SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ शाटिका, सार्द्धमानायितवराटिकाऽपि 'निजगृहे प्रेषिता । मार्गे सा गच्छन्ती मनसि आर्तध्यानं कुर्वाणा जीव/8] 18|पति कथयति । यतः " रे मन ! अप्पा खंचकरि चिंता 'जाल म पाड । फल 'तेतुं "ज पामीइं जेतुं लिख्यु 'निलाड " ॥६५॥ भ्रात्राऽपि कियदन्तरं कृतमस्ति ? । पुनर्मनो वालयति । यतः"मन तेतलं म मागि जेतुं "देख "परतणें । लिहीआं लेखष)इ लागि अणलिख्यु लाभे नहीं" ॥६६॥ अतः कारणाद् मया भावेन तो धर्म एव सहोदरः, स्नेह कारणं मम शरणं भवतु । यतः"विघटन्ते सुताः प्रायो विघटन्ते च बान्धवाः । सर्व विघटते ४विश्वं ' धर्मात्मानस्तु निश्चलाः" ॥६७॥8| प्रियश्रीः सुमुखी 'श्याममुखी गृहे समागता । अश्रुबिन्दुभिः स्वहृदयस्थलं सिञ्चयन्ती, किमु कोपाग्निना है| ताम्यन्ती, भूमिकामेव विलोकयन्ती भर्ना दृष्टा, पृष्टा च-८ प्रिये ! "कस्मादध वं विषादवती दृश्यसे ? तब | केनापमानो दत्तः, केन पराभवः कृतः । साऽपि न वक्ति, यस्मात् कुलस्त्रियः पितगृह-श्वसुरगृहापमानं कथमपि| १ क ' निज' इत्येव । २ क. गच्छन्ति। ३ क. अरे !1 ४ क. अप्प नु । ५ क. जालि म पाडि । ६ क. तेतुंअ। ७ क. जि । ८ क. लघु । ९ क निलाडि। १० क, देषई। 11 क. परतने । १२ क. लहीइ लेखि। १३ क. अणलहीइ उ लाभई । १४ ल. विश्वे। १५ क.. 18| धर्मा-ऽऽत्मानौ तु निश्चलौ। १६ क, नास्ति । १७ क. मुखा। १८ क. 'पाह' अधिकम् । १९ क. कथं त्वम् । २० क. प्रायः । उपस. १ OOOOOOOOO 50000000000000000000OOOOOOOOHOO000000 Jain Education Internal For Private & Personal Use Only I www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy