SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ उपसर्गहर स्तोत्र ॥ ८ ॥ Jain Education International उदयो—चपदो-पाया उत्तमत्वमुदारता । उकाराः पञ्च पुंसी स्युः पार्श्वनाथस्य संस्मृतेः ॥ ६ पुण्यं पापक्षयः प्रीतिः पद्मा च प्रभुता तथा । पकाराः पञ्च पुंसां स्यु - रुपसर्गहरस्मृतेः ॥ ७ उपसर्गहस्तोत्र - मष्टोत्तर शतं सदा । यो ध्यायति स्थिरस्वान्तो मौनवान् विलासनः ॥ ८ तस्यमानं राजसुखं कार्यसिद्धिः पदे पदे । भवेच्च सततं लक्ष्मीञ्चलापि हि निला ॥ ९ स्तव कर्तुराशीर्वचनमाह— ( युग्मम् ) उवसग्गहरं थुतं काऊणं जेण संघकल्लाणं । करुणायरेण विहियं स भहवाहू गुरू जयउ || १० प्रत्यक्षा यत्र नो देवा न मन्त्रा न च सिद्धयः । उपसर्गहरस्यास्य प्रभावो दृश्यते कलौ ॥ ११ ॥ प्राप्नोत्यपुत्रः सुतमर्थहीनं श्रीर्दीयते पतिरपीशैतीह । दुःखी सुखी चाथ भवेन्न किं किं त्वदीयचिन्तामणि चिन्तनेन ॥ rasनले नगे मार्गे चौरे वैरे हरेऽम्बरे । प्रेते भूते स्मृतं स्तोत्रं सर्वभय निवारकम् || शाकिन्यादि भयं नास्ति न च राजभयं जने । षण्मासान् ध्यायमानेऽस्मिन् उपसर्ग हरस्तवे || १. पुंसः । २क. पुस्तके अनयोः श्लोकयोः संख्याव्यत्ययः, स चानुचितः । ३ क पार्श्वनाथस्य संस्मृतेः । ४ क. तरशतं । ५ क. स्थिरंस्वान्तो (स्वान्तर - इति ) ६ क. तस्यमानव राजस्य । ७क. पुस्तके इतः लोकी अधिका, ८ क.मर्थहीनः श्री दीयते । ९ ईश इव आचरतिपत्तिः पदातिरपि ईश इव भवति । १० क. सुखार्थ प्रभवेच्च । ११ क. त्वद्रूपचिन्तनेन । For Private & Personal Use Only प्रभाविनी. ॥ ८ ॥ www.jainelibrary.org.
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy