SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ उपसर्गहर-8 एतत्स्वमस्य कीदृशं फलं भविष्यति ? । पासदत्तः पाह–त्रिविक्रमोपाध्यायपाधैं गत्वा पृच्छ । अन्यस्य कस्याप्यो | प्रभाविनी स्तोत्र- 18|न घाच्यम् । स शास्त्रज्ञो वर्तते । यतः॥२८॥ पात्रे त्यागी गुणे रागी भोगी परिजनैः सह । शास्त्रे बोद्धा रणे योद्वा पुरुषः पश्चगुगः स्मृतः ॥१२६॥8| ततः प्रियङ्करः कुमार · उपाध्यायगृहे गतः। ततः पुत्रद्वयं शास्त्राध्ययननत्परं तत्र दम् । तयोः पृष्टम् -18 18|उपाध्यायः कास्ति ? वृद्धपुत्रेणोक्तम् मृतका यत्र जीवन्ति न जीवा उच्चमन्ति च । गोत्रे कलहो यत्र तद्गेहेऽस्ति द्विजोत्तमः ॥१२७॥ ततः प्रियङ्करः स्वबुद्धया लोहकारगृहं ज्ञाला गतः । तत्राप्युक्तम्-करपत्रकं सज्ज क रयिखाऽधुनैव स्व-18 गृहे गतः। ततः पश्चादागतो लघुपुत्रं पृष्टवान् । तेनोक्तम् 'जडानां सङ्गतिर्यस्य प्रीतिश्च जडजैः सह । 'उपकारः सर्वजीवानां मत्पिता तत्र विद्यते ॥१२८॥ "कुमारस्तस्य वैद्य ज्ञाखा चमत्कृतः-किं सरोवरे गतोऽस्ति ? इति तदुक्तं श्रुत्वा तत्पुत्रोऽपि चमत्कृतः ।। १ क. वत्स !। २ क. पञ्चलक्षणः । ३ क. निर्जीवा । ४ लोहकारगृहे भस्खाया वायुग्रहण-नि:सरणाभ्यां सा मृतकरूपाऽपि कविना जीव | ॥२८॥ 18| त्वेन उपचरिता-इति तत्त्वं शोकस्य । ५ लोहबातुषु परस्परम् । ६ क. तेनाऽपि। ७ क. स । ८ ड-लयोरक्यात् जलानाम, जलजैन क. उपकारि वनाधारं । १० कुमरस्तयोः । ११ क. पुत्रावपि । १२ क, -ती। 00000000000000000000000000000 000000000000000000000000000000000000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy