________________
18 ततः श्रेष्ठी स्त्रीकथनात् तद्भगिनीनां निमन्त्रणाय स्वजनान् प्रेषयामास । ते तत्र प्राप्ताः, तेषां प्रतिपत्तिः | हास्तोकैव कृता, निमन्त्रणं दत्तम् । ताः कथयन्ति-आजन्ममध्ये भगिनी न दृष्टा, अद्याऽकारणं केन हेतुना ?/8
तैरुक्तम्-पुत्रस्य लेखशालाकरणमस्ति, तदुत्सवे यूयमागच्छत । "ताः माहुः—युष्माभिन वाच्यम्, आगता एव/8 18|ज्ञेयाः। तथापि तैभृशमाग्रहः कृतः। पुनरप्यस्मान श्रेष्ठी प्रेषयिष्यति । तदा ताः प्रोचुः-पुनः प्रेपणं ज्ञातम्,18 18| दरिद्रिणां गृहे भोजनार्थ गमने लोका अपि हास्यं कुर्वन्ति, यतः___ अन्नं शाकं घृतं नास्ति, दधि दुग्धं ‘गुडा नहि । खाद्य-स्वाद्यादिकं नास्ति तद्गेहे भुज्यते किमु ? ॥८५॥ |४| महेभ्यानां तद्गृहगमने धनमेव लगति। ततस्ता उपहासं कृत्वा स्थिताः । ताभिन मानितम्, ते पवादलिताः। 8|
१ क. श्रेष्ठिकथनात् । २ क. ता भिः। ३ क. भगिनीगृहं न दृष्टम् । ४ क. तूर्यम् । ५ क. प्राह-युष्माभिर्वाच्यम्-। ६ क. नास्त्येतत् । Pol७ क दरिद्राणाम्। ८ क. च शर्करा । ९ क. ताम्बूलं दृश्यते नैव भोजनं तत्र कीदृशम् ? । १० अतः पाटात् क-पुस्तके महान् मेद:8| "मानं विनैव इत्युक्तास्ते पश्चाद् ययुः । सर्वोऽपि तदुक्तवृत्तान्तः श्रोष्ठ-श्रेष्ठिन्योऽने कथितः। तत् श्रुत्वा श्रेष्ठी स्वप्रियां प्रति उवाच-सांप्रतं ४ा किं कर्तव्यम् ? । प्रिया प्राह-स्वामिन् ! महताऽऽदरेण अपि मम भगिन्यादयः आकरणीयाः । स्व सज्जनसमूहं बिना महोत्सवा न शोभन्ते । ol यतः-सरांसि तसभि (?) गैहै स्त्रियाऽमात्येन पार्थिवः । स्वसज्जनरेव शोभन्ते धर्मकर्ममहोत्सवाः ॥ इत्युक्त: श्रेष्ठी पुनरपि स्वपुरुषान् प्रेषया
मास । तैस्तत्र गत्वा महान् आदरः कृतः । ताभिर्मानितम् । यतः-भोजनं नावलोकन्ते क्षणमात्रविनश्वरम् । ईहन्ते गुणिनो नित्यमादरं स्वजनैः सह ॥ 18 ततः सर्वा अपि नानालंकार-विभूषिताङ्गभागा महताऽऽडम्बरेण प्रियाश्रियं समाजग्मुः । प्रियाश्रिया स्वागतप्रश्न पूर्व स्थानदानादिना अत्यन्तं तासां8,
Jain Education Interna
For Private & Personal Use Only
www.jainelibrary.org