________________
उपसर्ग हर- इदं मन्त्रद्वयमुपोषितेन प्रचुरभोगपूर्वं भूततिथौ साध्यं यावद् अष्टोत्तरशतम्, ततः सिध्यति — इति दोष- लघुवृत्तिः स्तोत्र - 8 निग्रहकरं यन्त्रमष्टमम् ।
॥ २ ॥
तथा व्य नामगर्भितं लिखित्वा, बाह्ये इम्ब्य इत्यक्षरेण सर्वतो वेट्टयेत्, ततो वहिः षोडश स्वरेजेडयेत् इति । तद्वहिरष्टसु दलेषु क्म्न्टर्स क्ललयर्स इस्लर्स तल्लयर्स क्षमा फल्टर्स पिण्डाक्षराणि देयानि । पुनरपि अष्टसु दलेषु ब्रह्माणी - कुमारी - इन्द्राणी - माहेश्वरी - वैष्णवी - वाराही- चामुण्डा - गणपतिनामानि ॐ पूर्व नमोऽन्तानि न्यस्यानि, तदुपरि ककारादि - हकारान्तैर्मातृकावणैवेष्टयेत्, तद्वा पूर्वोक्तयक्ष - प्रक्षिणीमन्त्राभ्यां वेष्टयेत् तद्वाह्ये त्रिधा मायया वेष्टयेत् — इति अष्टमं यन्त्रम् ।
इदं यन्त्र कुङ्कुम–गोरोचनया लिखितम् —'ॐ क्रीं ह्रीं क्लीं न्यू द्रौ ह्रीं ह्रीं ज्वालामालिनी नमः इत्यनेन मन्त्रेण अष्टोत्तरशतपुष्पैः पूजनीयम् । ( तदेतत् ) सर्वविषमविष- शुद्रोपद्रवनिर्णाशनं विधते - इति प्रथमगाथायन्त्राणि समाप्तानि ॥
अधुना द्वितीयगाथा उच्यते
Jain Education Internatial
For Private & Personal Use Only
॥ २ ॥
www.jainelibrary.org