________________
उपसर्गहर-8 उक्तं च – “वैशाखे श्रावणे मार्गे फाल्गुने क्रियते गृहम् । शेषमासेषु न पुनः पौषो वाराहसंमतः ||१६|| स्तोत्र- पूर्वस्यां श्रीगृहं कार्यम् - भाग्नेय्यां तु 'महानसम् । शयनं दक्षिणस्यां तु नैर्ऋत्यामायुधादिकम् ||१७|| या स्वायत्र्यां धान्यसंग्रहः । उत्तरस्यां जलस्थानम्-ईशान्यां देवता गृहम् " || १८ || आवासं चित्रकराश्वित्रयन्ति, सुवर्णकारा आभरणानि घटयन्ति । अस्मिन्नवसरे पाडलीपुरात् स्वर्णकारा देवतादत्तवरा आगताः, 'राज्ञो मेलिताः प्रधानैः । राज्ञा स्वागतं पृष्टाः । विज्ञानस्वरूपं ते प्रोचुः - देवतावराद् अस्मद्घटितमाभरणं यः परिदधाति तस्य राज्यार्हस्य राज्यं भवति, अपरेषां जनानां महत्त्वं स्यात्, यः प्राग् राजा भवति स राजाधिराजः स्यात् । राजा तद्वचने तुष्टः, तेषामपूर्वहारघटनाय आदेशं दत्तवान् | २ स्वर्ण- मुक्ताफल- जात्यहीरक - रत्नादि यद् विलोकते तत् कोशाधीशपार्श्वे ग्राह्यम् । "आत्मपुरुषास्तत्र नियुक्ताः यतः केषामपि विश्वासो न कार्यः । उक्तं च-
"ताई तेली "तेरमो 'तंबोली तिलार । पंच तकारा परिहरो पछे करो विवहार " ॥ १९ ॥
118 11
Jain Education International
१ पाकशाला । २ अशिष्टोऽयं प्रयोगः - पश्चिमायाम् इति स्यात् । ३ अस्य स्थाने क-पुस्तके एवं पाठः तै राज्ञोऽग्रे उक्तम् - आस्माकीनान्याभरणानि घटितानि यः परिदधाति । ४ अपेक्षते इत्यर्थे प्रयुक्तोऽयं प्रयोगः । ५ क. आप्तपुरुषाः । ६ ताई- वखतानक:- 'शाळवी' इति - “सई सोनी ने शाळवी तेने जम न शके जाळवी" । ७ मौचिकः- मोची ८ क तरक तीड सोनार । उग ठकुर अहि दुजणह जे विससि ते गमार ॥ ९ तलारक्षः ।
For Private & Personal Use Only
प्रभाविनी.
118 11
www.jainelibrary.org