________________
। श्रीजैनी शारदा विजयते । श्रीपूर्णचन्द्राचार्यरचिता
Hoodac
उपसर्गहरस्तोत्रलघुवृत्तिः
18|उवसग्गहरं पासं पासं वदामि कम्मघणमुकं । विसहरविसनिन्नासं मंगलकल्लाणआवासं ॥१॥8|
__नमस्कृत्य परं पार्श्व सर्वयोगिनमस्कृतम् । उपसर्गहरस्तोत्रं विवृणोमि समासतः ।। उपसर्गहरं पार्श्व पार्श्वयक्षम्, पार्श्वनाथं च भगवन्तम्, किंविशिष्टम् ? कर्मघनमुक्तम् , मंगलकल्याणेआवासम्,४| विषधरविषनिनेंशिनं च-इत्यक्षरार्थः । 'वंदामि' इति क्रियापदम् ॥
अधुना वृद्धसंप्रदाया-प्रणवबीजमर्भ · देवदत्त' नाम आलिख्य बहिश्चतुर्दलपने प्रत्येकं पार्श्वनाथ-इत्येकै-18| * उपसर्गहरं पाच पार्श्व वन्दे कर्मघनमुक्तम् । विषधरविषनिर्णाशं मङ्गल-कल्याण-आवासम् ॥ १॥ |
१ सहितैकपदे नित्या, नित्या धातू- पसर्गयोः । नित्या समासे' इत्यनेन सन्धिप्राप्तावपि 'श्रीआदिनाथं नतनाकिनाथम्' 'श्रीइन्द्रभूति 18| वसुभूतिपुत्रम्' इत्यादिदद् अत्रापि संधेरभावः । २ 'नशः शः' ॥२।३ । ७३ ॥ हे. इत्यनेन 'निर्णाशनम्' स्यात् । उपस..
Nalox CONG NON
00000000000000000
Jain Education Internation
For Private & Personal Use Only
www.jainelibrary.org