SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Jain Education International सहकार सुजातं कूष्माण्डी' बीजपूरमतिजातम् । वटतरुफलं कुजातं भवति कुलाङ्गारमिक्षुफलम् ॥ २५८ ॥ उपसर्गहरं स्तोत्रं ये ध्यायन्ति दिवानिशम् । तेषां प्रियङ्करस्येव सम्पदः स्युः पदे पदे ॥ २५९ ॥ इति श्रीप्रियङ्करमहाराजा श्रीजिनशासनप्रभावको महाश्रावको ऽभूत् - 1 इत्थं प्रियङ्करनृपस्य art निशम्य यत्नो विधेय इह धर्मविधौ सुधीभिः । ध्याने शुभे जिन - गुरुप्रणतौ च दाने येनात्र राजसुख-सन्तति - सम्पदः स्युः || २६० || विशालराजसूरीश - सुधाभूषणसद्गुरोः । शिष्येण जिनसूरेण सुकृताय कथा कृता ॥ २६९ ॥ उपसर्ग हर स्तोत्र - कथां कल्याणकारिणीम् । शृण्वन्ति वाचयन्त्यत्र सुखिनस्ते भवन्ति वै ॥२६२॥ इति श्रीप्रियङ्करनूपकथा श्री उपसर्ग हरस्तोत्रप्रभावे समाप्ता. " १ भाषायाम् - " को कुं.” २क - पुस्तकेऽधिकमिदं श्लोकद्वयम् -- अतिजातोऽधिकस्तातात् सुजातः स्त्रसमः पितुः । अपजातः गुणहीनः स्यात् कुलाङ्गारः कुलान्तकः ॥ नाभी रिसहो पढमो बीओ आइच्च - महजसा दुन्नी । सइओ आइचचजसो चउत्थो होइ कंडरीओ। नाभेः ऋषमः प्रथमो द्वितीय: आदित्य महायशसौ द्वौ । तृतीयः आदित्यय शाश्चतुर्थो मवति कण्डरीकः ॥ ३ क - पुस्तके इतः किमपि नास्ति । ४ क. इति श्री उपसर्ग हर स्तोत्र - लघुवृत्तिरियं समाप्ता ॥ • For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy