SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ उपसर्ग हरस्तोत्र 11 8 11 Jain Education Internatio अधुना द्वितीयं चिन्तामणिचक्रनामाङ्कमुच्यते गुरूपदेशतो न स्वेच्छया ॐ घम्लव्य रू प्रथमं धरणेन्द्रधृतातपत्रं श्रीपार्श्वनाथविम्बं स्थाप्यम् अधोहीकारं दत्त्वा बाधे चतुर्दले पार्श्वनाथनाम्नः एकैकमक्षरं दापयेत्, तद्बहिरष्टकोणं चक्रमालिख्य दिकोणदलेषु ॐ कम्य ब्रह्मणे नमः, धरणेन्द्राय नमः, ॐ नट नागाय नमः, ॐ पल्ट पद्मावत्यै नमः; लिखेत्, बाह्ये ह्रीं ॐ हः हः हः देवदत्ता सय सय ॐ वी (?) हं सः यः यः यः क्षिप ॐ स्वाहा ही क्षी न सः, इति मन्त्रेण आवेष्टयेत् । ततः षोडश स्वरान् संस्थाप्य ततः पुनरपि अष्टदलं कृत्वा दलेषु ॐ नमो अरिहन्ताणं ही नमः इत्यादि ॐ चारित्राय ही नमोऽन्तानि पूर्वरीत्या स्थाप्यानि । ततः ' उवसग्गहरं पार्स' सकलगाथया वेष्टयेत् । तत अनन्त-कुलिक - वासुकि - शङ्खपाल - तक्षक - कर्कोटक -पद्म- महापद्मान्तानि ॐकारपूर्वाणि नमोऽन्तानि अष्टदलान्जे न्यस्य, ततो 'विसहरफुलिंग' इत्यादिगाथाद्वयेनाऽऽवेष्ट्य, तद्बहिः षोडशदलाब्जे पोडश विद्यादेव्याख्या न्यस्य, पुनरपि बाह्ये चतुर्विंशदलेषु जिनाम्बाख्या न्यस्य, पूर्ववत् पुनरष्टदलेऽष्टौ दिक्पालाख्याः, ततः 'चिट्ठउ दूरे मंतो इति गाथाया वेष्टः कार्यः । ततोऽष्टदलान्जे आदित्य - जया - सोम - अजिता - मङ्गल - अपराजिता -बुध- जम्भा - बृहस्पति-मोहा-शुक्र-गौरी- शनि - गान्धारी - राहू-केतु - विजया इत्याख्या नमोन्ता दलेषु न्यस्याः । ततः ॐ वम्मा For Private & Personal Use Only 00000 लघुवृत्तिः 118 11 9 www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy