SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 000000000000000 पितरस्त एव ये 'मूनुं बाल्येऽपि भाणयन्ति । यतःरूप-यौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहोना न शोभन्ते निर्गन्धा इव किंशुकाः ॥९७।। पण्डितेषु गुणाः सर्वे मूर्ख दोषास्तु केवलाः । तस्माद् मूर्खसहस्रेभ्यः प्राज्ञ एको न लभ्यते ॥९८॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यश:-सुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं देवता, विद्या राजसु 'पूजिता नहि धनं विद्याविहीनः पशुः ॥१९॥ प्रियङ्करः सम्यक्स-रत्नत्रय नवतत्त्व द्वादश व्रतविद् महाश्रावको जाता । श्रीगुरुभिरुक्तम्-महानुभाव ! लघुत्वेऽपि धर्मः कार्यः। यतः दीहा जति वलंति नहु जिम गिरिनिझरणाई । लहुअ लगे जीव धम्म करि मुई "निचिंतो काई ? ॥१०॥ __"जरा जाव न पीडेइ वाही जाव न वट्टइ । जाविदिया न हायिति ताय धम्मं समायरे ॥१०१॥ १. स्वपुत्रं । २ क लम् । ३ क. सहस्रेण । ४ क. दैवतम् । ५ क. पूज्यते। ६ क-पुस्तके तु इतोऽधिकमिदम्-प्राप्ते महेभ्यवर्गेऽपि च्यारित्री वर्णप्रदिनते (?) मुर्खपुत्रोऽवदत् तत्र द्वारस्थाने कपाटकम् ॥ पुत्रमूर्खकथा । ७ क-प्रतिपत्त्या। “क-ग! ९ दीर्घाणि यान्ति वलन्ति न खलु यथा गिरिनिर्झरणानि। लाघवं यावत् जीव ! धर्म कुरु सुप्तो निश्चिन्तः कथम् ? १० नीचिंतो। ११ जरा यावद् न पीडयति व्याधिर्यावद् न वर्धते । यावदिन्द्रियाणि न हीयन्ते तावद् धर्म समाचरेत् । 300000000000000000000000000000000000000 000000000000 उपस. १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy