SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करस्य यज्जातं तत् शृणुत। तत्र 'प्रातः पियङ्करः सोमालराज्ञा पल्लोपतिनाऽऽकारितः, पृष्टश्व-कस्त्वम् ? |8| 8स आह--अशोकनगरवासी निर्द्धनो वणिग्-आसन्नग्रामेषु पोलकं कृखा निर्वाहं करोमि । मत्पिता तु वृद्धः,81 माताऽपि वृद्धा । अहं न जाने केनापि कारणेन बज्जनैर्बद्धवा अत्रानीतः । नृपः प्राह---अशोकनगरस्थानी 8|अशोकचन्द्रो राजाऽस्मद्वैरी वर्त्तते । तेन तन्नगरवासिनः सर्वेऽपि वैरिण एव । अपरम्, मज्जनैमन्त्रिपुत्रस्य ग्राम|8| 18|गतस्य मार्गो बद्धः, परं स मन्त्रिपुत्रो हस्ते न चटितः, तत्स्थाने त्वं बद्धः । प्रियङ्करः पाह-स्वामिन् ! मम 8 8|वराकस्य बन्धनेन किम् ? मां कोऽपि नगरे 'नोपलक्षयति । रोगोऽन्यस्य, सेकप्रदानमन्यस्य । चक्षुपी "दुःख(य)तः,81 18|कर्णी बध्येते । रावणेन अपराधः कृतः, कपिभिः समुद्रो बद्धः । राज्ञा सह वैरम्, अहं निरपराधो वणिग् बद्धः 18 18|उक्तं च- 'अन्नेहिं कयवराहे अन्नस्स पडइ मत्थएऽणत्यो । रावणकए वराहे "कविहिं बद्धो समुद्दो अ ॥१०९।।8। 'तद्वचनचातुर्येण पल्लीपतिविस्मितः कथयति-हे कुमार ! त्वां मुश्चामि, यदि त्वं मत्कथितं करोषि कुमारेण प्रोक्तम् -तत्किम् ? राजा पाह-मत्सेवकान् खद्गृहे रहोवृत्त्या स्थापय दिनसप्तकम्, यथा ते तत्र १ क. प्राप्तः । २ क. स्वामी। ३ क. तत्र । ४ क. -ष्य । ५ क द्विष्यतः । ६ अन्यैः कुतापराधे अन्यस्य पतति मस्तकेऽनर्थः । रावण- 8 | कृतेऽपराधे कपिभिर्बद्धः समुद्रश्च । ७ क. गिरीहि । ८ क-पुस्तके अतोऽधिकमिदम्-पल्लीश आह-दुष्टाशयाददुरेऽपि दण्डः पतति दारुणः । मत्कुणानामधिष्ठानातू ख(ष)ट्वा दण्डेन ताड्यते ॥ ततः कुमारः प्राह-तथापि शिष्टाऽशिष्टं विलोकनयिम् । तद्वचनेन । poo0OOOB000000000000000NORO00000000 000000000000000000002 0900000000000000 उपस० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy