________________
०००
उपसर्गहर-हतदा वरम्, अयमवसरो वर्तते । यतः
18/प्रभाविनी. स्तोत्र-18
'अवसर जाणी उचिअ करि, अवसर रेलही म भूल्लि। चार वार तुं जाणजे, अवसरि लहिसि न मूल्लि ॥८०॥|8| ॥१९॥
'करचलुअपाणिएण वि, अवसरदिन्नेण मूच्छिओ जियइ । पच्छा मुआण 'सुंदर! घटसयदिनेण किं तेण? ॥८१॥8|
तासां ‘पुनः स्वपुण्यफलं दर्शयामि । श्रेष्ठ्याह-प्रिये ! तासां किं गौरवं क्रियते ? तासामुपरि कः स्नेहः? | 18ताभिर्यथा कृतं तथा करिष्यामि। उक्तं च--
कृते प्रतिकृतं कुर्यात् हसिते हसितं क्रियात् । त्वया मे लुचितौ पक्षौ मया ते मुण्डितं शिरः ॥८२॥8
पत्न्याह-उत्तमानामपकारकृतेऽपि गौरवकरणमेव युक्तम् । यतः पछेहे दीठे छेह उहीआ म दाखि(पि)स आपणुं । करि बहुतेरो नेह ओछा ते, "उमटसे ॥८३||
"कृतघ्ना बहवस्तुच्छा लभ्यन्तेऽत्र कलौ जनाः । कृतज्ञा उत्तमाः स्तोका अपकारे हितङ्कराः ॥८४॥ 8 १ अवसर ज्ञात्वा उचितं कुरु अवसर लब्ध्वा मा भ्रश्य । वारं वारं त्वं जानीहि अवसरो लप्स्यते न मूल्येन। २ क. लहिय। ३ क भूलि । ४ क. गऊं धन वली बाहुडि अवसरि न मलि बहु मुलि । ५ कर चुलुकपानोयेनाऽपि अवसरदत्तेन मूर्छितो जीवति । पश्चाद् मृतानां सुन्दर ! घट
॥१९॥ 18| शतदत्तेन किं तेन ? । ६ क. सुंदरी। ७ क. तस्स-क-पुस्तके अनयोर्गाथयोर्व्यत्ययक्रमः । ८ क. निजपुण्य- । ९ क. 'कः कोपः ?' अधिकम् । 18१० क. हिंसिते प्रतिहिसितम् । ११ क. छेहइ। १२ क. दीठि। १३ क. हिआ। १४ क दाषसि । १५ क. करे। १६ क. बहुतेरे । १७ क.
उमेटसइ । १८ क्षये दृष्टे क्षयं हृदय ! मा दर्शय आत्मनः । कृत्वा बहुतरं स्नेहमल्पास्ते उपसिध्यन्ति । १९.क. 'अन्यच' इत्यधिकम् ।
00000000000000000000000000000000000
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Interat