________________
उपसर्ग हरस्तोत्र
॥ ७ ॥
Jain Education Internatid
पुरुषमानं दण्डं सप्ताभिमन्त्रितं कृत्वा सर्वसन्धिषु डंकिनं त्रिस्ताडयेत् - उत्थापयति । art ॐ को पोनृ ठः ठः इत्यनेन मन्त्रेण जलधारा देया, डंकमुत्थापयति । ऐं श्री लक्षमेकं जपेत्, पुरं क्षोभयति, परं रक्तपुष्पैः ।
ॐ ह्रीं श्रीं क्लीं कलिकुण्डस्वामिने नमः, एष सर्वार्थसाधको नित्यजापाद् भवति । तथा ॐ नमो भगवते श्रीपार्श्वनाथाय क्षेमंकराय ही नमः । (एष) क्षेमंकरो मन्त्रः । उपसर्गहरस्तोत्रं विद्युतं संक्षेपतो गुरुमुखेन । विज्ञाय किमपि तत्त्वं विद्यावादाभिधग्रन्धात् ॥ १ ॥ ॥ इत्युपसर्गहरस्तोत्रलघुवृत्तिः पूर्णचन्द्राचार्यकृतिरियं समाप्ता ॥
For Private & Personal Use Only
लघुचिः
॥ ७ ॥
www.jainelibrary.org