________________
उपस० १० Jain Education Interna
- परार्थग्रहणे येषां नियमः शुद्धचेतसाम् | अभ्यायान्ति श्रियस्तेषां स्वयमेव स्वयंवराः ॥७७॥৷ श्रेष्ठी निघानं लाला स्वगृहे प्राप्तः, धर्मफलमिदं ज्ञापितवान् । ' तद्धनेन व्यवहारी जातः । नव्या आवासाः कारिताः । नव्याऽट्टानि कारितानि । व्यवसायं च करोति - वणिक्पुत्र - दास - दासी - महिषी-तुरङ्गमादिपरिवारो जातः । कुटुम्बमध्ये महत्त्वं चाभूत् । यतः -
"यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान् विवेकी । स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति” ॥७८॥ ततः 'भियङ्करनामपुत्रः मौढो जातः, तस्य लेखशालाकरणं प्रारब्धम्, "तन्मुहूर्त्त गृहीतम् । यतः - rari कार्य वृद्धिलाभाय जायते । सुक्षणे स्थापितो 'भूयात् गौतमः सर्वलब्धिभृत् ॥७९॥ ततः स्वजननिमित्तं गृहे पकानानि क्रियन्ते स्म । तदाऽवसरज्ञा मियश्रीः पतिं प्राह-- विवाहे मम भगिनीभिर्हसितम्, ममायमानं दत्तम्, ताः सर्वा निमन्त्र्य स्वगृहे भोज्यन्ते, तासां "सपरिवाराणां वस्त्रादिगौरवं क्रियते
'ર
१ . उक्तं च योऽपि खोऽपि ध्रुवं ग्राह्यः नियमः पुण्यकाङ्क्षिणाम् । सोऽल्पोऽप्यनल्पलाभाय कमलश्रेष्ठिनो यथा । अत्र कमलश्रेष्ठिकथा । २ क. प्रासदत्तश्रेष्ठ । ३ क. गुणज्ञः । ४ क्र. माननीयः । ५ क्र. -न्ते । ६ क. नामा ७ क. मुहूर्तों गृहीतः । ८.क. वृद्धलाभाय । ९ क. भव्यः । १० कु. स्वजनगौरव - ११क परिवाराणाम् । १२ क. वस्त्रादिना ।
For Private & Personal Use Only
www.jainelibrary.org