SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ उपसर्ग हर स्तोत्र - I एला तिक्तोष्णलघ्वी स्यात् कफ - वायु - विषमणुत् । बस्ति - कण्डूरुजो हन्ति मुख - मस्तक शोधिनी ॥ १२१ ॥ द्वितीयदिने समाधिः सम्पन्नः । राजा सभायामुपविष्टो वक्ति - सिद्धवचनं सत्यं जातम् । ततो 'मन्त्री॥ २७ ॥ १ श्वर - स्वकुटुम्ब - स्वजनादीनाकार्य्यं राजा विचारं करोति । एष कुमार आत्मभाग्येन जनैरानीतः । एतस्य राज्यमवश्यं भविष्यति । तेन मत्पुत्री वसुमतीनाम्नी दीयते, यदि कुटुम्बस्य चित्रे आयाति । पचादेव आत्मनां ४ सुखकारी स्याद् - आत्मसन्तानिनोऽपि 'सुखिनः स्युः । ततः सर्वैरप्युक्तम् - युक्तियुक्तमिदं वचनम् । ततः पल्लीशेन शुभवेलायां तस्याऽनिच्छतोऽपि कन्यायाः पाणिग्रहणं कारितम् । धन- 'तुरंग - वस्त्रादि दत्तम् । आवासे स्थितः मियासहितश्चिन्तयति - एष सर्वोऽपि ' उपसर्ग हरस्तवमहिमा । यतः - सम्पदो विपदः स्थाने खो (पो) डकेऽत्र 'विवाहकः । अपमानपदे मानं सर्व पुण्यफलं त्विदम् ॥ १२२ ॥ ततः भियङ्करः सपत्नीको वैरिभयाद् रात्रौ स्वसेवकैः सह श्री अशोकपुरे पञ्चम्यां राज्ञा प्रापितः । पित्रोः प्रणामं कृतवान् । " कुमारं सवधूकं दृष्ट्वा पितरौ हृष्टौ । देववचः सत्यमभूत् । कुमारस्य वसुमती प्रथमा प्रिया जाता । कुमारः प्रियङ्करः सर्वव्यवसायचतुरः कुटुम्बभारं निर्वाहयामास । पिता तु पुण्यान्येव करोति विनीत ७ क स्तवन । ८ क पाणिग्रहणं च Jain Education International १ क-न्त्रि- २ क कुमर । ३ क. कन्या । ४ क ष ५ कपि ६ क तुरंगम खोडके । ९ क. कुमरं । १० क. जातम् । ११ क कुमरः । For Private & Personal Use Only प्रभाविनी. ॥२७॥ www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy