________________
उपसर्गर- अस्या' जिलाया गुणेन । उक्तं च
18/ प्रभाविनी. स्तोम- "यस्य जिहा वशे नास्ति तस्य वैरं जगत्रये । जिवायाममृतं यस्य तस्यात्मीयं जगत्रयम्" ॥१६७॥ 8!
"जिहाग्रे वसति विद्या निहारे मित्र-बान्धवाः । जिह्वाग्रे बन्धनं मोक्षः-जिहाग्रे परमं पदम्" ॥१६॥ ||
कुपार आह-अनया वार्तया ज्ञायते-त्वं द्विजो न स्यात्', कोऽप्यपरो देवो वा दानवो वा वर्तसे । तसो | 18|द्विजरूपं मुक्त्वा देवो जातः । गजोऽपि न दृश्यते । 'कुपारेणोक्तम्-मन्त्रिपुत्र्या तव किं विनावितम् । देवः,
पाह-एषा सखीयुता मद्भवने समागता । मत्यतिमां दृष्ट्वा हसिता । अहं सत्यवादी यशो लोकानामाशापूरकः
लोको मां पूजयति । एषा वक्ति-अयं देवो न स्यात्, पाषाणो मण्डितोऽस्ति-इत्यपकृत्य निर्गता । ततो मया | महानिगृहीता । कुमार ऊचेIBE-मंडण भसि हस्थि दहण रायममम्मि । ता किं गयरस जुत्तं सुमहेण सो कलि काउं" ॥१६९।।
नवी झाले हेक सख(प) कूतर गलीए लवें । बडपण तणे विवेक कदि न खी(पी)जे किसनीया!" ॥१७॥
१ क. द्विजः प्राह । २ क. नास्ति । ३ क. अत्राधिकम् - राजवाटिकायां मम देवकुलमस्ति, तत्र हं यज्ञोऽस्मि । ४ क. कुमर आह । 18- क. अनया। ६ क नास्ति । ७ क. यक्षोऽस्मि । ८ क. नकं बक्रकिय । ९ यदि मण्डलेन भषितं हस्तिनं दृष्ट्वा राजमार्गे । तस्मात् कि 18 18| मजस्य युक्तं मानेन : समं कलिं कर्तुम् ।
000000000000000000000
00000000000000000000000000000000000
0000000000
॥३
॥
Jain Education Internat
For Private & Personal Use Only
www.jainelibrary.org