SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Dooooooooooo यद्भाव्यं तद्भवतु-इति विचिन्त्याग्रे गतः । ततः क्षणमेकं विलम्ब्य राजसभायां गत्वा यावद्राक्षः प्रणाम[8] करोति, तावताऽकस्माद्देववल्लभहारस्तस्य शीर्षात् पतितः-समालोकः, राजलोकैदृष्टः । सर्वेषामाश्चर्यमभूत् । यो हारो | 8|गतोऽभूत् स 'कुमारपााल्लब्धः । 'कुमारचकितः । हा ! दैवेनासमञ्जसं किं कृतं ? चिरकालार्जितं महत्त्वं चोर-18| 8|कलङ्केन सर्व गतम्-भरणं "समागतम् । दुर्गाक्तं सत्यं 'जातम् । पूर्वजन्मनि मया कस्यापि मुषा कलङ्को दत्तोऽभूत/8 सीतावत् । तत्कर्म ममाधुना समुपस्थितम् । ततोऽशोकचन्द्रो राजा एनं बद्धवा चोरदण्डः कार्य इति स्वतलारं 1४/समादिशत् । मन्त्री पाह-मिय करे एषा वार्ता न घटते, एषः परोपकारी पुष्यवानेव वर्त्तते । राज्ञा कुमारः पृष्टः-8 त्वं सत्यं वद, एष लक्षमूल्यो हारः कुतस्त्वया गृहीतः ? कुतो लन्धः ? वा केनाप्तिः ? वा केनापि त्वद्गृहे है। स्थापितो वा ? सत्यं वद । स आह-स्वामिन्नहं किमपि न जाने- अद्ययावन्मया कदापि दृष्टो नास्ति ।। हराज्ञां यद्विचारे समायाति, तत्कुर्याः । राजा आह-कीडग् मिष्टवागस्ति, कीदृग् कलावानस्ति । मन्त्र्याह-एषः18 2000Roooooooo00000000000 १ क. पुस्तकेऽधिकमिदम्-तावता उच्चस्थाने स्थित। देवी अवग्-तव राज्यं भविष्यति इति श्रुत्वा दथ्यौ-देव्या अविसंवादिवचनं साह18| समवलम्ब्य राजसभायाम् । २ क. कुमरस्य । ३ क कुमरः । ४ क. -मागतम् । ५ क. यतः-चौयपापद्रुमस्येह बध-बन्धादिकं फलम्। ज्ञायते परलोके तु फलं नरकवेदना ॥ ६ क. यतः-कर्मि कलङ्क सुदंसण सेठि हरिचंद कीधी मातंग-वेठि। मेतारयरिषि काढी देठि कमि की सह 18| पग हेठि। ७ क. कथय । 2000050000000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy