SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ 0000000 उपसर्गहर-8 ततः मियङ्करः प्रत्यहं प्रतिक्रमण-पूजा-प्रत्याख्यान-दया-दानपुण्यानि करोति । श्रीगुरुभिस्तस्य धर्मश्रद्धां प्रभाविनी. स्तोत्र- 18ज्ञात्वा उपसर्गहरस्तवस्याम्नायाः कथिताः । उपसग्गहरं स्तवनं त्वया मौनेन पवित्रीभूय प्राङ्मुखमेकान्ते गुण-18| २३ नीयम् । एतत्स्तवनमध्ये श्रीभद्रबाहु- श्रुतकेवलिना महामन्त्रा अनेके गोपिताः सन्ति । येन धरणेन्द्र-पेमावती-18| वैरोठ्यादयः सानिध्यं कुर्वन्ति । अनेनाऽखण्ड ११२००० "गुणितेन सर्वकार्याणि सिध्यन्ति । दुष्ग्रह-भूत-प्रेत शाकिनी-मारी-ति-रोग-जला-निल-व्यन्तर-दुष्टज्वर-विषधर-विष-चौर-राज-रणादिभयानि स्तवनस्मरणेन 8 हादरतो यान्ति । सुखसन्तान-समृद्रिसंयोग-मृतवत्सापुत्रप्रापण कार्याणि स्युः। उक्तं च18 "उपसर्गहरस्तोत्रं ध्यातव्यं भावतस्त्वया। कष्टे च प्रथमा गाथा गुणनीया विशेषता" ॥१०२॥ 18 "तदनु प्रियंकरेणोपसर्गहर स्तवमगुणननियमो गृहीतः । स प्रत्यहं गुणयति, नियमभङ्गे षड्विकृतित्याग | करोति । तस्य नित्यस्मरणात् सिद्धमन्त्रसदृशमभूत् । यद्यत्कार्य करोति तत्तत्सफलं स्यात् । पुत्रप्रियङ्करः स्वपितुः 18कथयामास । तातपादा ! यूयं धर्ममेव कुरुत । यत उत्तराध्ययनेऽप्युक्तम्जा जा वच्चइ रयणी न सा पडिनियत्तइ । धम्मं तु कुणमामस्स सहला जंति राईओ॥१०३॥ ॥२३॥ १ क. देव-1 २ क. 'नव तत्त्वानि वेत्ति' इत्यधिकम् । ३ क प्रोक्ताः। ४ क. २०० । ५ क. गुणने । ६ क-व्यन्तर-1 ७ कडाकिनी - । ८ क-प्राणद-। ९ क. भाविना। १० क. ततः । ११ क-स्तोत्र । १२ क. पितुः । १३ या या व्रजति रजनी न सा प्रति 181 निवर्तते । धर्म तु कुर्वतः सफला: यान्ति रात्र्यः । 000 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy