SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ॥२५॥ उपसर्गहर-हास्थिता राजपुत्रम्, मन्त्रिपुत्रं वा बद्धवा अत्रानयन्ति', स्ववैरं वालयामि । कुमारः माह-अकर्तव्यं सर्वथा ना प्रभाविनी. स्तोत्र- 8|करिष्यामि, यद् भवति तद्भवतु । यतः अकर्त्तव्यं न कर्त्तव्यं प्राणैः कण्ठगतैरपि । सुकर्तव्यं तु कर्तव्यं प्राणैः कण्ठगतैरपि ॥११०॥ राजविरुद्धकरणे जीवितव्यनाशः स्यात् । उक्तं चदेश-ग्राम-नृपादीनां विरुद्धानि सृजन्ति ये । इहैव बन्धनं क्लेशं मरणं प्राप्नुवन्ति ते ॥१११।। राजा रुष्टः सेवकान् समादिशत-एनं खो(पो)डके क्षिपत । ततस्तैः (खो)षोडके क्षिप्तः, तत्परितो| 8|रक्षकाः स्थिताः । कुमारश्चिन्तयति-श्रीगुरुभिरुक्तमभूत्-विषमसङ्कटे पतिते विशेषत उपसर्गहरस्तवनं गुणनीयम् । ततस्तेनैकचित्तेन 'उपसग्गहरं पासं' इति स्तवनं १२ सहस्रवारं गुणितम् । तदवसरे वैरिनृपस्य मनो वलितम् ।18 एष वराको मुच्यते । अनेन स्थापितेनापि किं स्यात् । तदा तत्सभायां ज्ञानवान् सिद्धः कोऽपि समागतः ।। 18|आशीर्वचनं दत्त्वोपविष्टः । राज्ञा पृष्टम्-स्वागतम् । स पाह सौम्यदृष्टिनरेन्द्राणां प्रजानां हितवाञ्छकः । आत्मनश्चित्तवात्सल्यात् सुखितोऽस्मि निरन्तरम् ॥११२।। राज्ञा पुनः "पृष्टः-कि- वेत्सि? । तेनोक्तम् 181 ॥२५॥ पुति । २ खोडके काष्ठमयी कारा मरुदेशप्रसिद्धा । ३ क. विद्यासिद्धः। ४क, सौम्यदृष्ट्या। ५क, हितवाक्यतः । ६ क. आप्ताना। ४ा ७क. -ष्टम् । ८ क, किं कि। MOOOOOOOOOOO000000 0000000ocoooooop00000000omooo0000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy