________________
तृतीयायां कुमारं दृष्ट्वा नृत्यं कुर्वन्तो मयूरा नृभाषया आहुःसफलं जीवितं जातं 'राजेन्द्र ! तव दर्शनात् । धन्यं तन्नगरं नूनं यत्र राजा प्रियङ्करः ॥२४३॥ ।
चतुर्थी कस्तूरिकामृगा अग्रे प्रोच्छलन्ति, राजहंसविवेकेन मां प्रणेमुः । पञ्चम्यां स्फाटिकरत्नमय्यः क्रीडावापिकाः, स्नानमण्डपादीनि । षष्ठयां इन्द्रसामानिकगृहाणि । सप्तम्यां देवाङ्गनान्दानि अधित्यकायां धोतयन्ते ।।8 ततो धरणेन्द्रसभा नानाचर्यमयी देवकोटियुता दृष्टा । तत्र दिव्यं नृत्यं दृष्टम् । तत्र धरणेन्द्रेण स्वपुत्रवन्नव दिनानि पुण्यफलदर्शनाय स्थापिता देवा देव्यः प्रतिपत्तिं चक्रुः । अत्र देवेन सह मयैव दश दिनानि कृतानि । ततस्तैर्दि-18| व्याहारो भोजितः, तस्य स्वरूपं वक्तुं न पार्यते । तत्रत्यामृद्धिं दृष्ट्वा मम पुण्ये विशेषरुचिर्जाता । तदा मयोक्तम्-18 हे धरणेन्द्र ! मां नगरे प्रेषय यथा पुण्यं करोमि । ततः श्री धरणेन्द्रेण स्वहस्तसत्का दिव्या रत्नमयी मुद्रिका स-8
प्रभावा गमनस्थायिनी बहुजनभोजनदायिनी समर्पिता । एतस्याः प्रभावं शृणु-यदि विशेषपुण्यकार्य स्यात् तदा ४/ 18|पातरेषा नमस्कारो-पसर्गहरस्तवाद्य-गायात्रयं वारत्रयं स्मृत्वाऽगणाकाशे प्रोच्छालनीया' । तत्र तावत्स्यास्यति, यावत्पश्चजन'सार्द्धपञ्चशतीनां भोजनं भविष्यति । राजा हृष्टः, तां मुद्रिकां लात्वा सबहुमानम् । ततस्तेनाद्य स्वदेव
१ क. जातमद्य राजेन्द्र ! २ क. नगरस्थायिनी । ३ क. यदा। ४ क. अङ्गणे आकाशे । ५ क. उल्लालनीया । ६ क. पञ्चजनकार्ये राद्धं भोजन
POOR000000000
०OORoooooooooooot
उपस० २५॥ Jain Education Internatio
For Private & Personal Use Only
Iniwww.jainelibrary.org