SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ कङ्कणाः, सर्वकार्यचातुर्यप्रविणाः, लहलहायमानत्रिसर-चतुःसरहार-स्वर्णसर्वागाभरणसुन्दराः सन्ति । पास-४ि मादत्तस्य पत्नी पुनः सामान्यस्त्रा, जीर्णकचुका, जीर्णकौसुम्भोत्तरीया, त्रपुमयकर्णकुण्डला, ताम्बूलरहितमुखकमला, 8| मलीमससमस्तकुन्तला, कङ्कण-मुद्रिका- कांकणी-मुक्तहस्तयुगला, 'दारिद्यकर्मकरणकर्कशकरा, "निधना, वराका 8 गृहकोणके स्थिता लज्जायमाना, 'अप्राप्तस्वजनमाना हृदये चिन्तयामास-जगतः मध्ये कः कस्याऽपि[8] वल्लभो नास्ति । यतः "वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसाः, निर्गन्धं कुसुमं त्यजन्ति मधुपा दग्धं बनान्तं मृगाः। निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं सेवकाः, सर्वः स्वार्थवशाज्जनोऽभिरमते नो कस्य को वल्लभः॥६१॥४ तस्याः गौरवं कोऽपि न करोति । यतः"गौरव कीजे अलवडी नवि को कीयां न राम । गरथविहूणा माणसा गाधहबूचा नाम (?)" ॥६२||8| पत्नीभिः, भगिनीभि(च) सा हसिता । विवाहमिलितलोका अपि कथयन्ति-भगिनीत्वे समानेऽपि 8 १ क. प्रवणा । २ क. स्वर्णनिगोदराः। ३ क. देव ङ्गनासोदराः । ४ क. झंझरक ( भाषायाम-झांझर) ५ क. पाद-। ६ क. दरिद्र- । ७ क. स्वजनाऽकृतादरा। ८ क. नोपमान।। ९ क. जगन्मध्ये । १० क. कोऽपि । ११ क. पुष्पं पर्युषितं । १२ क. अनयोः पादान्तयोयत्ययः । 18| १३ क. गुरव । १४ क.-सह । १५ क. विवहारिपत्नीभिः । १६ क. भग्नित्वे । 200000MASOOODOOo00000000000os JainEducation Intemlolal For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy