________________
Jain Education International
यद्यपि 'सिंहस्य पुरतो विरसं रसतीह मत्तगोमायुः । तदपि न कुप्यति सिंहो ' विसदृशपुरुषेषु कः कोपः ? ॥१७१॥ तेन तव कोपोऽत्र न विलोक्यते - उत्तमत्वात् । यतः -
यदि काको गजेन्द्रस्य विष्ठां करोति मूर्द्धनि । कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ १७२॥ इत्यादिमधुरवचनैः कुमारेणोपशान्तकोषः सत्कृतः । ततः स आह - तवोपसर्ग ह रस्तवगुणितेन तच्छरीरे स्थातुं न शक्नोमि । तेन मया तव सत्पुरुषत्वं परीक्षितम् । यतः -
क्षामत्व-लक्ष्मलक्ष्येण गोस्तनी-रजनीशयोः । सारं 'विभातयोर्हला कृताः सन्तो जयन्तु ते ||१७३ ||
चनात्
इत्याशिषं दत्वा वक्ति सन्तुष्टोऽस्मि, वरं वृणु । ततस्तेन वरो मार्गितः - मन्त्रिपुत्रीमेव मुञ्च, सज्जीकुरु । 'तद्वतेन मुक्ता, सज्जीकृता । यक्ष आह- परं मन्निन्दया एषा बालिका बहुपुत्र-पुत्रिका भूयादित्युक्त्वा, कुमारस्य सर्वपक्षिणां भाषाज्ञातृत्ववरं दत्वा यक्षः स्वस्थानं गतः । ततो मन्त्रिणा यशोमत्या सह प्रियङ्करस्य पाणिग्रहणं कारितम्, धन-धान्य- रत्नादिदानं हस्तमोचने कृतम्, सर्वेषां प्रमोदः सम्पन्नः । स सप्रियः स्वसदने
1
१ क. मृगपतिपुरतः । २ क. असदृश । ३ क वर्तते । ४ क. कुर्वीत । ५ क. साहसं । ३ क. विरचिणा । ७ क. सज्जां । ८ क. ततो । ९ क. सज्जीभूता । १० क. अधिकमेतत् - मन्त्रिणा चिन्तितम् - प्रियङ्करेण महान् उपकारः कृतः तेन अस्य एव एषा कन्या दीयते ११ क. गुणकीर्तनं । १२ क. हिरण्य- ।
For Private & Personal Use Only
www.jainelibrary.org.