________________
Jain Education Interal
जिनसूरमुनिरचिता उपसर्गहरस्तोत्रप्रभाविनी प्रियंकरनृपकथा |
वंशाश्रीकरो हंसो दत्तोत्तमविभावसुः । सदानन्दं क्रियात् सारं श्रीवामानुसैद्वरः || १ ॐकारमध्यगतड्रीपरिवेष्टिताङ्गं पद्मावती - धरणराज निषेव्यमाणम् ।
पार्श्व जनेश्वरमहं प्रणिपत्य भक्त्या वक्ष्ये प्रभावमुपसर्गह रस्तवस्य || २ उपसर्गहरैस्तोत्रं कृतं श्रीभद्रबाहुना । ज्ञानादित्येन संघाय शान्तये मङ्गलाय च ।। ३ एतत्स्तोत्रमभावो हि वक्तुं केनाsत्र शक्यते । हरिणा गुरुणा वा वाक् प्रह्वयाऽप्येक जिह्वया ॥ ४ उपसर्ग हर स्तोत्रे स्मृते स्युः सुखसंपदः । संयोग - संततिर्नित्यं स्युः समीहितसिद्धयः ॥ ५
१ वामासूनुपक्षे वंशकमलविकासकः, दत्तम् उत्तमं विभारूपं वसु धनं येन । हंस (सूर्य) पक्षे कमलविकासी, दत्त उत्तमो विभाव:- वहिर्येनसूर्यस्यैव वह्निजनकत्वात् । २ क. सद्वरिं । ३ क. नमस्कार श्री गुरुनामसारम् - इत्याधिकम् । ४ क. निषेविताङ्गम् । ५क. हरं । ६ क. संतती ।
For Private & Personal Use Only
www.jainelibrary.org