SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ००० उपसर्गहर-हतदा वरम्, अयमवसरो वर्तते । यतः 18/प्रभाविनी. स्तोत्र-18 'अवसर जाणी उचिअ करि, अवसर रेलही म भूल्लि। चार वार तुं जाणजे, अवसरि लहिसि न मूल्लि ॥८०॥|8| ॥१९॥ 'करचलुअपाणिएण वि, अवसरदिन्नेण मूच्छिओ जियइ । पच्छा मुआण 'सुंदर! घटसयदिनेण किं तेण? ॥८१॥8| तासां ‘पुनः स्वपुण्यफलं दर्शयामि । श्रेष्ठ्याह-प्रिये ! तासां किं गौरवं क्रियते ? तासामुपरि कः स्नेहः? | 18ताभिर्यथा कृतं तथा करिष्यामि। उक्तं च-- कृते प्रतिकृतं कुर्यात् हसिते हसितं क्रियात् । त्वया मे लुचितौ पक्षौ मया ते मुण्डितं शिरः ॥८२॥8 पत्न्याह-उत्तमानामपकारकृतेऽपि गौरवकरणमेव युक्तम् । यतः पछेहे दीठे छेह उहीआ म दाखि(पि)स आपणुं । करि बहुतेरो नेह ओछा ते, "उमटसे ॥८३|| "कृतघ्ना बहवस्तुच्छा लभ्यन्तेऽत्र कलौ जनाः । कृतज्ञा उत्तमाः स्तोका अपकारे हितङ्कराः ॥८४॥ 8 १ अवसर ज्ञात्वा उचितं कुरु अवसर लब्ध्वा मा भ्रश्य । वारं वारं त्वं जानीहि अवसरो लप्स्यते न मूल्येन। २ क. लहिय। ३ क भूलि । ४ क. गऊं धन वली बाहुडि अवसरि न मलि बहु मुलि । ५ कर चुलुकपानोयेनाऽपि अवसरदत्तेन मूर्छितो जीवति । पश्चाद् मृतानां सुन्दर ! घट ॥१९॥ 18| शतदत्तेन किं तेन ? । ६ क. सुंदरी। ७ क. तस्स-क-पुस्तके अनयोर्गाथयोर्व्यत्ययक्रमः । ८ क. निजपुण्य- । ९ क. 'कः कोपः ?' अधिकम् । 18१० क. हिंसिते प्रतिहिसितम् । ११ क. छेहइ। १२ क. दीठि। १३ क. हिआ। १४ क दाषसि । १५ क. करे। १६ क. बहुतेरे । १७ क. उमेटसइ । १८ क्षये दृष्टे क्षयं हृदय ! मा दर्शय आत्मनः । कृत्वा बहुतरं स्नेहमल्पास्ते उपसिध्यन्ति । १९.क. 'अन्यच' इत्यधिकम् । 00000000000000000000000000000000000 For Private & Personal Use Only www.jainelibrary.org Jain Education Interat
SR No.600049
Book TitleUpsargahara Stotra Laghuvrutti
Original Sutra AuthorPurnachandracharya
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1921
Total Pages116
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy