SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ उपसर्गहर-18/अहं 'राज्याधिष्ठायको देवोऽस्मि । तव मरणसमयज्ञापनाय, राज्याई पुरुषराज्यस्थापनाय चात्रगतोऽस्मि । समद्यापि स्तोत्र- बहुतृष्णा-बवाशातरलितोऽसि । यतः॥४२॥ |अङ्गं गलितं पलितं मुण्डं 'दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दडं तदपि न मुञ्चत्याशापिण्डम् ॥२०१॥ जरायामागतायां केनापि किमपि न स्यात् । उक्तं चवार वहतां याम तु ले तु पर धनढोर । ए तिनि विमासग करे वेसा चारण चोर ॥२०॥ तव मनसि कोऽपि विमर्श नास्ति । अहं वृद्धो जातः, कस्यापि राज्यं ददामि। जीर्णस्तम्भभारं नव्य४|स्तम्भेषु संस्थापयामि । राजा पृष्टम्-कदा मम मरगमस्ति ? देवः प्रोचे-इत? सप्तमे दिने मरणमस्ति-'तदाकर्य 8| 8/राजा भीतः यतः पंयसमा नत्थि जरा दारिदसमो पराभवो नत्यि । मरणसमें नस्थि भयं खुहासमा वेपणा नत्थि ॥२०३॥ __ततो नृपेण देवः पृष्टः-राज्याईपुरुषं कथय, यथा तं पदे स्थापयामि । देवः पाह-प्रियङ्करस्य पुण्याधिकस्य रोज्यं देहि, सभायां कर परस्य राज्यानईत्वात् । राजा पाह-भारतस्करस्य राज्यदानं न युक्तम् यतः-8 १ त्वदाज्या । २ क. -स्ति । ३ दश ना दन्ता। ४ क. वर्तते । ५ क. इत्या। ६ पन्थसमा नास्ति जरा दारिद्रयसमः पराभवो नास्ति । 81 मरणसमं नास्ति भयं क्षुत्समा वेदना नास्ति । POO०0000000 500000000000000000000000000000000 0 ॥४२॥ 00000 Jain Education Intematol For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy