SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ उपसर्गहर-8 उक्तं च – “वैशाखे श्रावणे मार्गे फाल्गुने क्रियते गृहम् । शेषमासेषु न पुनः पौषो वाराहसंमतः ||१६|| स्तोत्र- पूर्वस्यां श्रीगृहं कार्यम् - भाग्नेय्यां तु 'महानसम् । शयनं दक्षिणस्यां तु नैर्ऋत्यामायुधादिकम् ||१७|| या स्वायत्र्यां धान्यसंग्रहः । उत्तरस्यां जलस्थानम्-ईशान्यां देवता गृहम् " || १८ || आवासं चित्रकराश्वित्रयन्ति, सुवर्णकारा आभरणानि घटयन्ति । अस्मिन्नवसरे पाडलीपुरात् स्वर्णकारा देवतादत्तवरा आगताः, 'राज्ञो मेलिताः प्रधानैः । राज्ञा स्वागतं पृष्टाः । विज्ञानस्वरूपं ते प्रोचुः - देवतावराद् अस्मद्घटितमाभरणं यः परिदधाति तस्य राज्यार्हस्य राज्यं भवति, अपरेषां जनानां महत्त्वं स्यात्, यः प्राग् राजा भवति स राजाधिराजः स्यात् । राजा तद्वचने तुष्टः, तेषामपूर्वहारघटनाय आदेशं दत्तवान् | २ स्वर्ण- मुक्ताफल- जात्यहीरक - रत्नादि यद् विलोकते तत् कोशाधीशपार्श्वे ग्राह्यम् । "आत्मपुरुषास्तत्र नियुक्ताः यतः केषामपि विश्वासो न कार्यः । उक्तं च- "ताई तेली "तेरमो 'तंबोली तिलार । पंच तकारा परिहरो पछे करो विवहार " ॥ १९ ॥ 118 11 Jain Education International १ पाकशाला । २ अशिष्टोऽयं प्रयोगः - पश्चिमायाम् इति स्यात् । ३ अस्य स्थाने क-पुस्तके एवं पाठः तै राज्ञोऽग्रे उक्तम् - आस्माकीनान्याभरणानि घटितानि यः परिदधाति । ४ अपेक्षते इत्यर्थे प्रयुक्तोऽयं प्रयोगः । ५ क. आप्तपुरुषाः । ६ ताई- वखतानक:- 'शाळवी' इति - “सई सोनी ने शाळवी तेने जम न शके जाळवी" । ७ मौचिकः- मोची ८ क तरक तीड सोनार । उग ठकुर अहि दुजणह जे विससि ते गमार ॥ ९ तलारक्षः । For Private & Personal Use Only प्रभाविनी. 118 11 www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy