________________
॥१॥४
0
उपसर्गहर-कमक्षरं दत्त्वा दलाग्रे हर हर-इत्यक्षरद्वयं न्यस्येत् । बाये ह हा हि ही हु हू हे है हो हो हं हः इत्यमरः सर्वतो हा लघुवृत्तिः स्तोत्र- 18वेष्टयेन् । ततस्त्रिगुणमायावीजेन वेष्टयेत्-इत्येक यन्त्रम् ।
तथा बंकाराक्षरोदरे नाम दत्त्वा शेष पूर्णपत्राद न्यस्पे। जगदमा या यात्रा । सोभाग्यकर द्वितीयं यन्त्रम् । ____ तथा मायावीजगर्भ नाम कृवा बहिश्चतुर्षपि दलेषु पाचवाय-स्त्यारागि प्रत्येकं स्थापयेत् । तद्रहिः ४| हाहर हर-इत्यक्षरैः पूरयेत् । बाह्ये च ह हा-इत्यारागि द्वादश देयात् । ततो बहिः अकारादिक्षकारपर्यन्तै-18/ हातकारर्वेष्टयेत् । ततस्त्रिगुणमायावीजेन वेऽत्र्यम्-इति लक्ष्मीद्धिकरं तृतीयं यन्त्रम् ।।
| तथा हुंकारं नामगर्भ कृत्वा पूर्वक्तिरीत्या शेष कार्यम् । भूतादिनिग्रहकर तुर्य यन्त्रम् । 18 तथा प्रथम हुं, ततो देवदत्तः, ततः क्षं दत्त्वा पार्श्वनाथ-हर हर-पूर्ववत्, ततः ठकारेण वैव्य 8| हबाह्य षोडशस्वरसंयुतं षोडशदलं पद्म कृला, ततस्विगुगमायाबीजेन वेष्टयेत्-इति ज्वरनिग्रहकरं पञ्चमं यन्त्रम् ।
तथा प्रथमं वं, ततो नाम, तत(चे) दत्त्वा वहिरष्टसु दलेषु ॐ पार्श्वनाथाय स्वाहा-इति दया ह/शेषं पूर्ववत् कार्यम् । ततस्त्रिगुणमायावीजेन वेष्टयेत्-इति शाकिनीनिग्रहकरं यन्त्रं षष्ठम् ।
'आवेष्ट्य' 'वेटयित्वा' वा स्यात् । २ मूलादर्श 'वो' नास्ति ॥
00000000000
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org