________________
0000000
उपसर्गहर-8 ततः मियङ्करः प्रत्यहं प्रतिक्रमण-पूजा-प्रत्याख्यान-दया-दानपुण्यानि करोति । श्रीगुरुभिस्तस्य धर्मश्रद्धां प्रभाविनी. स्तोत्र- 18ज्ञात्वा उपसर्गहरस्तवस्याम्नायाः कथिताः । उपसग्गहरं स्तवनं त्वया मौनेन पवित्रीभूय प्राङ्मुखमेकान्ते गुण-18| २३ नीयम् । एतत्स्तवनमध्ये श्रीभद्रबाहु- श्रुतकेवलिना महामन्त्रा अनेके गोपिताः सन्ति । येन धरणेन्द्र-पेमावती-18|
वैरोठ्यादयः सानिध्यं कुर्वन्ति । अनेनाऽखण्ड ११२००० "गुणितेन सर्वकार्याणि सिध्यन्ति । दुष्ग्रह-भूत-प्रेत
शाकिनी-मारी-ति-रोग-जला-निल-व्यन्तर-दुष्टज्वर-विषधर-विष-चौर-राज-रणादिभयानि स्तवनस्मरणेन 8 हादरतो यान्ति । सुखसन्तान-समृद्रिसंयोग-मृतवत्सापुत्रप्रापण कार्याणि स्युः। उक्तं च18 "उपसर्गहरस्तोत्रं ध्यातव्यं भावतस्त्वया। कष्टे च प्रथमा गाथा गुणनीया विशेषता" ॥१०२॥ 18 "तदनु प्रियंकरेणोपसर्गहर स्तवमगुणननियमो गृहीतः । स प्रत्यहं गुणयति, नियमभङ्गे षड्विकृतित्याग |
करोति । तस्य नित्यस्मरणात् सिद्धमन्त्रसदृशमभूत् । यद्यत्कार्य करोति तत्तत्सफलं स्यात् । पुत्रप्रियङ्करः स्वपितुः 18कथयामास । तातपादा ! यूयं धर्ममेव कुरुत । यत उत्तराध्ययनेऽप्युक्तम्जा जा वच्चइ रयणी न सा पडिनियत्तइ । धम्मं तु कुणमामस्स सहला जंति राईओ॥१०३॥
॥२३॥ १ क. देव-1 २ क. 'नव तत्त्वानि वेत्ति' इत्यधिकम् । ३ क प्रोक्ताः। ४ क. २०० । ५ क. गुणने । ६ क-व्यन्तर-1 ७ कडाकिनी - । ८ क-प्राणद-। ९ क. भाविना। १० क. ततः । ११ क-स्तोत्र । १२ क. पितुः । १३ या या व्रजति रजनी न सा प्रति 181 निवर्तते । धर्म तु कुर्वतः सफला: यान्ति रात्र्यः ।
000
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org