SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ P8I'समागतः, दन्तधावनं कृतवान् । ततः स्नानं कृतम्, तावताऽकस्माच्छिरोतिर्माता। रसवतीकारकाः कथयन्ति-18| राजन् ! भोजनाय माग उत्सरो जातोऽस्ति, "पादाऽव(व)धार्यताम् । राजा माह-भोजनं क्षणान्तरे करिष्यामि, 18| मम शिरो 'दुःख्यमानमस्ति । पुनर्मुखे पित्तेनाकस्मात् कलमलो जातः-सनत्कुमारचक्रिवत् । पल्यङ्के ततः 8सुप्तः, निद्रा समागता । सन्ध्यायामुत्थितः, तथापि तादृग् वपुष्पाटवं नास्ति । मन्त्री तदाकर्ण्य तत्रागतो वक्ति-8| सर्वथा लङ्घनं न कार्यम् । यतः ज्वरेऽपि लानं नैव कर्त्तव्यं युक्तिलङ्घनम् । ये ‘गुणा लङ्घने प्रोक्ताः ते गुणा लघुभोजने ॥११९।। 'तेन मुद्गपानीयं ग्राह्यम् । यतःत्रिदोषशमनं हृद्यं रेचकं गात्रशोधकम् । शुद्धं च नीरसं तिक्तं मुद्वारि ज्वरापहम् ॥१२०।। ततो राज्ञा रुचिं विनापि मुद्गपानीयं भेषनवद् गृहीतम् । वैद्येनोपरि शिरोति-पित्तशमनी एला समर्पिता। यतः-18 १ क. गत्वा । २ क. अस्मात् । ३ क. अथ धान्य-सूपकारकाः। ४ क. भाषायां पधारो' इति यः शब्दः सम्मानसूचकः श्रूयते, सोऽस्यैव विकारः । ५ क -ध्य-। ६ क-पुस्तके गाथेयभधिका-उक्तं च -थोवेग वि सप्पुरिसा सणकुमारु व्व केइ बुज्झन्ति । देहे खंणपरिहाणि जं किर देवेहि से कहियं-स्तोकेनापि सत्पुरुषाः सनत्कुमार इव केचिद् बुध्यन्ते। देहे क्षणपरिहाणिः यत् किल देवैः तस्य कथितम् ॥ ७ क. युक्त-। ८ क. लङ्कने ये गुणाः प्रोक्ताः । ९ क. ततो। १० क. मर्शनं । ११ क. नम्। १२ क. शुष्कं । 00000000000000000000OOLOO0000000000 000000000000000000000000000000000 -- उपस. १४18 For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy