SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Jain Educउपस०२ वसहरफालगमत कठ धारर्इ जो सया मणुओं । तस्स गह-रोग-मारी दुट्ठजरा जंति उवसामं ॥२॥ | यान्ति उपशामम्, के ? ग्रह-रोग-मारी - दुष्टज्वरादयः । यः किं० यो विषधरस्फुलिङ्गमन्त्रं कण्ठे धारयेत् सदा मनुजस्तस्य - इत्यक्षरार्थः । अधुना संप्रदायः प्रथमवृत्तवलयमध्ये इंकारं नामसहितमालिख्य, बहिरष्टदलं पद्ममालिख्य ॐ पार्श्वनाथाय ही नमः' इति दछेषु अक्षराणि प्रत्येकं न्यस्येत्, तद्वाद्ये चतुर्दलेषु ॐ ब्रह्मणे नमः, ॐ घरणेन्द्राय नमः, ॐ नागाय नमः, ॐ पद्मावत्यै नमः, लिखित्वा बाह्ये षोडशभिः स्वरैरावेष्ट्य, ततो बहिरष्टाम्बुजं कृत्वा ॐ ही श्री है नमः, नमिऊण, पास, बिसहर, वसह, जिण, फुलिंग, ही नमः, इति मन्त्रराजं न्यस्येत् । पुनरष्टदलमालिख्य ॐ नमो अरिहन्ताणं ही नमः, ॐ नमो सिद्धाणं ह्रीँ नमः, ॐ नमो आयरिआणं हीं नमः, ॐ नमो उवज्झायाणं ही नमः, ॐ नमो लोए सव्वसाहूणं ह्रीँ नमः, ॐ नमो ज्ञानाय ही नमः, ॐ नमो दर्शनाय हीँ X विषधरस्फुलिङ्गमन्त्रं कण्ठे धारयति यः सदा मनुजः । तस्य ग्रह -रोग- मारी - दुष्टज्वरा यान्ति उपशामम् ।। नमः, ॐ For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy