________________
50000000000000
-
.. तदनु सा प्रत्यहं 'नमस्कारो-पसर्गहरस्तवगुणन-देववन्दन-कायोत्सर्गकरण-प्रतिक्रमणादि पुण्यं करोति । श्रेष्ठी तु विशेषतोऽष्टमकारपूजां करोति । यथा
वरगंध१ धूव २ अक्खएहिं३ कुसुमेहिं४ पवरदीवहिं५ । नेवज६ फल७जलेहिं य ८ जिणपूआ अहहा 'भणिआ'।।७३॥ | तत्समये श्रेष्ठिनः प्राचीनपुण्योदयो जातः । 'मियश्रीनव्यगृहलिम्पनार्य नगरादहित्तिकाग्रहणार्थं गता । यावत् सा मृत्तिकां खनति तावता श्रेष्ठिपुण्यप्रकाशकम्-दारिद्रयनाशकं निधानं प्रकटीभूतम्, तयैव तया मृत्ति-18 कया प्रच्छाय, स्वसदने समागत्य भर्तृनिवेदितम् । श्रेष्ठिना तत्रागत्य, तद्विलोक्य राज्ञो विज्ञप्तम् । राज्ञा स्वसेवकाः श्रेष्ठिना सह प्रेषिताः। नत्र तैः खनयिखा निधानं राजसभायामानीतम् । राज्ञोऽग्रे मुक्तम् । यथायुक्तं कुरुत ।।8। नृपेण मन्त्रि-पुरोहितादयः पृष्टाः-किमत्र युक्तं कार्यम् ? । तैः प्रत्युक्तम्-निधानं राजकीयमेव, किश्चित्स्वल्प-18 तरमस्याऽर्पणीयम यावद राजा तत्र धनग्रहणार्थ स्वकरकमलं क्षिपति तावता मनुष्यवाणी जाता-राजानं छलयामि, | राजपुत्रं च छलयामि, कुबुद्धिदायक मन्त्रिणं गृणामि, पुरोहितं वा गृह्णागि । ततः सर्वे भीताः, दूरं स्थिताः । एत-8|
१क. नवकारएकअक्खर पावं फेडेइ सत्त अयराणं । पण्णासं च पएणं सागरपणसयं समग्गेणं-नमस्कार-एक-अक्षरः पापं स्फेटयति सप्तसाग- 181 राणाम् । पञ्चाशच्च पदेन सागरपञ्चशतं समग्रेण । २ क पुण्यानि । ३ क चुनखक्खएहिं । ४ क दीवेहि पवरकुसुमेह । ५ वागन्ध-धूप--अक्षतैः ४ (चोक्षा-ऽक्षतैः कुसुमैः प्रवादोपैः (दोपैः प्रवरकुसुमैः । नैवेद्य-कल-जलैश्च जिनपूजाऽटवा भागता-गाथा एषा-विजयचन्द्रकेव लवरिते । ६ क. एकदा । ७ क तत् । ८ क. नास्ति । ९ क ततो।
-WORO00000000000000
0000000000occor
Jain Education Integral
For Private & Personal Use Only
www.jainelibrary.org