SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ garaagaa उपसर्गहर- "प्रथमे हानिदः शब्दो द्वितीये सिद्धिदायकः । तृतीये च न गन्तव्यं चतुर्थे स्रोममागमः" ॥५८॥ प्रभाविनी. स्तोत्र- 18 "२पञ्चमे च भयं विन्यात् षष्ठे तु क्लेशमेव च । सप्तमे सफलं कार्यमष्टमे लाभमा दिशेत्" ॥५९॥ ! ॥१५॥ श्रेष्ठो सुशकुनैः स्वगृहे प्राप्तः सुखेन धर्मकर्माणि करोति । प्रियंकरः पुत्रो 'पितुर्मनोरयैः सह वर्धते ।।8। अस्मिन्नवसरे प्रियश्रीनाम्न्याः 'पितृगृहे निजभ्रातृविवाहमहोत्सवो जायमानोऽस्ति, तदाऽऽकरणाय भ्राता समा-18] 18|गतः । सा सहर्ष स्वमातृधाम्नि भ्रात्रा सह गता। यतः "वल्लभौ मातृ-पितरौ वल्लभौ पति-पुत्रकौ । सहोदरश्च पञ्चैते स्त्रीणां हर्षस्य कारणम्" ॥६०॥ ____ तावता अन्या अपि भगिन्यः स्वगृहात समागताः। (ताश्च) "सवाहनाः, सपरिकराः, सानुचराः, दास-दासी-18 18/जनपरिवृताः, स्वपुत्रयुताः, परिहित-दुकूलाः, मुखसुरगताम्बूलाः, 'सुवर्णघटित-हीरकजटित-राख(ष)डी-तिलकाः, |कस्तूरी पत्रवल्लिराजितकपोलफलकाः", "जबाधिमहमहायमानमस्तकाऽलकाः, देशविख्यातमहेभ्यपतिकाः, गज-8 18|गतिकाः, शोभायमानकर्णस्वर्णकुण्डलाः, मुक्ताफल-दीनारमालादिविभूषितकण्ठकन्दलाः, सुवर्णरत्नमुद्रिका१ क. प्रथमं हा.नदं शब्दं द्वितीय सिद्धिदायकम् । २ क. पञ्चमेन । ३ क. मेव हि । ४ क. पुत्रसहितः। ५ क. दिने दिने। ६ क. ॥१५॥ 18| पितुगृहे । ७ क. समानासन-वाहनः। ८ क. स्वर्ण । ९ क परिमल। १० क, फलिकाः । ११ लोकरूढिगम्यमेतत् । १२ क -विदेश-| 18| १३ क. नास्ति एतत् । 000000000000000000000000ORoooooooood Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy