SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ उपसर्गहर-हान कथयन्ति । यतः 18 प्रभाविनी. स्तोत्र-8 - "आरतः परतो वार्ता न कुर्वन्ति कुलस्त्रीयः । मध्यमाः कलहं गेहे कारयन्ति परस्परम् " ॥ ६८॥ तथापि 'पत्या बलेन पृष्टा सती सर्व पितृगृहस्य वृत्तान्तं कथितवती । यतः"पतिः पूज्यः पतिर्देवः, पतिः स्वामी पतिगुरुः । सुखे दुःखे कुलस्त्रीणां शरणं पतिरेव हि" ॥६९॥ भर्ना ज्ञातम्-दारिद्रयमेवापमानहेतुः । यतः"इश्वरेण स्मरो दग्धो, लङ्का दग्धा हनूमता । न केनापि हि दारिद्रयं दग्धं सत्त्ववताऽप्यहो!" ॥७०॥8| ततः प्रियेण रुदन्ती सुन्दरी निवारिता । प्रिये ! दुःखं मनागपि न 'करणीयम्, स्वकर्मैव विचारणीयम्, 18/पुण्यमेव समाचरणीयम्, देववचो हृदि धरणीयम् । यतः "कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवश्यमेव हि भोक्तव्यं कृतं कर्म शुभाशुभम्" ॥७१।। प्रिये ! तदुपरि कोपस्त्वया न कार्यः, परगृहत्वात् । यस्माद् दशवैकालिकेऽप्युक्तम् - " "बहुं परघरे अस्थि विविहं खाइमं साइमं । न तत्थ पडिसंकुप्पे इच्छा दिज्ज परो नवा" |७२।। १ क, पतिबलेन । २ क सर्ववृत्तान्तम् । ३ क. भद्रे ! । ४ क. पतिना। ५ क. 'दीयते आत्मनो दोषो न दोषो दीयते परे । न दोषः स्वामिभित्राणां कर्मदोषो ही दीयते' इत्यधिकम् । ६ क. उक्तं साधूनाम् । ७ 'बहु परगृहे अस्ति विविधं खादिम स्वादिमम् । न तत्र प्रतिसंकुप्येत्-इच्छा 18 दद्यात् परो नवा ॥ दशवकालिके पिण्डैषणानामकपञ्चमाध्ययनगतद्वितीयोद्देशके । ८ दशवैकालिके तु-पंडिओ कुष्प (पं.ण्डिमः कुप्येत ) 00000000000000000000ORD000000000 00000000000000000000000000000000000000 ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy