराभवो नत्यि । मरणसमें नस्थि भयं खुहासमा वेपणा नत्थि ॥२०३॥ __ततो नृपेण देवः पृष्टः-राज्याईपुरुषं कथय, यथा तं पदे स्थापयामि । देवः पाह-प्रियङ्करस्य पुण्याधिकस्य रोज्यं देहि, सभायां कर परस्य राज्यानईत्वात् । राजा पाह-भारतस्करस्य राज्यदानं न युक्तम् यतः-8 १ त्वदाज्या । २ क. -स्ति । ३ दश ना दन्ता। ४ क. वर्तते । ५ क. इत्या। ६ पन्थसमा नास्ति जरा दारिद्रयसमः पराभवो नास्ति । 81 मरणसमं नास्ति भयं क्षुत्समा वेदना नास्ति । POO०0000000 500000000000000000000000000000000 0 ॥४२॥ 00000 Jain Education Intematol Page #96 -------------------------------------------------------------------------- ________________ ००ooooooooooooooooooooozoooooooooooo कुराजराज्येन कुतः मजामुखं, कुपुत्रपुत्रेण कुतोऽस्ति निर्वृतिः । ___कुदारद्वारेण कुतो गृहे रतिः, कुशिष्यमध्यापयतः कुतो यशः ॥ २०४॥ देव आह'निजदेशस्य सुस्वास्थ्यं चेद्वाञ्छसि नराधिप! । स्थापय त्वं तदा राज्ये पुण्योत्कृष्टं पियङ्करम् ॥ २०५॥ एनं निरपराधं कुमारं मुश्च । हारोऽनेन गृहीतो नास्ति । अस्य हारचौर्ये कथं शक्तिः स्यात् ? । हे राजन् ! 8 हातव कोशान्मया गृहीत्वा इयन्ति दिनानि रहः स्थापितः । राज्ययोग्यं पुरुषं ज्ञापयितुं मया खदग्रेऽस्य शीर्षात् हारः 8 ४|प्रकटीकृतः । ततो राज्ञा कुमारो मोचितः। राजा वक्ति- मत्पुत्रस्य त्वं राज्यं देहि । देवः पाह-तव पुत्रस्यायुः ४ |स्तोकमस्ति । अपरं प्रजाप्रियो नास्ति, राजेन्द्र ! यदि न मन्यसे, तर्हि कुमारिकाचतुष्टयमाकार्य तिलकं कारणी-18 |यम् । सभामध्ये यस्य कस्यापि प्रथमं तिलकं ताः स्वयमेव कुर्वन्ति, स एव राजा भवतु । सर्वैरपि मानितम् ।।४। कुमारिका आकारिताः, वर्धापन' हस्ते समर्पितम् । 'ताभिः प्रियङ्करस्यैव राज्यतिलकं कृतम् । देवेन चतसृणां है। कुमारीणां मुखेऽवतीय श्लोकचतुष्कं कथितम् । एका पाह जिनभक्तः सदाचारों नरेन्द्र ! त्वं प्रियङ्कर ! । सुरेषु प्रथमस्तेन रक्षणीया प्रजा सुखम् ॥२०६॥ १ क. देशसौख्यं प्रजासौख्यं । २ क-अस्य कोशे तालके दत्ते गमनशक्तिः कथं स्यात् ।। ३ क. गृहीतः, एकान्ते । ४ क. कथयति । ५ क. वर्धापनकं । ६ क-तत्पार्धात् सभास्थानां तिलकं कारितम् । ७ क. -चतुष्टयं । ८ क. एकयोक्तम् - । ९ क. सदा भूयात् । boooooooooooooooooooooRO0000000000000 _Main Eduउपस०२२ For Private & Personal use only Page #97 -------------------------------------------------------------------------- ________________ उपसर्गहर-हाद्वितीया 'आह-यत्र प्रियङ्करो राजा तत्र सौख्य निरन्तरम् । तस्मिन् देशे च वास्तव्यं मुभिक्षं निश्चितं भवेत् ॥२०७॥|8| प्रभाविनी. स्तोत्र- तृतीया आह-अशोकनगरे राज्यं करिष्यति प्रियङ्करः । द्वासप्ततिश्च वर्षाणि स्वीयपुण्यानुभावतः ॥२०॥ ॥४३॥ तुर्या आह-प्रियङ्करस्य राज्येऽस्मिन् न भविष्यति कस्यचित् । रोग-दुर्भिक्ष-मारी-ति-चौर-वैरिभयानि च ॥२०९॥8| IA! ततो देवाः पुष्पवृष्टिं चक्रुः । अशोकचन्द्रराज्ञापि स्वहस्तेन तिलकं कृतम्, प्रधान राजलोकैश्च प्रियङ्करस्य ।। 18|राज्याभिषेकः कृतः । प्रियङ्करस्याज्ञा सर्वत्राभूत् । पट्टे उपवेशितः । छत्रं धृतम्, अग्रे देवाङ्गना ननृतुः, प्रधान-18| पुरुषा जहषुः, स्वजनास्तुतुषुः, पित्रादयस्तु पुपुषः, प्रियङ्कर नृपस्य देवतादत्तं राज्यं श्रुत्वा वैरिभूपा अपि प्राभृतक ४|वितेनुः, प्रजास्तस्य पुण्यप्रशंसां चक्रुः, देवा देव्यश्च स्वस्थानं जग्मुः। ततः सप्तमे दिने अशोकचन्द्रस्य मरणं ।। महाजातम् । 'प्रियङ्करराज्ञा स्वपितृसमानस्य राज्ञो मृतकार्याणि कारितानि । 'ततोऽशोकचन्द्रराज्ञः पुत्रस्य ग्रामग्रासादि विभज्य किश्चिदर्पितम् । अधिकारिणो नव्याः स्थापिताः । ततो देशाः साधिताः । श्रीप्रियङ्करनृपस्योपसर्गहर-8| हस्तवगुणनादेवेहलोके सर्वाभीष्टकार्यसिद्धयोऽभूवन्, भाण्डागारे धनकोव्यो जाताः । यतः उपसर्गहरस्तोत्र-गुणनात् कार्यसिद्धयः । भवन्ति भविनां पुंसां मित्रीयन्ते च शत्रवः ॥२१०॥ १ क. प्राह । २ क. सुखं । ३ क. तदने। ४ क. ततो नृपस्य मरण तहिने एव जातम् । ५ क. प्रियकरण। ६ के. तत्पुत्राणां । ७ क. 181 ॥४३॥ सर्वेषां ग्राम-ग्रासादिचिन्तनकार्याय नव्या अधिकारिणः । ८ क. इहलोके एव । ९ क. भाविनां । ०००००000000000000ogcocoooGOROoo0000000 Page #98 -------------------------------------------------------------------------- ________________ NON SOR ४ा तथा च-सुकृतं धनस्य बीजं व्यवसायः सलिलमथ प्रतिनीति। फलमुपचयर नराणां परिपाकमुपैति कालेन ।२११| *प्रियङ्करराजा अनेकदानादिपुण्यानि करोति, कारयति । लोका अपि दानादिधर्मपरा' जाताः यतः-18 राज्ञि धर्मिणि धर्मिष्ठाः, पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥२१२॥ तदनु धनदत्तपुत्री श्रीमती नाम्नी 'दाक्षिप्य-क्षमा-विनय-विवेकालङ्कृता पट्टराज्ञी कृता । कियता कालेनास्याः पुत्रो जातः । वर्धापनं कारितम्, दानं दत्तम् । यतः सुभोजनं दिन सारं सुभार्या सारयौवनम् । सुपुत्रेण कुलं सारं तत्सारं यच्च दीयते ॥२१३॥ क्रमेण वर्द्धयमानस्य पुत्रस्य सोत्सवं जयङ्कर इति नाम दत्तम् । पश्चमे मासे तस्य दन्तः प्रादुरभूत् ।।४ 18 शास्त्रज्ञाः राज्ञा पृष्टाः । तैरुक्तम् प्रथमे मासि सञ्जातो दन्तो हन्ति कुलं ततः। द्वितीये जातदन्तस्तु स्वं 'तनु विनिहन्ति सः ॥२१३॥ १० तात्तीय के पुनर्मासे पितरं वा पितामहम् । तुर्ये मासे च जातेषु तेषु भ्रान् विनाशयेत् ॥२१४॥ हस्त्य-श्व-करमान् पुत्रान् पञ्चमे पुनरानयेत् । मासे करोति षष्ठे तु सन्तापं कलहं कुले ॥२१५।। । १ क. सलिलमेघवृष्टयः। २ क, फलमुपनीय ३ क. राजा प्रियंकरः। ४ क. अनेकपुण्यानि । ५ क. दानादिपरा। ६ क. दाक्ष्य| दाक्षिण्य । ७ क. तस्य । ८ क. दिने । ९ क. स्वजातं । १० क. तृतीयके । DOOROoB00000000000 00000000000OORORooo000000000000000000c Jain Education Interat 161 Page #99 -------------------------------------------------------------------------- ________________ उपसर्गहर-8 नाशयेत् सप्तमे मासे धन-धान्य-गवादिकम् । यस्य दन्तयुतं जन्म तस्य राज्यं विनिर्दिशेत ॥२१६॥ प्रभाविनी स्तोत्र- तदाकर्ण्य हृष्टो राजा राजकार्याणि करोति । अस्मिन्नवसरे राज्ञो द्वितीयहृदयमिव सर्वराज्यकार्यधुरन्धरो ॥४४॥ हितङ्करमन्त्रीश्वरः शूलरोगेण विपन्नः । मन्त्रिणं विना राज्यं न शोभते । यतः18|मुंहता पिणु राज ज किस्युं रख(प)वाल विणु पोलि'। पति पाखें (घ) नारी किसो 'पहिरणु विण "किसी मोलि ॥ रावणस्य गतं राज्यं प्रधानपुरुषं विना। श्रीरामेण निजं राज्यं प्राप्तं लक्ष्मणबुद्धितः ॥२१८॥ ततः श्रीप्रियङ्करेण मन्त्रिपुत्रमाकार्य ततो 'बुद्धिपरीक्षार्थ काव्यमेकं पृष्टम् । यथा मुखं विनाति" न करोति शुद्धिं हस्तौ न भक्ष्यं बहुभाजनस्थम् । रात्रिंदिवादि न कदापि तृप्तः, वाखानभिन्नः परमार्गदर्शी ॥२१९॥ मन्त्रिपुत्रेणोक्तम्-प्रदीपः । पुना राजा पृष्टम्-- १ क. मन्त्रीश्वरः । २ क. अधिकमिदम्-यतः-"सूल-विस-अहि-विसूइया-पाणिय-सत्थ-ऽग्गि-संभमेहिं च । देहतरसंकमणं करेइ जीवो ॥४४॥ मुहुत्तेणं-शूल-विष-अहि-विसूचिका-पानीय-शस्त्र-अग्नि-संभ्रमैश्च । देहान्तरसंक्रमणं करोति जीवो मुहूर्तेन ॥ ३ क. महुता। मुंहता-महेता। 81 ४ क. राजह । ५ क. पोल। ६ क. पहिरण-पहेरण। ७ क. कसी। ८ मोलि-मोळियु । ९ क. प्रियंकाराज्ञा। १० क. तद्वृदि-1 ११ क. ऽन्तेन। 181 00000000000000 OORo00000000000000000 Jain Education Internation For Private & Personal use only Page #100 -------------------------------------------------------------------------- ________________ हनारि तिमि छे एकठी मिली बे गोरी श्रीजी सामली । पुरुषह विणु नवि आ काजि रानिदीस मानीजे राज || तेनैवोत्तरं दत्तम्-दोति, लेखिनी, मषी । सभास्थेन विदुषोक्तम्योगी किं ध्यायति ध्याने, गुरवे क्रियते किमु । प्रतिपन्नं सतां कीग आदौ छात्राः पठन्ति किम् ? ॥२२॥ स आह-ॐ नमः सिद्धम् । मन्त्रिपुत्रेण विद्वान् पृष्टः-मदुक्तं कथय । यथा8/एफपुरुष कोडिह परवयों हीडे पालोन" कहिं चढ्यो नारी नाम पुरिसो जे लहें रूडो विरूओ लोकतसु कहें५/8 ____ चन्द्रमाः। ततस्तबुद्धिरञ्जितेन राज्ञा मन्त्रिपुत्रो मन्त्रिपदे स्थापितः । यतःबुद्धथा जानन्ति शास्त्रं विमलगुणतती राजमानं च नित्यं बुद्धया सर्वार्थसिद्धिर्भवति रिपुबलं जीयते तत्क्षणेन । बुद्धया गृह्णाति दुगै लघुरपि नृपती रक्ष्यमाणं सुयोधैबुद्धया चाणाक्य-रोहा-ऽभयकुमरवराः प्रापिता द्राग महत्त्वम् ॥ तस्मिन्नवसरे श्री धर्मनिधिसूरयस्तत्र प्राप्ताः, तेषां वन्दनायै श्रीप्रियङ्करो राजा सपरिवार आगतः। श्रीगुरुभिरुपदेशो दत्तः । यथा8 १ क. तृणि । २ क, वे। ३ क. मिलइ । ४ क. आवि । ५ क. मानीज । ६ क. राजि । ७ क. मातृकादो पठन्ति कम्। ८ क परवरिओ। 18. ९ क, हीडि । १० क-नास्ति । ११ क. कहाँइ । १२ क. चडीओ। १३ क. ते सोहग लइ । १४ क. रूईं विरूउं । १५ क. कहई। १६ क. चन्द्रः । 18| १७ क. नैतत् । १८ क. धर्मसूरयः । १९ करो गतः । _dan E-उपस० २३18 DOOOOOORoooooooooooooooooooooooooooook 20000000000000000000000000000000000 Page #101 -------------------------------------------------------------------------- ________________ उपसगहर-जिनप्रणामो जिननाथपूजा नमस्कृतेः संस्मरणं च दानम् । सूरीश्वराणां नति-पयुपास्ती रक्षास्त्रसानां दिनकृत्यमेतत् ॥8प्रभाविनी. स्तोत्र- 18| श्री तीर्थयात्राकरणं महेन साधर्मिकाणामदनस्य दानम् । श्रीसङ्घपूजाऽऽगम-लेखनं च तद्वाचनं स्यादिति वर्षकृत्यम् ॥ ॥४५॥ तीर्थयात्राफलं यथा |सदा शुभध्यानमसारलक्ष्म्याः फलं चतुर्दा सुकृताप्तिरुच्चैः। तीर्थोन्नतिस्तीर्थकृतां पदाप्ति गुणा हि यात्राप्रभवाः स्युरेते॥8 18|वपुः पवित्रीकुरु तीर्थयात्रया चित्तं पवित्रीकुरु धर्मवाच्छया। वित्तं पवित्रीकुरु पात्रदानतः कुलं पवित्रीकुरु सञ्चरित्रैः ॥ विशेषतः श्रीशत्रुञ्जयमहातीर्थयात्रायाः फलं वर्त्तते । यतःनमस्कारसमो मन्त्रः शत्रुञ्जयसमो गिरिः। धर्मो जीवदयातुल्यः शास्त्रं कल्पश्रुतान्नहि ॥२२७॥ "शत्रुञ्जयो येन दृष्टो दुर्गतिद्वितयं क्षिपेत् । सागराणां सहस्रं तु पूजास्नात्रविधानतः ॥२२८।। पल्योपमसहस्रं तु ध्यानाल्लक्षमभिग्रहात् । दुष्कर्म क्षीयते मार्ग सागरोपमसञ्चितम् ॥२२९॥ 'श्रीप्रियङ्करनृपो गुरूपदेशं श्रुखा 'विशेषधर्माभिग्रहान् जग्राह । पुनरुपसंगहर' स्तवगुणनाम्नायं पप्रच्छ । श्री-18| १ अत्र श्लोके-पादादि-अक्षरेण कथाकतुर्नाम-'जिनसूर' इति प्रकव्यते । २ क. अस्मिन् काव्ये कर्तु म । ३ क. -क्ष्मी । ४ क. विशेषात् । ॥४५॥ ५ क. यात्राफलं। ६ क-अन्त्योऽयं श्लोकः । ७ क. शत्रुअये जिने दृष्टे । ८ क. राजा प्रियङ्करः। ९ क विशेषतो धमाभिग्रहपरो जातः । 18 १० क. स्तोत्र । 0000000000000000OORE 000000000000000000000000000000 Page #102 -------------------------------------------------------------------------- ________________ ट्रापुरवः प्रोचुः-अस्मिन् स्तवे 'श्रीभद्रबाहुगुरुभिर्मन्त्र-यन्त्राश्चाने के गोपिताः सन्ति । यत्स्मरणादयापि-'सलिलानल-है। विषविषधर-दुष्टग्रहराजरोगरणभयतः । राक्षसरिघुगणमारिचौरैतिश्वापदादिभ्यः-रक्षा स्यात् । राजेन्द्र ! यत्त्व सुख-है। हासंयोग-सन्तान-सम्पत्-समीहितार्थसिद्धिः, साम्राज्यप्राप्तिः, तथा दुःख-दारिद्रय-दास-दौर्भाग्य-पाप-पाटच्चर-18] हाविपनिवृत्तिश्चाभूत् । तत्सर्वोऽप्युपसर्गहरस्तवगुणन-ध्यानमहिमा ज्ञेयः। प्राक् स्तवे षष्ठी गाथाऽभूत् । तत्स्मर-18| णेन तत्क्षणात् धरणेन्द्रः प्रत्यक्ष एवागत्य तत्कष्टं निवारितवान् । ततस्तेन धरणेन्द्रेण श्रीपूज्याग्रे प्रोक्तम्- पुनः | पुनरत्रागमनेनाहं स्थाने स्थातुं न शक्नोमि-इति तेन षष्ठी गाथाकोशे स्थाप्या। पञ्चभिर्गाथाभिरपि अत्रस्थस्तत्स्तवा 18 ध्यायतां सतां सान्निध्यं करिष्यामि । तदनु एउचगाथाप्रमाणं स्तवनं पठ्यते । आधगाथयोपसर्गो-पद्रव-विष-18| । विषधरविनिवृत्तिः स्यात् । प्रथम-द्वितीयगाथाभ्यां गुणिताभ्यां" ग्रह-रोग-मरकी-विषमज्वर-दुष्टदुर्जन-स्थावर-18| |जङ्गमविषोपशमः स्यात् । आध-द्वितीय-तृतीय गाथाभिगुणिताभिर्नर-तिरश्चां विषमरोग-दुःख-दौर्गत्य-हीनकुलादि ना| | स्यात्, सुख-मुगति-सौभाग्यलक्ष्मी-मह स्वादि च स्यात् । चतसृभिर्गाथाभिः सर्ववान्छितप्राप्तिः स्यात् । एतामा 8|श्रीपार्श्वचिन्तामणिमन्त्रो न्यस्तोऽस्ति श्रीभद्रबाहुपादैः । सम्यगाथापश्चकप्रमाणगुणनं इहलोक-परलोककार्यकरम् ।।४ १ क, मन्त्रा । २ श्लोकोऽयं रद्धशान्तिस्तवे मानदेवीये। ३ क. स । ४ क. पश्चगाथाप्रमाणं स्तवनं कथ्यते । ५ क. नास्त्येतत् । 00000OOGOO000000000000000000000 20000000000OORoooooocoooDOOBOOoooooo Jain Education Intern Page #103 -------------------------------------------------------------------------- ________________ उपसर्गहर-8|अत्रानेके मन्त्राः-स्तम्भन मोहन-वशीकरण-विद्वेषेणो-चाटनरूपा गुप्ताः सन्ति । ते मन्त्रा यन्त्राश्च तद्वत्तितो ज्ञेयाः 8| प्रभाविनी. स्तोत्र- ततो नृपः श्रीगुरुन् वन्दित्वा स्वस्थाने प्राप्तः । राजा आसन्ने पार्श्वनाथप्रासादे रात्रौ सर्वदोपसर्गहरस्तवनगुणन-18| ॥ ध्यानं करोति प्रहरं यावत् । एकदा श्रीप्रियङ्करराजा प्रासादे श्रीपार्श्वनाथाग्रे भोगं गृहीत्वा निशायां तद्ध्यान हालयं प्राप्तः । सेवकाच मासादाबहिः स्थिताः ।सभायां राजलोकः समागतः । राजा अद्यापि सदसि 'न समागत इति 18/प्रधानैरङ्गरक्षकाः पृष्टाः। तैरुक्तम्-राजा देवगृहादागतो नास्ति । प्रधानास्तत्र गताः । मध्ये कपाटं दत्तमस्ति । कपाट1४/विवरण तैर्विलोकितम् । श्रीपार्श्वनाथः सुरभिपुष्पैः पूजितोऽस्ति । अग्रे प्रदीपो वर्तते । परं राजाऽग्रे उपविष्टो ना 18/दृश्यते। हृदि ज्ञातं तैः प्रधानैः राज्ञो निद्रा आगता सम्भाव्यते, साऽपि देवगृहे ८४ आशातनाभयान घटते । राजा | तथाऽपि प्रधानैमधुरवचनैरालापितः-आस्थानसभाऽलंक्रियताम्, सूर्योऽपि श्रीप्रभुमुखकमलविलोकनायोच्चैश्वटितो-18| Misस्ति, समालोकः प्रातः प्रणामार्थमूवंदमोऽस्ति । तथापि मध्ये कोऽपि न ब्रूते । मन्त्रिणो दध्युः-कि केनापि | 8|देवेन वा, विद्याधरेण वाऽपहृतः । ततः कपाटोद्घाटनोपाया अनेके कृताः निष्पुण्यकमनोरथवत् निष्फला जाता। 18|कुठाराः कुण्ठा अभूवन् देवतादत्तं कपाटं केनोद्घाटयितुं शक्यते ? ततो वलिभोगादि मन्त्रिभिः कृतम् । तदा 00000000000000000000000000000000000000 20000000000 ॥४६॥ क.मन्त्र-यन्त्राश्च । २ क. लघुवृत्तितो। ३ क प्रभुप्रासाद। ४ क.-नाय । ५ क. प्रातः समयो जातः । ६ क. नायाति । ७ क. मध्यकपाटं। ८ अर्धदमः--ऊर्बोच्छयासः । ९ क. मन्त्री दथ्यौ । १० क. भोगादि । ११ क. ततो। For Private & Personal use only Page #104 -------------------------------------------------------------------------- ________________ 18|देवोऽधिष्ठायकोऽवक्-पुण्यवन्नृपदृष्टया द्वारमुद्घटिष्यति । राजा सुखेन वर्त्तते, चिन्ता नाऽऽनेया । प्रधानः प्रोक्तम्-18| |अस्मत्स्वामी कास्ति ? केनापहृतः ? कदा समागमिष्यति ? । ततो देवः पाह ऋद्धि दर्शयितुं स्वीयां लात्वा तं धरणो गतः । समेष्यति नृपो नूनमितश्च दशमे दिने ॥ २३० ॥ आगत्य सुरसान्निध्यात् पुरो दीपं 'विधास्यति । प्रत्यहं पार्श्वनाथस्य पूजाकृच्च भविष्यति ॥२३१॥ युग्मस् । 8| ततो मन्त्रिणस्तद्राजपरिवारश्च सर्वेऽपि हृष्टाः-स्वगृहे गताः । प्रातः प्रासादस्थपतिमापूजा-प्रदीपादि लोकाः18 8| पश्यन्ति । 'दशमदिने मन्त्रिणो राजपरिवाराः सन्मुखं गताः । तावता वने दिव्यतुरङ्गमे चटितो राजा समा४/यातः । सर्वेऽपि प्रणामं चक्रुः । राज्ञो महाश्चर्य जातम् । मदागमनं कथं ज्ञातम् ?। ततो मन्त्रिणोऽवादिषुः-देव-४ ४|वाक्यात् । वाजित्राणि वाद्यमानेषु, तोरणेषु बद्धेषु, पताकासूत्थम्भितासु, गन्धर्वेषु गायत्सु राजा सोत्सवं देवगृहे 8 माप्तः । तावत्कपाटानि तदृष्ट्या तत्कालमुद्घटितानि-यथा सहकारमञ्जयां कोकिलाकण्ठम्, यथा वा विद्यया 8 कुण्ठः नरः सकर्णः स्यात् । ततो यथाविधि प्रासादे प्रदक्षिणां दत्त्वा, नैषेधिकीं कृत्वा मध्ये प्राप्तः । फलानि ४ाठौकयित्वा देवस्तुतिमकरोत् । यथा १ क. विधाय सः । २ क. पूजां कृत्वैव भोक्ष्यते । ३ क. प्रातः प्रातः । ४ क. कुर्वन्ति । ५ क. नास्त्येतत् । ६ क. नास्त्येतत् । ७ क. वाद्येषु अत्रापि 'वाजित्राणि' स्थाने 'वानित्रेषु ' योग्यम् । _dan Ea. उपस० २४४४ 000000ROO00000000000000OORooooooooo 191 Page #105 -------------------------------------------------------------------------- ________________ उपसर्गहर श्रीपार्थो धरणेन्द्र सेवितपदः पार्श्व स्तुवे भावतः, पाश्रूण प्रतिबोधितश्च कमठः पार्थाय कुर्वे नतिम् । प्रभाविनी. पार्थाचिन्तिकार्यसिद्धिरखिला पार्श्वस्य तेजो महत, श्रीपार्चे प्रकटः प्रभावगहनः श्रीपार्थ! सौख्यं कुरु ॥२३२॥ 8! ॥४७॥18 वरकनकशनविद्रुम-नानाभरणैविभूषितो जीयाः । त्वां स्तौमि पार्श्वजिनं मरकतघनसन्निभं विगतमोहं ॥२३३॥ 8| सप्ततिशतं जिनानां त्वां प्रसिद्धीकृतं प्रभावेण । श्रीपार्श्वजिन ! कलावपि सर्वामरपूजितं वन्दे ॥२३४॥ नमस्कारानुक्त्वा, शक्रस्तवादि भणित्वा विज्ञप्तिकां राजा पेठे। यथा18/जय पासजिणेसर जगह सार पई निम्मिय तिहुअण-परूवयार । मण वंछिय पूरण कप्पसाल'तुह सोहग सुह महिमा विसाल भवभव हुं भमिओ बहु ठाम सेवक मे थप्पि अम्ह रक्खि माम । तमु चिंतिम सिज्झे सयल काम जे जपे सिरिपासनाम/४ हारण वण जल जलणह भय महंत रोग ग्गह हरि करि हुई पसंत । दुह दलिइ दोहग्ग दुरि झत्ति जे समरे"तुमने इकचित्ते ४ हारवि तावडिजिम तम दूरिजाइ तास सामी समवडि कुण करोइ। मुह संति निपावइ झाइ जे अपभेटइं बेटइ न हुइ छ (ते)।४। 8|इय सिरि जिणसूरह आणंदपूरे हियसनाह संथुणिय मणे । पउमावइदेवी तुह पयसेवी सुरनर (विद्याधर) वितर धरणे इ. १ क. -वन्दित - । २ क. इहतः। ३ क. त्वया। ४ क. जिनेश्वर । ५ कल्पवृक्षः । ६ क. तुह महिमा महिमांहि विशाल। ७ क. भाव 181 भवि हुँ भमिउ बहु अ ठामि सेवकनि थप्पिय रखिय माम। ८ क. सिझह । ९ क. जंपि संपि। १.क. जति । ११ क. समग्इ । १२ क. तापन। 16 18| १३ कथाप्रणेतनाम — जिनसूर' इति । क, जणेसरसूरिहिं । . 500ooooooooooooooooooos 0000000000000000RsO00000OOOO00000 8/॥४७॥ Jain Education Internatilal Page #106 -------------------------------------------------------------------------- ________________ तुह सवि कहे सरिखं नयणे निरखं टाले आवागमण दुह । तुह महिमा मोटी पयतल लोटी मग्गउ सिद्धि अणंतमुह ।२४०||8| 18] इति श्रीपार्श्वनाथविज्ञप्तिकां कृत्वा स्वावासे सभामलञ्चकार । प्रधानैः राजा पृष्टः-पाताललोकस्वरूपा४| श्रीधरणेन्द्रसमृद्धिस्वरूपं च । राजा आह-अहं प्रासादे ध्याने स्थितः श्रीपार्श्वस्तवं गुणयन्नस्मि । तदा मो 8| 8|महाकायः कज्जलच्छायः' प्रकटीभूतः । तं दृष्ट्वा ध्यानं न मुक्तवान् । ततः स सर्पः श्रीपार्श्वनाथसिंहासने 18 चिटितः । मया देवस्याशातनाभयात् दुष्टजीवत्वाद्धस्तेन सर्पपुच्छो धृतः, तदा सर्परूपं त्यक्त्वा देवो जातः । मया 18/पृष्टः-कस्त्वम् ? स आह-धरणेन्द्रः अहं श्रीपार्श्वनाथसेवकः तव ध्यानाकृष्टोऽत्रागतः, मया परीक्षितश्च त्वं ध्यानाना। ४चलितः, तेन तव साहसं महदस्ति । अहो ! उत्तम ! मत्स्थाने समागच्छ, यथा तव पुण्यफलं दर्शयामि । ततोऽहं 8 ४|धरणेन्द्रेण सार्धं पातालभुवने' गतः, तत्र रत्नस्वर्णबद्धा भूमिका सर्वत्र दृष्टा, अग्रे धर्भनरेन्द्रावासो वैक्रियो दर्शितः,8| ततः श्रीधर्मनृपः साक्षाद् दृष्टः, तत्पट्टराज्ञी जीवदया दृष्टा, तयोः प्रणामो मया कृतः । तावाहतुः अस्मत्सदने चिरं8| राज्यं कुरु । ततोऽग्रे सप्तापवरिका दृष्टाः। मया पृष्टम् एतासु किमस्ति ? धरणेन्द्र आह-सप्तस्वपवरिकासु सप्त|| सुखानि सन्ति । मयोक्तम्-कानि तानि ? १ क. प्रायः । २ क. प्रादुर्भूतः । ३ क. पद्मासने । ४ क. सर्पः पुच्छे । ५ क, भवने । ६ क. -प्रसादेन । ७ क. सप्त सुखापवरिका-अपवरिका-भाषायाम-ओरडी। 200000000000000000000OORoo00000000000 3000000000000000oooooooooooooooooo Page #107 -------------------------------------------------------------------------- ________________ उपसर्गहर-18 आरोग्यं प्रथमं द्वितीयकमिदं लक्ष्मीस्तृतीयं यशः, तुरी स्त्री पतिचितगा च विनयी पुत्रस्तथा पञ्चमम् । प्रभाविनी. षष्ठं भूपतिसौम्यदृष्टिरतुला वासोऽभयः सप्तमं, सप्तैतानि सुखानि यस्य भवने धर्मप्रभावः स्फुटम् ॥२४१॥ ॥४८॥ ततः सप्तापवरिका दृष्टाः। प्रथमायां देवः सर्वरोगहरः, चामरयुग्मं चास्ति । द्वितीयायां सुवर्ण-रत्न8/माणिक्यादीनि सन्ति । तृतीयायां महेभ्योऽर्थिभ्यो दानं ददानोऽस्ति । चतुथ्यो स्त्री पतिभक्तिं कुर्वाणाऽस्ति । पञ्चम्यां हाविनीतपुत्र-पौत्र-वध्वादिकुटुम्बं सुमेलम् । षष्ठयां राजा न्यायी प्रजाहितकरो' दृष्टः । सप्तम्यां कोऽपि देव उप. सर्गहरस्तव गुणनपरो दृष्टः । मया पृष्टम्-कस्मादेतत् गुगनम् ? तेनोक्तम्-स्तवध्यानेन देशे, नगरे, गृहे, सर्व-18 18|भयेभ्यो रक्षा स्यात्। मनोवाञ्छितानि च पाप्यन्ते । एतत्स्तवाम्नायमन्त्र पुस्तकान्येतानि । यत्र श्री-धर्मोदयः ।। स्यात, तत्रैतानि सप्तसुखानि स्युरिति वैक्रिपलब्धिईशिता । ततोग्रे सणरत्नमयो वमो दृ:-तत्र लोहमय्यः सप्त है। तोल्यः स्युः। प्रथममतोल्या मध्ये गतः, तत्र सामान्यदेवभवनानि परितः कल्पवृक्षवनानि । द्वितीयस्यां गतः, तत्र सुवर्णमयानि क्रीडा कर्तुं शुकपञ्जराणि-शुका नृां दृष्ट्वा श्लोकं वदन्ति । यथा____समागच्छ समागच्छ, प्रियङ्करमहीपते ! । पुण्याधिकैरिदं स्थानं, प्राप्यते नापरैनरैः ॥२४॥ १ -ऽभये । २ क, -कारी।३ क, गणन-1 ४ क -2ः। ५ क. प्रभावमन्त्र-।६ क. दयी स्तः। ७ क सुवर्णमयक्रीडाशकपञ्जराणि 18| विलोकितानि। 00000000000000000000000000०००oocoooooo pooooooooooooooooo0000000000000000001 ॥४८॥ Page #108 -------------------------------------------------------------------------- ________________ तृतीयायां कुमारं दृष्ट्वा नृत्यं कुर्वन्तो मयूरा नृभाषया आहुःसफलं जीवितं जातं 'राजेन्द्र ! तव दर्शनात् । धन्यं तन्नगरं नूनं यत्र राजा प्रियङ्करः ॥२४३॥ । चतुर्थी कस्तूरिकामृगा अग्रे प्रोच्छलन्ति, राजहंसविवेकेन मां प्रणेमुः । पञ्चम्यां स्फाटिकरत्नमय्यः क्रीडावापिकाः, स्नानमण्डपादीनि । षष्ठयां इन्द्रसामानिकगृहाणि । सप्तम्यां देवाङ्गनान्दानि अधित्यकायां धोतयन्ते ।।8 ततो धरणेन्द्रसभा नानाचर्यमयी देवकोटियुता दृष्टा । तत्र दिव्यं नृत्यं दृष्टम् । तत्र धरणेन्द्रेण स्वपुत्रवन्नव दिनानि पुण्यफलदर्शनाय स्थापिता देवा देव्यः प्रतिपत्तिं चक्रुः । अत्र देवेन सह मयैव दश दिनानि कृतानि । ततस्तैर्दि-18| व्याहारो भोजितः, तस्य स्वरूपं वक्तुं न पार्यते । तत्रत्यामृद्धिं दृष्ट्वा मम पुण्ये विशेषरुचिर्जाता । तदा मयोक्तम्-18 हे धरणेन्द्र ! मां नगरे प्रेषय यथा पुण्यं करोमि । ततः श्री धरणेन्द्रेण स्वहस्तसत्का दिव्या रत्नमयी मुद्रिका स-8 प्रभावा गमनस्थायिनी बहुजनभोजनदायिनी समर्पिता । एतस्याः प्रभावं शृणु-यदि विशेषपुण्यकार्य स्यात् तदा ४/ 18|पातरेषा नमस्कारो-पसर्गहरस्तवाद्य-गायात्रयं वारत्रयं स्मृत्वाऽगणाकाशे प्रोच्छालनीया' । तत्र तावत्स्यास्यति, यावत्पश्चजन'सार्द्धपञ्चशतीनां भोजनं भविष्यति । राजा हृष्टः, तां मुद्रिकां लात्वा सबहुमानम् । ततस्तेनाद्य स्वदेव १ क. जातमद्य राजेन्द्र ! २ क. नगरस्थायिनी । ३ क. यदा। ४ क. अङ्गणे आकाशे । ५ क. उल्लालनीया । ६ क. पञ्चजनकार्ये राद्धं भोजन POOR000000000 ०OORoooooooooooot उपस० २५॥ Jain Education Internatio Ini Page #109 -------------------------------------------------------------------------- ________________ उपसर्गहर- 8 श्रुतो दिव्यतुरङ्गमेनात्र प्रेषितः । परं युष्माकं सन्मुखागमनेन कौतुकं जातम् । प्रधानः प्राह- 'अधिष्ठायकदेवबाग, 8 प्रभाविनी. पातालगमना - श्रागमन - कपाटोद्घाटनं यावत्सर्वं मन्त्रिभिः कथितम् । ततः समाग्रे पुण्यफलानि नृपो वक्ति - देवानां ऋद्धिर्दृष्टा, देवानां यानि सौख्यानि वर्त्तन्ते तानि वक्तुं कः क्षमः स्यात् । उक्तं च स्तोत्र ॥४९॥ 'देवाण देवलोए जं सुक्खं तं नरो सुभणिओ वि । न भणइ वाससएणवि जस्स वि जीहासयं हुज्जा ॥ २४४ ॥ D∞∞∞∞ तेन पुण्यमेव करिष्यामि । मन्त्री प्राह पार्थिवानां सदा पुण्यमस्ति । यतः -- न्यायो धर्मो दर्शनानि तीर्थानि सुखसम्पदः । यस्याधारे प्रवर्त्तन्ते स जीयात् पृथिवीपतिः ॥ २४५ ॥ प्रजानां धर्मपद्मागो, राज्ञो भवति रक्षितुः । अधर्मस्यापि षड्भागों यः प्रजा नैव रक्षयेत् ॥ २४६॥ ततो राज्ञा' जिनमासादादिसप्तक्षेत्र्यां धनं वप्तम् । यतः - 'जिणभुवण - जिणविंव - पुत्थय - संघसरूबाई सत्च खित्ताई । जिष्णोद्धारं पोसह - साला तह साधारणं चेव ॥२४७॥ १ क. अधिष्ठायकदेवत्वात् । २ देवानां देवलोके यत् सौख्यं तद् नरः सुभणितोऽपि । न भणति वर्षशतेनाऽपि यस्यापि जिह्वाशतं भवेत् । ३ क. पापस्याऽपि हि षड्भागो जायते यो न रक्षति । ४ क. राजा । ५ क. व्ययति । अत्र 'वप्तम्' स्थाने 'उप्तम्' समुचितम् । ६ जिनभुवन- जिनबिम्ब-पुस्तक- संघस्वरूपाणि सप्त क्षेत्राणि । जीर्णोद्वारं पौषधशाला तथा साधारणं चैव । ७ क पुस्तके अत्र स्थाने अन्या गाथा"जिवणे जिणबिंबे पुत्थयालिहणे चउविहे संघे । जो ववइ निअदव्वं सुकयस्था ते अ संसारे-जिन भुवने जिन बभ्वे पुस्तक लेखने चतुर्वि संघे । यो वपति निजद्रव्यं सुकृतार्थास्ते च संसारे ॥ ॥४९॥ Page #110 -------------------------------------------------------------------------- ________________ 8| मासमध्ये पक्षिकाद्वयपारणे श्रीधरणेन्द्रदत्तमुद्रिकाप्रसादात् साधर्मिकवात्सल्यद्वयं करोति । एकदा पारण के|४| 8/राजा श्रीगुरुवन्दनाथ गतः । उपदेशो दत्तः । तदैकः श्राद्धो जिनधर्मवासितः, सप्तधातुविहितश्राद्धैकादशप्रतिमः, |श्रावकैकविंशतिगुणाभिरामेण श्रीआनन्दप्रतिमः, द्वादशवतधरः, श्रीगुरुपादयोर्वन्दनकानि ददानोऽस्ति । राज्ञा सा नैष्ठिकपुत्रो निमन्त्रितः । तदा श्रीगुरुभिरुक्तम्-अस्याष्टमस्य पारणं वर्तते, तेन पूर्वमेव भोजनं देयम् । राज्ञा प्र-18 तिपत्रम्-स आगतो भोजनार्थमुपवेशितः । तावता 'मनुजपञ्चशती भोजनाय समागता । यावत् स श्राद्धः पारणका 18|कलोत्थितः, तावद् गगनान्मुद्रिकासमुत्तीर्णा राज्ञो हस्ते स्वयमागता । राजा दध्यौ-किमद्य सञ्जातम्-किं देवः ४ 18|कुपितः ? किं वा ममानास्था' काऽप्यभूत् । किं वा मत्पुण्यं क्षीणं जातम् ? देवस्योक्तं अद्यासत्यं जातम् ।। ह|कथमधुना महत्त्वं रक्षणीयम् । कथं च पञ्चशतीनामागतानां शीघ्रं गौरवं करणीयम् । तावद्देववाण्यभूद् राजश्चतुष्के -18 हाराजश्चिन्ता न कार्या, अत्र न मृषा देवतावचः । तव पञ्चशतीपुण्यमेकस्मिन् भोजिते भ वेत् । महतां महान्तो वात्सल्यकारिणः स्युः, लघूनां पुण्यवतां कोऽपि नास्ति । यतः नागुणी गुणिनं वेत्ति गुणी गुणिषु मत्सरी । गुणी च गुणरागी च विरलः सरलो जनः ॥२४८॥ 8 ततः सूपकारेणोक्तं नृपा-परमान्नपात्राणि रिक्तानि जातानि । ततो देव आकाशस्थोऽचक्-मा 'वदत । तत्रा8 १ क. महेभ्यानां । २ क. ममाऽप्य-। ३ चतुष्कं भाषायां 'चोक' । ४ क. गुणवताम् । ५ क. मा वद त्वम्, गत्वा विलोकय । 00000000000000000000OOROO00000000000 10000000000OOOOOcocc00000oc For Private & Personal use only 12 Page #111 -------------------------------------------------------------------------- ________________ Oio000000000x अपसर्गहर-हगत्वा विलोकयत । मया भूतानि सन्ति, मनुष्यसहस्राणां भोजने कारितेऽप्यूनानि न भविष्यन्ति । नृपो हृष्ट-हैं| प्रभाविनी. स्तोत्र- सर्वान् भोजयामास । तानि तथैवाकण्ठं भृतानि दृश्यन्ते । ततः सकलं नगरं निमन्त्र्य भोजितम् । नगरलोकस्य ! ॥५०॥ चमत्कारो जातः । कोऽपि पाकं कुर्वाणो न दृश्यते, सर्वेषां दिव्याहारो भोजितः । तत्किं देवः प्रत्यक्षोऽस्ति ? किं वा 8| देववरो' दत्तोऽस्ति ? किं चित्रवल्लिकाऽस्ति ? किं वा सुवर्णपुरुषः प्राप्तोऽस्ति ? । सभायां राजा आह-एष धM-18| ध्यानमहिमाऽवगन्तव्यः । तदा कवीश्वरेणाशीर्वादद्वयमुक्तम् । यतः उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो, विख्यातः कर्णदृच्या न च वचसि कटुश्चित्रपाकानुभोजी। कोषापेक्षी परस्मादुचितबहुपयः सर्वदा पुण्यलोकी, चित्रं राजाधिराज' त्वमिव तव रिपुस्तत्र कम्म प्रतीमः ॥२४९॥४/ भाले भाग्यकला मुखे शशिकला लक्ष्मीकला नेत्रयोः, हस्ते दानकला भुजे जपकला युद्धे प्रतिज्ञाकला । 18| भोगे कोककला गुणे वलकला चित्ते प्रतिज्ञाकला, काव्ये कीर्तिकला तब प्रतिदिनं क्षोणीपते ! राजते ॥२५०॥४ ततः राज्ञा आशीर्वाददातुर्दानं दत्तम् १क देवैर्व-। २ क. राजसभायामवग्- । ३ क-पुस्तके अत्र स्थाने अन्यत् श्लोकद्वयम्-यथा-श्रीमत्कं प्रेयानिरीद श्रीपत्ययशशो मदः । 8| श्रीसुतैककलौ नन्द श्रीदस्याररम्यासपदम् (१) ॥ स्वस्तिकबन्धः श्रीनृपनामगर्भः ॥१॥ श्रीमत्सभाविवेकाम शते कुम्भसत्प्रभ । राजा देभयादम्भगुण ॥५०॥ 18| कुम्भरुचानिभ (?) ॥ अटदल कमलं श्रीगुरुनामगर्भम् ॥२॥ एते द्वे अपि चित्रकाव्ये अशुद्धकल्पे। လေထOo 100000000Oloo0000oocooooooo00000000000 200000000000 Jain Education Internatione Page #112 -------------------------------------------------------------------------- ________________ प्रामाः पञ्च हयाः पश्च सहस्राः पञ्च काञ्चनाः । प्रियङ्करैण तुष्टेन दत्ताः स्वस्तिककारिणे ॥२५१॥ ततः स्वपित्रोः श्रीशत्रुञ्जयमहातीर्थयात्रां कारयामास । यब:'सेत्तुंनो सम्मत्तं सिद्धंतो संघभत्ती संतोसो । सामाइअं सडा वि य सत्त ससा दुल्लहा लोए ॥२५२॥ तीर्थे साधर्मिकवात्सल्य-सङ्घपूजा-दीनोद्धार-सत्राकारादि कृतम् । यतःविवाहे तीर्थयात्रायां चन्द्रे मित्रे सुरालये । वस्त्रदानमिदं श्रेष्ठं सत्पात्रेषु विशेषतः ॥२५३॥ ___ तत्पिता पासदत्तश्रेष्ठी तलहव्यां स्वर्ग गतः । तन्नाम्नी देवकुलिका 'कारिता । श्रीशत्रुञ्जयस्थाने महोत्सव | कुर्वन् स्वगृहे प्राप्तः । तदनु स्वर्णमयीं राजादनी पादुकायुतां कारयित्वा राजा स्वगृहे पूजयामास । ततो वादकता 18|पुण्यावसरं ज्ञात्वा पुत्रस्य राज्यं दित्सुस्तं शिक्षयामास । यथा कोपं स्वामिनि मा कृथाः भियतमे मानं भयं सगरे, खेदं बन्धुषु दुर्जने सरलता शाठ्यं विशुद्धाशये। | धर्मे संशयितां गुरौ परिभव मिथ्याविवादं जने, गर्व ज्ञातिषु दुःस्थित्तेऽवगणनां नीचे रतिं पुत्रक ! ॥२५४॥ १ क सविस्तरं । २ शत्रुजयः सम्यक्त्वं सिद्धान्तः संघभक्तिः संतोषः । सामायिकं श्रद्धाऽपि च सप्त ससा दुर्लभा लोके ॥ ३ क. चन्द्र- 121 18 मित्रे। ४ क. श्रीशत्रुजये। ५ क. स्याने स्थाने। ६ भाषायाम् 'रायण। ७ क. विशुद्धात्मने । onooooo00000000000000000ood OOOOdooOOOOOOOOO Dooo उपस०२६ Jain Educacen Intel Page #113 -------------------------------------------------------------------------- ________________ उपसर्गहर- 'जीभे साचं बोलिजे राग रोस करि दूरि। उत्तमसु संगति करि लाभे जिम मुख भूरि ॥२५५॥ 8मभाविनी. स्तोत्र- 'जिणवर देव आराहिअ नमीय सहगुरु भत्ति । मुधो धम्म ज सेविइं रहीइं निर्मल चिसः ॥२५६॥ गाथाद्वये प्रथमाक्षरेषु जीराउला नाम, कत्तुश्च । इति स्वपुत्रस्य जयङ्करस्य शिक्षा दचा सुमुहूते स्वपदे तं स्थापयामास । राजा धर्मकृत्यानि करोति । अष्टमी- पूर्णमास्योः पौषधं गृह्णाति । सुपात्रेषु दानं ददाति । यता- 18 "अभयं सुपत्तदाणं अणुकंपा उचिअ-कित्तिदाणं च । दुन्नि वि मोक्खो भणिओ तिणि वि भोगाइयं दिति ॥२५७॥ ततः प्रान्तसमये जाते पूर्णायुः प्रतिपाल्याऽऽराधना-ऽनशनादि बहुपुण्यानि विधाय श्रीप्रियङ्करो राजा सौधर्म४|देवलोके समृद्धिकदेवोऽभूत् । क्रमेण महाविदेहक्षेत्रे मोक्ष प्राप्स्यति । ततः केचन पुत्राः भियङ्करवदतिजाताः पितु-18 हाधिका भवन्ति । श्रीस्थानाङ्गेऽप्युक्तम्-"पुत्ता चउन्विहा पन्नत्ता, तं जहा-सुजाए, अइजाए, अणुजाए, कुलं-181 18|गारे, एवं सीसा वि।" | १ अस्य दोधकस्य प्रतिपादाद्याक्षरेण 'जीराउला' इति श्रीपार्श्वनाथापरनाम प्रकश्यते । २ क. बोल्जे । ३ क. उत्तमसिउं । । ६. करो। 18| ५ क. लाभई। ६ अस्य तु तथैव प्रन्थकारस्य 'जिण(न)सूर' इति नाम व्यज्यते। ७ क. आराहीइ। ८ क. नमिइ । ९ क. सूधु । १० क. | चतुर्दश्योः । ११ अभयं सुप.त्रदानम्- अनुकम्पा-उचित-कीर्तिदानं च । द्वे अपि मोक्षो भणितः त्रीणि अपि भोगादिकं ददति ॥ १२ पुत्रा ॥५१॥ श्चतुर्विधाः प्रज्ञप्ताः, तद्यथा-सुजातः, आतिजातः, अनुजातः, कुलाङ्गारः । एवं शिष्या अपि-चतुर्थ स्थानके । 000000000000000000000000000000 00000000000000000000000 For Private & Personal use only Page #114 -------------------------------------------------------------------------- ________________ सहकार सुजातं कूष्माण्डी' बीजपूरमतिजातम् । वटतरुफलं कुजातं भवति कुलाङ्गारमिक्षुफलम् ॥ २५८ ॥ उपसर्गहरं स्तोत्रं ये ध्यायन्ति दिवानिशम् । तेषां प्रियङ्करस्येव सम्पदः स्युः पदे पदे ॥ २५९ ॥ इति श्रीप्रियङ्करमहाराजा श्रीजिनशासनप्रभावको महाश्रावको ऽभूत् - 1 इत्थं प्रियङ्करनृपस्य art निशम्य यत्नो विधेय इह धर्मविधौ सुधीभिः । ध्याने शुभे जिन - गुरुप्रणतौ च दाने येनात्र राजसुख-सन्तति - सम्पदः स्युः || २६० || विशालराजसूरीश - सुधाभूषणसद्गुरोः । शिष्येण जिनसूरेण सुकृताय कथा कृता ॥ २६९ ॥ उपसर्ग हर स्तोत्र - कथां कल्याणकारिणीम् । शृण्वन्ति वाचयन्त्यत्र सुखिनस्ते भवन्ति वै ॥२६२॥ इति श्रीप्रियङ्करनूपकथा श्री उपसर्ग हरस्तोत्रप्रभावे समाप्ता. " १ भाषायाम् - " को कुं.” २क - पुस्तकेऽधिकमिदं श्लोकद्वयम् -- अतिजातोऽधिकस्तातात् सुजातः स्त्रसमः पितुः । अपजातः गुणहीनः स्यात् कुलाङ्गारः कुलान्तकः ॥ नाभी रिसहो पढमो बीओ आइच्च - महजसा दुन्नी । सइओ आइचचजसो चउत्थो होइ कंडरीओ। नाभेः ऋषमः प्रथमो द्वितीय: आदित्य महायशसौ द्वौ । तृतीयः आदित्यय शाश्चतुर्थो मवति कण्डरीकः ॥ ३ क - पुस्तके इतः किमपि नास्ति । ४ क. इति श्री उपसर्ग हर स्तोत्र - लघुवृत्तिरियं समाप्ता ॥ • Page #115 -------------------------------------------------------------------------- ________________ = = = = = = = == = = = = = = = = = = = = ၁၀၀၀၀၀၀၀၀၀၀၀၀၀ ။ #R BYR)# i fr: ။ ၁၀၀၀၀၀၀၀၀၀ III Jain Education Interna Page #116 -------------------------------------------------------------------------- ________________ આ પુરતક મળવાનું ઠેકાણું : શાહ મોહનલાલ ગીરધરલાલ. શારદાવિજય પ્રિન્ટીંગ પ્રેસના માલિક ( કાઠીયાવાડ. ) ભાવનગ૨. અમારા " શારદા વિજય પ્રીન્ટીંગ પ્રેસ ' ની અંદર તમામ જીતતુ છાપવાનું તથા પુરતો બાંધવાનું કામ સુંદર અને યાજબી ભાવથી કરી આપવામાં આવે છે. મોહનલાલ ગીરધરલાલ. શારદાવિજય પ્રેસના માલીક. Hann Educational