________________
18 'गृहमारं निर्वहिष्यामि, व्यवसायं करिष्यामि । पुत्रास्त एव ये स्वपितुश्चिन्तामुत्तारयन्ति । उक्तं च-18| 181 एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रै-भीर वहति गर्दभी ॥१०४॥ 8 एकदा पित्रा प्रियङ्करः आसन्ने श्रीनामग्रामे उग्राहणिकार्य प्रेषितः । तां कृत्वा सन्ध्यायां पश्चाद्वलन् । 8स भिल्लबद्धः। श्रीपर्वत दर्गे स्वस्थाने नीतः। स्वसीमाल राज्ञो ज्ञापितः । स कारायां क्षेपितः । ततस्तस्य 18 सायं पुत्रमार्ग विलोकयतः स्म । हे पुत्र ! त्वमद्यैव प्रेषितः नागतः, कस्मात् रुटः ? केनापि पराभूतो का ?
वत्साऽद्याऽऽगच्छ, स्वं दर्शय । कदा अतः परं त्वां कस्मिन्नपि कार्य न प्रेषिष्यावः । माता पाह-वत्स !18] प्रियङ्कर ! मम त्वमेवैकः पुत्रोऽसि, दुःखेन पालितोऽसि, इष्टः, कान्तः, मनोज्ञः, मनोहरणः, विश्वस्तः, सम्मतः,8 बहुमतः, अनुमतः, आभरण करण्डकसमानः, रत्नभूतः, अस्मज्जीवितोच्छवासकः,२ हृदयानन्दनः, उम्बरपुष्पमिव 8 दुर्लभः स्वमेऽपि, किं पुनदर्शनेनापि३ इति—पुत्रगुणान् गृहणन्ती विलापान् करोति । यतः_१४अवरं सव्वं दुहं जणाण कालंतरेण वीसरइ । वल्लहविओगदुक्खं मरणेण विषा न वीसरइ ॥१०५॥
१ क. अहं । २ क. स्वपति । ३ क-पुस्तकेऽधिकमिदं पद्यम् -अपि च-किं जातबहुभिः करोति हरणीपुत्ररकार्यक्षमैः, पर्णेऽध्येधवनान्तरे च ज्वलिते यैः सार्धमुत्त्रस्यति । एक्रेनाऽपि करीन्द्रकुम्भदलने व्यापारसारात्मना सिंहः दीर्घपराक्रमेण गुरुणा पुत्रेण गुञ्जायते ॥ ४ क-वास- । 18 ५ क-थे। ६ क-ते। ७ क-सीमाग-। ८ क. क्षिपः । ९ क. संध्यायां । १० क-नि। ११ क. था-1 १२ क-तोल्लसकः । १३ क. 18| 'ज्ञाताधर्मकथाङ्ग' इति अधिकम् । १४ अपरं सर्वमपि दुःख जनानां कालान्तरेण विस्मयते। वल भवियोगदुःखं मरणेन विना न विस्मरते।
0 0000000000000000
0000000000000EOCOc0000000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org