________________
हनारि तिमि छे एकठी मिली बे गोरी श्रीजी सामली । पुरुषह विणु नवि आ काजि रानिदीस मानीजे राज ||
तेनैवोत्तरं दत्तम्-दोति, लेखिनी, मषी । सभास्थेन विदुषोक्तम्योगी किं ध्यायति ध्याने, गुरवे क्रियते किमु । प्रतिपन्नं सतां कीग आदौ छात्राः पठन्ति किम् ? ॥२२॥
स आह-ॐ नमः सिद्धम् । मन्त्रिपुत्रेण विद्वान् पृष्टः-मदुक्तं कथय । यथा8/एफपुरुष कोडिह परवयों हीडे पालोन" कहिं चढ्यो नारी नाम पुरिसो जे लहें रूडो विरूओ लोकतसु कहें५/8 ____ चन्द्रमाः। ततस्तबुद्धिरञ्जितेन राज्ञा मन्त्रिपुत्रो मन्त्रिपदे स्थापितः । यतःबुद्धथा जानन्ति शास्त्रं विमलगुणतती राजमानं च नित्यं बुद्धया सर्वार्थसिद्धिर्भवति रिपुबलं जीयते तत्क्षणेन । बुद्धया गृह्णाति दुगै लघुरपि नृपती रक्ष्यमाणं सुयोधैबुद्धया चाणाक्य-रोहा-ऽभयकुमरवराः प्रापिता द्राग महत्त्वम् ॥
तस्मिन्नवसरे श्री धर्मनिधिसूरयस्तत्र प्राप्ताः, तेषां वन्दनायै श्रीप्रियङ्करो राजा सपरिवार आगतः। श्रीगुरुभिरुपदेशो दत्तः । यथा8 १ क. तृणि । २ क, वे। ३ क. मिलइ । ४ क. आवि । ५ क. मानीज । ६ क. राजि । ७ क. मातृकादो पठन्ति कम्। ८ क परवरिओ। 18. ९ क, हीडि । १० क-नास्ति । ११ क. कहाँइ । १२ क. चडीओ। १३ क. ते सोहग लइ । १४ क. रूईं विरूउं । १५ क. कहई। १६ क. चन्द्रः ।
18| १७ क. नैतत् । १८ क. धर्मसूरयः । १९ करो गतः । _dan E-उपस० २३18
DOOOOOORoooooooooooooooooooooooooooook
20000000000000000000000000000000000
For Private & Personal Use Only
www.jainelibrary.org