SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ oooooooooooooooooooooooooooooo मद्गोत्रिणश्च राज्यधारकाः वर्तन्ते । मन्याह-स्वामिन्नेवमेव । तदवसरे स्त्रियश्चतस्रो दिव्यरूपा दिव्याभरणा दिव्य-18 हालोचना राजसभायां समागताः । राज्ञा'तासां स्वागतं पृष्टम् । सभायां तद्रूपेण चमत्कारो जातः । नृपेण पृष्टाः कुतो/8 यूयं प्राप्ताः ? केन हेतुनानागताः ? किं तीर्थयात्रार्थम् ? किं स्वजनमिलनार्थ वा ? गद्योग्य कार्य कथयन्तु-तन्मध्ये 8|एका वृद्धा पाह-राजेन्द्र ! वयं पाडलीपुराद प्राप्ताः । प्रियङ्करो नाम व्यवहारिपुत्र ईदृग्वया ईदृगपश्चतुरः,8 ह/परोपकारपरः, समस्ति-तत्युद्धिं सम्यगवगम्य वयमत्रागताः । पूर्व देवगृहे गत्वा देवा नताः। यतः| आगलि जाताः 'कोट जेहिं न नामी देवगुरु, माथे वहेसे मोट भोजननो सांसो पडे ॥१९८।। ४ अत्रागतैरेकोऽस्माभिः पृष्टः-प्रियङ्करः क्व तिष्ठति ? । तेनोक्तम्-अय प्रियङ्करः सङ्कटे पतितोऽस्ति-राजमा न्योऽपि चौरकलङ्केन सत्येन वा असत्येन वा निगडितोऽस्ति तच्छुत्वा अनागताः, अद्यतनं दिनं सफलं जातम् ।।8। ४|राजेन्द्र ! तव दर्शनात् । ततो राज्ञा प्रियङ्करो मुखाग्रे "आनायितः। वृद्धा पाह-एष मत्पुत्रः, आलिङ्गनं दत्वा-18| १ क. गाजा। २क. पृष्टवान् । ३ क-अधिकमेतत-एष प्रियंकरो मत्पुत्रों गृहाद् मष्टो गतः, सर्वत्र गवेषितः, परं न लब्धः, वर्षद्वयं जातम् । अधुना अशोकपरात् अत्राऽऽगतेन केनापि उक्तम्-प्रियङ्करो। ४ क, देव वन्दित्वा । ५ क, आगलि गृहे गता कोटिंही जिहिन मानी । ६ भाषायाम् -कोट-डोक। ७ क. वहसि । ८ क. भाअण सांसि सापडइ । ९ क. जिन बरकरइ दरशाण जिहि न नामी कोट । अनंत भवंतरि जीवडा ते सिरि वहसि मोट ॥ १० क. दर्शनेन । ११ क. आनीतः । उपस. २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy