________________
उपसर्गहर-पुण्य-पापयोरन्तरं किपदस्ति-एषा रन्धनायेव कुर्वागाऽस्ति, अपरा राजीवद् आदेशं ददानाः सन्ति । 'ये जीवा प्रभाविन. स्तोत्र-दान-देवपूजा-तपः-संयमादिधर्मकृत्यानि न कुवेन्ति ते जीवा अवयं प्रेष्यत्वं प्राप्नुवन्ति । 'भगिनीकृतहास्यं दृष्ट्रा पास
दत्तपत्नी मनसि दूना, पराभवपदं प्राप्ता चिन्तयति- कुलम्, गुणांश्च लोका न विलोकयन्ति, किन्तु धनमेव । यतः-8| ॥१६॥
"जाई विज्जा रूवं तिन्नि वि निवडंतु 'कन्दराविवरे । अत्थो चित्र परिवडेउ जेण गुणा पायडा हुंति" ॥६३॥ अहमभाग्या, "पुण्यरहिता, विवाहे भगिनीभिः 'पराभूता, ततः प्राग्भवकृतखण्डतपसः फलम् । यता"अद्धा खं(पं)डा तप कीआ(या) छतें न दोधा(धुं। दांन । ते किम पामे जीवडा परभवि धन बहुमांन" ॥४॥
ततो विवाहे "जातेऽपर भगिन्यो भ्रातृदत्तदुकूल-महभिरणाः सगौरवं कृतव(स्वासुरवासवस्त्राप-81 नसंतोषितसार्थाऽऽगतदासाः, स्वगृहे पहिताः। प्रेयश्री निर्द्धना भगिनी 'वान्धवार्पितरङ्गहीनमानहीनस्थल-18
१ क. " यतः-न करंति जे तव-संजमं च ते तुल्लपाणि-पायाणं । पुरिसा समपुरिसाणं अवस्स पेसत्तणमुवेइ ।” अस्यार्थस्तु उपरिनिर्दिष्टे 18| संस्कृतगद्य एव आगतः । २ क. भगन्या। ३ क. पराभवं प्राता । ४ क. कुल-गुणांश्च । ५ जातिः विद्या रूपं त्रीण्यपि निपतन्तु कन्दरा
विवरे । अर्थ एव परिवर्धतां येन गुणाः प्रकटा भवन्ति ॥ ६ क. कन्दरे कुहरे। ७ क. अकर्मिका, पुण्यप्रवररहिता । ८ क. परिहसिताः। ९ क. जायमाने । १० क. सकर्मिका भागन्यः । ११ क. पितृभ्याम् । १२ क.-भरणेन। . ३ क. नास्त्येतत् । १४ क. 'अकर्मिका' अधिकम् । १५ मूल.
॥१६॥ पुस्तके तु बान्धवार्पितरहीनमानहीनस्थला, एकशाटका सार्धमानार्पितस्थूलशाटकाऽपि' । क-पुस्तके तु बान्धवप्रदत्तं रङ्गहीनं मानहीनं स्थलबाटिका सार्धमानार्पितं वराटिकाऽपि ।
Sixxosooxxxxxxxx cod
DOOoMOOO00000000000000000000000od
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org